Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

naṃdīśvara uvāca |
vidhvaṃsī dakṣayajñasya vīrabhadrāhvayaḥ prabho |
avatāraśca vijñeyaḥ śivasya paramātmanaḥ || 1 ||
[Analyze grammar]

satīcaritre kathitaṃ caritaṃ tasya kṛtsnaśaḥ |
śrutaṃ tvayāpi bahudhā nātaḥ proktaṃ suvistarāt || 2 ||
[Analyze grammar]

ataḥ paraṃ muniśreṣṭha bhavatsnehādbravīmi tat |
śārdūlākhyāvatāraṃ ca śaṅkarasya prabhoḥ śṛṇu || 3 ||
[Analyze grammar]

sadāśivena devānāṃ hitārthaṃ rūpamadbhutam |
śārabhaṃ ca dhṛtandivyaṃ jvalajjvālāsamaprabham || 4 ||
[Analyze grammar]

śivāvatārā amitā sadbhaktahitakārakāḥ |
saṅkhyā na śakyate kartuṃ teṣāṃ ca munisattamāḥ || 5 ||
[Analyze grammar]

ākāśasya ca tārāṇāṃ reṇukānāṃ kṣitestathā |
āsārāṇāṃ ca vṛddhena bahukalpaiḥ kadāpi hi || 6 ||
[Analyze grammar]

saṅkhyā viśakyate kartuṃ suprājñairbahujanmabhiḥ |
śivāvatārāṇāṃ naiva satyaṃ jānīhi madvacaḥ || 7 ||
[Analyze grammar]

tathāpi ca yathābuddhyā kathayāmi kathāśrutam |
caritraṃ śārabhaṃ divyaṃ paramaiśvaryyasūcakam || 8 ||
[Analyze grammar]

jayaśca vijayaścaiva bhavadbhiḥ śāpitau yadā |
tadā ditisutau dvau tāvabhūtāṃ kaśyapānmune || 9 ||
[Analyze grammar]

hiraṇyakaśipuścādyo hiraṇyākṣo'nujo balī |
devarṣipārṣadau jātau tau dvāvapi ditessutau || 10 ||
[Analyze grammar]

pṛthvyuddhāre vidhātrā va prārthito hi purā prabhuḥ |
hiraṇyākṣaṃ jaghānāsau viṣṇurvārāharūpadhṛk || 11 ||
[Analyze grammar]

taṃ śrutvā bhrātaraṃ vīraṃ nihataṃ prāṇasannibham |
cukopa haraye'tīva hiraṇyakaśipurmune || 12 ||
[Analyze grammar]

varṣāṇāmayutaṃ taptvā brahmaṇo varamāpa saḥ |
na kaścinmārayenmāṃ vai tvatsṛṣṭāviti tuṣṭataḥ || 13 ||
[Analyze grammar]

śoṇitākhyapuraṃ gatvā devānāhūya sarvataḥ |
trilokīṃ svavaśe kṛtvā cakre rājyamakaṇṭakam || 14 ||
[Analyze grammar]

devarṣikadanaṃ cakre sarvadharma vilopakaḥ |
dvijapīḍākaraḥ pāpī hiraṇyakaśipurmune || 15 ||
[Analyze grammar]

prahlādena svaputreṇa haribhaktena daityarāṭ |
yadā vidveṣamakaroddharirvairaṃ viśeṣataḥ || 16 ||
[Analyze grammar]

sabhāstambhāttadā viṣṇurabhūdāvirdrutammune |
sandhyāyāṃ krodhamāpanno nṛsiṃhavapuṣā tataḥ || 17 ||
[Analyze grammar]

sarvathā muniśārdūla karālaṃ nṛharervvapuḥ |
prajajvālātibhayadaṃ trāsayandaityasattamān || 18 ||
[Analyze grammar]

nṛsiṃhena tadā daityā nihatāścaiva tatkṣaṇam |
hiraṇyakaśipuścātha yuddhañcakre sudāruṇam || 19 ||
[Analyze grammar]

mahāyuddhaṃ tayorāsīnmuhūrttammunisattamāḥ |
vikarālaṃ ca bhayadaṃ sarveṣāṃ romaharṣaṇam || 20 ||
[Analyze grammar]

sāyaṃ cakarṣa deveśo dehalyāṃ daityapuṅgavam |
vyomni deveṣu paśyatsu nṛsiṃhaśca rameśvaraḥ || 21 ||
[Analyze grammar]

athotsaṃge ca taṃ kṛtvā nakhaistadudarandrutam |
vidārya mārayāmāsa paśyatāṃ tridivaukasām || 22 ||
[Analyze grammar]

hate hiraṇyakaśipau nṛsiṃhe naiva viṣṇunā |
jagatsvāsthyantadā lebhe na vai devāviśeṣataḥ || 23 ||
[Analyze grammar]

devadundubhayo neduḥ prahlādo vismayaṃ gataḥ |
lakṣmīśca vismayaṃ prāptā rūpaṃ dṛṣṭvā'dbhutaṃ hareḥ || 24 ||
[Analyze grammar]

hato yadyapi daityendrastathāpi na puraṃ sukham |
yayurdevā nṛsiṃhasya jvālā sā na nivartitā || 25 ||
[Analyze grammar]

tayā ca vyākulaṃ jātaṃ sarvaṃ caiva jagatpunaḥ |
devāśca duḥkhamāpannāḥ kimbhaviṣyati vā punaḥ || 26 ||
[Analyze grammar]

ityevaṃ ca vadantaste bhayādūdūramupasthi tāḥ |
nṛsiṃhakrodhajajvālāvyākulāḥ padmabhūmukhāḥ || 27 ||
[Analyze grammar]

prahrādaṃ preṣayāmāsustacchāntyai nikaṭaṃ hareḥ |
sarvānmilitvā prahlādaḥ prārthito gatavāṃstadā || 28 ||
[Analyze grammar]

urasā''liṃgayāmāsa taṃ nṛsiṃhaḥ kṛpānidhiḥ |
hṛdayaṃ śītalaṃ jātaṃ ruḍjvālā na nivarttitā || 29 ||
[Analyze grammar]

tathāpi na nivṛtā ruḍjvālā narahareryadā |
iṣṭaṃ prāptāstato devāśśaṃkara śaraṇaṃ yayuḥ || 30 ||
[Analyze grammar]

tatra gatvā surāssarve brahmādyā munaya stathā |
śaṃkaraṃ stavayāmāsurlokānāṃ sukhahetave || 31 ||
[Analyze grammar]

devā ūcuḥ |
devadeva mahādeva śaraṇāgatavatsala |
pāhi naḥ śaraṇāpannā nsarvāndevāñjaganti ca || 32 ||
[Analyze grammar]

namaste'stu namaste'stu namaste'stu sadāśiva |
pūrvaṃ duḥkhaṃ yadā jātaṃ tadā te rakṣitā vayam || 33 ||
[Analyze grammar]

samudro mathitaścaiva ratnānāṃ ca vibhāgaśaḥ |
kṛte devaistadā śaṃbho gṛhītaṃ garalantvayā || 34 ||
[Analyze grammar]

rakṣitāḥ sma tadā nātha nīlakaṇṭha iti śrutaḥ |
viṣaṃ pāsyasi no cettvaṃ bhasmībhūtāstadākhilāḥ || 35 ||
[Analyze grammar]

prasiddhaṃ ca yadā yasya duḥkhaṃ ca jāyate prabho |
tadā tvannāmamātreṇa sarvaduḥkhaṃ vilīyate || 36 ||
[Analyze grammar]

idānīṃ nṛharijvālāpīḍitānnassadāśiva |
tāṃ tvaṃ śamayituṃ deva śakto'sīti suniścitam || 37 ||
[Analyze grammar]

nandīśvara uvāca |
iti stutastadā devaiśśaṃkaro bhaktavatsalaḥ |
pratyuvāca prasannātmā'bhayandattvā paraprabhuḥ || 38 ||
[Analyze grammar]

śaṃkara uvāca |
svasthānaṃ gacchata surāssarvve brahmādayo'bhayāḥ |
śamayiṣyāmi yadduḥkhaṃ sarvathā hi vratammama || 39 ||
[Analyze grammar]

gato maccharaṇaṃ yastu tasya duḥkhaṃ kṣayaṃ gatam |
matpriyaḥ śaraṇāpannaḥ prāṇebhyo'pi na saṃśayaḥ || 40 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā tadā devā hyānandamparamaṃ gatāḥ |
yathāgataṃ tathā jagmussmarantaśśaṃkaraṃ mudā || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śārdūlāvatāre nṛsiṃhacaritavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: