Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra sarvajña bhairavīmaparāṃ kathām |
śṛṇu prītyā mahādoṣasaṃhartrīmbhaktivarddhinīm || 1 ||
[Analyze grammar]

tatsānnidhyaṃ bhairavo'pi kālo'bhūtkālakālanaḥ |
sa devadevavākyena bibhratkāpālikaṃ vratam || 2 ||
[Analyze grammar]

kapālapāṇirviśvātmā cacāra bhuvanatrayam |
nātyākṣīccāpi taṃ devaṃ brahmahatyāpi dāruṇā || 3 ||
[Analyze grammar]

pratitīrthaṃ bhramanvāpi vimukto brahmahatyayā |
ataḥ kāmārimahimā sarvopi hyavagamyatām || 4 ||
[Analyze grammar]

pramathaiḥ sevyamāno'pi hyekadā viharanharaḥ |
kāpāliko yayau svairī nārāyaṇaniketanam || 5 ||
[Analyze grammar]

athāyāntaṃ mahākālaṃ trinetraṃ sarpakuṇḍalam |
mahādevāṃśasambhūtaṃ pūrṇākāraṃ ca bhairavam || 6 ||
[Analyze grammar]

papāta daṇḍavadbhūmau taṃ dṛṣṭvā garuḍadhvajaḥ |
devāśca munayaścaiva devanāryyaḥ samantataḥ || 7 ||
[Analyze grammar]

atha viṣṇuḥ praṇamyainaṃ prayātaḥ kamalāpatiḥ |
śirasyañjalimādhāya tuṣṭāva vividhaiḥ stavaḥ || 8 ||
[Analyze grammar]

sānando'tha hariḥ prāha prasannātmā mahāmune |
kṣīrodamathanodbhūtāṃ padmāṃ padmālayāṃ mudā || 9 ||
[Analyze grammar]

viṣṇuruvāca |
priye paśyābjanayane dhanyāsi subhage'naghe |
dhanyo'haṃ devi suśroṇi yatpaśyāvo jagatpatim || 10 ||
[Analyze grammar]

ayandhātā vidhātā ca lokānāṃ prabhurīśvaraḥ |
anādiḥ śaraṇaḥ śāntaḥ puraḥ ṣaḍviṃśasaṃmitaḥ || 11 ||
[Analyze grammar]

sarvajñaḥ sarvayogīśassarvabhūtaikanāyakaḥ |
sarvabhūtāntarātmāyaṃ sarveṣāṃ sarvadaḥ sadā || 12 ||
[Analyze grammar]

ye vinidrā viniśvāsāḥ śāntā dhyānaparāyaṇāḥ || |
dhiyā paśyaṃti hṛdaye soyaṃ padme samīkṣatām || 13 ||
[Analyze grammar]

yaṃ vidurvvedatattvajñā yogino yatamānasāḥ |
arūpo rūpavānbhūtvā so'yamāyāti sarvagaḥ || 14 ||
[Analyze grammar]

aho vicitraṃ devasya ceṣṭitamparameṣṭhinaḥ |
yasyākhyāṃ bruvato nityaṃ na dehaḥ so'pi dehabhṛt || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā na punarjanma labhyate mānavairbhuvi |
soyamāyāti bhagavāṃstryambakaśśaśibhūṣaṇaḥ || 16 ||
[Analyze grammar]

puṇḍarīkadalāyāme dhanye me'dya vilocane |
yaddṛśyate mahādevo hyābhyāṃ lakṣmi maheśvaraḥ || 17 ||
[Analyze grammar]

dhigdhikpadantu devānāṃ paraṃ dṛṣṭvā na śaṃkaram |
labhyate yatra nirvāṇaṃ sarva duḥkhāntakṛttu yat || 18 ||
[Analyze grammar]

devatvādaśubhaṃ kiñciddevaloke na vidyate |
dṛṣṭvāpi sarve deveśaṃ yanmuktinna labhāmahe || 19 ||
[Analyze grammar]

evamuktvā hṛṣīkeśassaṃprahṛṣṭatanūruhaḥ |
praṇipatya mahādevamidamāha vṛṣadhvajam || 20 ||
[Analyze grammar]

viṣṇuruvāca |
kimidandevadevena sarvajñena tvayā vibho |
kriyate jagatāṃ dhātrā sarvapāpaharāvyaya || 21 ||
[Analyze grammar]

krīḍeyantava deveśa trilocana mahāmate |
kiṅkāraṇaṃ virūpākṣa ceṣṭitante smarārdana || 22 ||
[Analyze grammar]

kimarthaṃ bhagavañchambho bhikṣāñcarasi śaktipa |
saṃśayo me jagannātha eṣa trailokyarājyada || 23 ||
[Analyze grammar]

|| nandīśvara uvāca |
evamuktastataḥ śambhurviṣṇunā bhairavo haraḥ |
pratyuvācādbhutotissa viṣṇuṃ hi vihasanprabhuḥ || 24 ||
[Analyze grammar]

|| bhairava uvāca |
brahmaṇastu śiraśchinnamaṃgulyāgranakhena ha |
tadaghampratihantuṃ hi carāmyetadvrataṃ śubham || 25 ||
[Analyze grammar]

nandīśvara uvāca |
evamukto maheśena bhairaveṇa ramāpatiḥ |
smṛtvā kiṃcinnataśirāḥ punarevamajijñapat || 26 ||
[Analyze grammar]

|| viṣṇuruvāca |
yathecchasi tathā krīḍa sarvavighnopanodaka |
māyayā māṃ mahādeva nācchādayitumarhasi || 27 ||
[Analyze grammar]

nābhīkamalakośāttu koṭiśaḥ kamalāsanāḥ |
kalpe kalpe purā hyānsatyaṃ yogabalādvibho || 28 ||
[Analyze grammar]

tyaja māyāmimāndeva dustarāmakṛtātmabhiḥ |
brahmādayo mahādeva māyayā tava mohitāḥ || 29 ||
[Analyze grammar]

yathāvadanugacchāmi ceṣṭitante śivāpate |
tavaivānugrahācchambho sarveśvara satāṃgate || 30 ||
[Analyze grammar]

saṃhārakāle saṃprāpte sadevānnikhilānmunīn |
lokānvarṇāśramavato hariṣyasi yadā hara || 31 ||
[Analyze grammar]

tadā kṛte mahādeva pāpaṃ brahmavadhādikam |
pāratantryaṃ na te śambho svairaṃ krīḍatyato bhavān || 32 ||
[Analyze grammar]

arghīva brahmaṇo hyasthnāṃ srakkaṇṭhe tava bhāsate |
tathādyanugatā śambho brahmahatyā tavānagha || 33 ||
[Analyze grammar]

kṛtvāpi sumahatpāpaṃ yastvāṃ smarati mānavaḥ |
ādhāraṃ jagatāmīśa tasya pāpaṃ vilīyate || 34 ||
[Analyze grammar]

yathā tamo na tiṣṭheta sannidhāvaṃśumālinaḥ |
tathaiva tava yo bhaktaḥ pāpantasya vrajetkṣayam || 35 ||
[Analyze grammar]

yaścintayati puṇyātmā tava pādāmbujadvayam |
brahmahatyākṛtamapi pāpantasya vrajetkṣayam || 36 ||
[Analyze grammar]

tava nāmānuraktā vāgyasya puṃso jagatpate |
apyadrikūṭatulitaṃ nainastamanubādhate || 37 ||
[Analyze grammar]

paramātmanparandhāma svecchābhidhṛtavigraha |
kutūhalaṃ taveśedaṃ kṛpaṇādhīnateśvara || 38 ||
[Analyze grammar]

adya dhanyo'smi deveśa yatra paśyaṃti yoginaḥ |
paśyāmi taṃ jaganmūrtti parameśvaramavyayam || 39 ||
[Analyze grammar]

adya me paramo lābhastvadya me maṃgalaṃ param |
taṃ dṛṣṭvāmṛta tṛptasya tṛṇaṃ svargāpavargakam || 40 ||
[Analyze grammar]

itthaṃ vadati goviṃde vimalā padmayā tayā |
manorathavatī nāma bhikṣā pātre samarpitā || 41 ||
[Analyze grammar]

bhikṣāṭanāya devo'pi niragātparayā mudā |
anyatrāpi mahādevo bhairavaścāttavigrahaḥ || 42 ||
[Analyze grammar]

dṛṣṭvānuyāyinīṃ tāntu samāhūya janārdanaḥ |
saṃprārthayadbrahmahatyāṃ vimuṃca tvaṃ triśūlinam || 43 ||
[Analyze grammar]

|| brahmahatyovāca |
anenāpi miṣeṇāhaṃ saṃsevyāmuṃ vṛṣadhvajam |
ātmānampāvayiṣyāmi tvapunarbhavadarśanam || 44 ||
[Analyze grammar]

nandīśvara uvāca |
sā tatyāja na tatpārśvaṃ vyāhṛtāpi murāriṇā |
tamūce'tha hariṃ śaṃbhuḥ smerāsyo bhairavo vacaḥ || 45 ||
[Analyze grammar]

bhairava uvāca |
tvadvākpīyūṣapānena tṛpto'smi bahumānada |
svabhāvo'yaṃ hi sādhūnāṃ yattvaṃ vadasi māpate || 46 ||
[Analyze grammar]

varaṃ vṛṇīṣva goviṃda varado'smi tavānagha |
agraṇīrmama bhaktānāṃ tvaṃ hare nirvikāravān || 47 ||
[Analyze grammar]

no mādyanti tathā bhaikṣyairbhikṣavo'pyatisaṃskṛtaiḥ |
yathā mānasudhāpānairnanu bhikṣāṭanajvarāḥ || 48 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya vacaḥ śaṃbho bhairavasya parātmanaḥ |
suprasannataro bhūtvā samavocanmaheśvaram || 49 ||
[Analyze grammar]

viṣṇuruvāca |
eṣa eva varaḥ ślāghyo yadahaṃ dektādhipam |
paśyāmi tvāndevadeva manovāṇī pathātigam || 50 ||
[Analyze grammar]

adabhreyaṃ sudhādṛṣṭiranayā me mahotsavaḥ |
ayattnanidhilābhoyaṃ vīkṣaṇaṃ hara te satām || 51 ||
[Analyze grammar]

aviyogo'stu me deva tvadaṃghriyugalena vai |
eṣa eva varaḥ śaṃbho nānyaṃ kaścid vṛṇe varam || 52 ||
[Analyze grammar]

śrībhairavī uvāca |
evambhavatu te tāta yattvayoktaṃ mahāmate |
sarveṣāmapi devānāṃ varadastvaṃ bhaviṣyasi || 53 ||
[Analyze grammar]

nandīśvara uvāca |
anugṛhyeti daityāri keṃdrādribhuvanecaram |
bheje vimuktanagarīṃ nāmnā vārāṇasīṃ purīm || 54 ||
[Analyze grammar]

kṣetre praviṣṭamātre'tha bhairave bhīṣaṇākṛtau |
hāhetyuktvā brahmahatyā pātālaṃ cāviśattadā || 95 ||
[Analyze grammar]

kapālaṃ brāhmaṇaḥ sadyo bhairavasya karāṃbujāt |
papāta bhuvi tattīrthamabhūtkāpālamocanam || 56 ||
[Analyze grammar]

kapālaṃ brahmaṇo rudrassarveṣāmeva paśyatām |
hastātpatantamālokya nanarta parayā mudā || 57 ||
[Analyze grammar]

vidheḥ kapālaṃ nāmuṃcatkaramatyantadussaham |
parasya bhramataḥ kvāpi tatkāśyāṃ kṣaṇato'patat || 58 ||
[Analyze grammar]

śūlino brahmaṇo hatyā nāpaiti sma ca yā kvacit |
sā kāśyāṃ kṣaṇato naṣṭā tasmātsevyā hi kāśikā || 59 ||
[Analyze grammar]

kapālamocanaṃ kāśyāṃ yaḥ smarettīrthamuttamam |
ihānyatrāpi yatpāpaṃ kṣipraṃ tasya praṇaśyati || 60 ||
[Analyze grammar]

āgatya tīrthapravare snānaṃ kṛtvā vidhānataḥ |
tarpayitvā pitṝndevānmucyate brahmahatyayā || 61 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ puraskṛtvā tu bhairavaḥ |
tatraiva tasthau bhaktānāṃ bhakṣayannaghasantatim || 62 ||
[Analyze grammar]

kṛṣṇāṣṭamyāntu mārgasya māsasya parameśvaraḥ |
āvirbabhūva sallīlo bhairavātmā satāmpriyaḥ || 63 ||
[Analyze grammar]

mārgaśīrṣāsitāṣṭamyāṃ kālabhairavasannidhau |
upoṣya jāgaraṃ kurvanmahāpāpaiḥ pramucyate || 64 ||
[Analyze grammar]

anyatrāpi naro bhaktyā tadvrataṃ yaḥ kariṣyati |
sa jāgaraṃ mahāpāpairmukto yāsyati sadgatim || 65 ||
[Analyze grammar]

anekajanmaniyutairyatkṛtaṃ jantubhistvagham |
tatsarvaṃ vilayaṃ yāti kālabhairavadarśanāt || 66 ||
[Analyze grammar]

kālabhairavabhaktānāṃ pātakāni karoti yaḥ |
sa mūḍho duḥkhito bhūtvā punardurgatimāpnuyāt || 67 ||
[Analyze grammar]

viśveśvare'pi ye bhaktā no bhaktāḥ kālabhairave |
te labhante mahāduḥkhaṃ kāśyāṃ caiva viśeṣataḥ || 68 ||
[Analyze grammar]

vārāṇasyāmuṣitvā yo bhairavaṃ na bhajennaraḥ |
tasya pāpāni varddhante śuklapakṣe yathā śaśī || 69 ||
[Analyze grammar]

kālarājaṃ na yaḥ kāśyāṃ pratibhūtāṣṭamīkujam |
bhajettasya kṣayaṃ puṇyaṃ kṛṣṇapakṣe yathā śaśī || 70 ||
[Analyze grammar]

śrutvākhyānamidampuṇyambrahmahatyāpanodakam |
bhairavotpattisaṃjñaṃ ca sarvapāpaiḥ pramucyate || 71 ||
[Analyze grammar]

bandhanāgārasaṃstho'pi prāpto'pi vipadamparām |
prādurbhāvaṃ bhairavasya śrutvā mucyeta saṅkaṭāt || 72 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃśata rudrasaṃhitāyāṃ bhairavāvatāralīlāvarṇanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: