Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

atha bhairavāvatāramāha |
nandīśvara uvāca |
sanatkumāra sarvvajña śṛṇu tvaṃ bhairavīṃ kathām |
yasyāḥ śravaṇamātreṇa śaivī bhaktirdṛḍhā bhavet || 1 ||
[Analyze grammar]

bhairavaḥ pūrṇarūpo hi śaṃkarasya parātmanaḥ |
mūḍhāstaṃ vai na jānanti mohitāśśivamāyayā || 2 ||
[Analyze grammar]

sanatkumāra no vetti mahimānaṃ maheśituḥ |
caturbhujo'pi viṣṇurvai caturvvaktro'pi vai vidhiḥ || 3 ||
[Analyze grammar]

citramatra na kiñcidvai durjñeyā khalu śāmbhavī |
tayā saṃmohitāssarve nārcayantyapi tamparam || 4 ||
[Analyze grammar]

veda cedyadi vātmānaṃ sa eva parameśvaraḥ |
tadā vihanti te sarvve svecchayā na hi ke'pi tam || 5 ||
[Analyze grammar]

sarvvago'pi maheśāno nekṣyate mūḍhabuddhibhiḥ |
devavad budhyate loke yo'tīto manasāṃ girām || 6 ||
[Analyze grammar]

atretihāsaṃ vakṣye'haṃ paramarṣe purātanam |
śṛṇu taṃ śraddhayā tāta paramaṃ jñānakāraṇam || 7 ||
[Analyze grammar]

meruśṛṅge'dbhute ramye sthitambrahmāṇamīśvaram |
jagmurdevarṣayaḥ sarvve sutattvaṃ jñātumicchayā || 8 ||
[Analyze grammar]

tatrāgatya vidhinnatvā papracchuste mahādarāt |
kṛtāñjalipuṭāssarve nataskandhā munīśvarāḥ || 9 ||
[Analyze grammar]

devarṣaya ūcuḥ |
devadeva prajānātha sṛṣṭikṛllokanāyaka |
tattvato vada cāsmabhyaṃ kimekaṃ tattvamavyayam || 10 ||
[Analyze grammar]

nandīśvara uvāca |
sa māyayā maheśasya mohitaḥ padmasambhavaḥ |
avijñāya parambhāvaṃ saṃbhāvaṃ pratyuvāca ha || 11 ||
[Analyze grammar]

brahmovāca |
he surā ṛṣayaḥ sarvve sumatyā śṛṇutādarāt |
vacmyahaṃ paramaṃ tattvamavyayaṃ vai yathārthataḥ || 12 ||
[Analyze grammar]

jagadyonirahaṃ dhātā svayambhūraja īśvaraḥ |
anādibhāgahaṃ brahma hyeka ātmā nirañjanaḥ || 13 ||
[Analyze grammar]

pravartako hi jagatāmahameva nivarttakaḥ |
saṃvartako madadhiko nānyaḥ kaścitsurottamāḥ || 14 ||
[Analyze grammar]

nandīśvara uvāca |
tasyaivaṃ vadato dhāturviṣṇustatra sthito mune |
provāca prahasanvākyaṃ saṃkruddho mohito'jayā || 15 ||
[Analyze grammar]

na caitaducitā brahmanyogayuktasya mūrkhatā |
avijñāya paraṃ tattvaṃ vṛthaitatte nigadyate || 16 ||
[Analyze grammar]

kartā vai sarvalokānāṃ paramātmā paraḥ pumān |
yajño nārāyaṇo devo māyādhīśaḥ parā gatiḥ || 17 ||
[Analyze grammar]

mamājñayā tvayā brahmansṛṣṭireṣā vidhī yate |
jagatāṃ jīvanaṃ naiva māmanādṛtya ceśvaram || 18 ||
[Analyze grammar]

evaṃ triprakṛtau mohātparasparajayaiṣiṇau |
procaturnigamāṃścātra pramāṇe sarvathā tanau || 19 ||
[Analyze grammar]

praṣṭavyāste viśeṣeṇa sthitā mūrtidharāśca te |
papracchatuḥ pramāṇajñānityuktvā caturo'pi tān || 20 ||
[Analyze grammar]

vidhiviṣṇū ūcatuḥ |
vedāḥ pramāṇaṃ sarvvatra pratiṣṭhā paramāmitāḥ |
yūyaṃ vadata viśrabdhaṃ kimekaṃ tattvamavyayam || 21 ||
[Analyze grammar]

nandīśvara uvāca |
ityākarṇya tayorvācaṃ punaste hi ṛgādayaḥ |
avadaṃstattvataḥ sarvve saṃsmarato paraṃ prabhum || 22 ||
[Analyze grammar]

yadi mānyā vayandevau sṛṣṭisthitikarau vibhū |
tadā pramāṇaṃ vakṣyāmo bhavatsandehabhedakam || 23 ||
[Analyze grammar]

nandīśvara uvāca |
śrutyuktavidhimākarṇya procatustau surau śrutīḥ |
yuṣmaduktaṃ pramāṇaṃ nau kintattvaṃ samyagucyatām || 24 ||
[Analyze grammar]

ṛgveda uvāca |
yadantassthāni bhūtāni yatassarvvampravarttate |
yadāhuḥ paramantattvaṃ sa rudrastveka eva hi || 25 ||
[Analyze grammar]

yajurveda uvāca |
yo yajñairakhilairīśo yogena ca samijyate |
yena pramāṇaṃ khalu nassa ekaḥ sarvvadṛk chivaḥ || 26 ||
[Analyze grammar]

sāmaveda uvāca |
yenedambhramyate viśvaṃ yogibhiryo vicintyate |
yadbhāsā bhāsate viśvaṃ sa ekastryambakaḥ paraḥ || 27 ||
[Analyze grammar]

atharvaveda uvāca |
yaṃ prapaśyanti deveśambhaktyanugrahiṇo janāḥ |
tamāhurekaṃ kaivalyaṃ śaṃkaraṃ duḥkhataḥ param || 28 ||
[Analyze grammar]

nandīśvara uvāca |
śrutyuktamidamākarṇyātīvamāyāvimohitau |
smitvāhaturvidhiharī nigamāṃstānvicetanau || 29 ||
[Analyze grammar]

vidhiharī ūcatuḥ |
he vedāḥ kimidaṃ yūyambhāṣante gatacetanāḥ |
kiñjātaṃ vo'dya sarvvaṃ hi naṣṭaṃ suvayunaṃ param || 30 ||
[Analyze grammar]

kathampramathanātho'sau ramamāṇo nirantaram |
digambaraḥ pītavarṇo śivayā dhūlidhūsaraḥ || 31 ||
[Analyze grammar]

virūpaveṣo jaṭilo vṛṣago vyālabhūṣaṇaḥ |
paraṃ brahmatvamāpannaḥ kva ca tatsaṃgavarjitam || 32 ||
[Analyze grammar]

ityudīritamākarṇya praṇavaḥ sarvagastayoḥ |
amūrto mūrtimānprītyā jṛmbhamāṇa uvāca tau || 33 ||
[Analyze grammar]

praṇava uvāca |
na hīśo bhagavāñchaktyā hyātmano vyatiriktayā |
kadācidramate rudro līlārūpadharo haraḥ || 34 ||
[Analyze grammar]

asau hi parameśānassvayaṃjyotissanātanaḥ |
ānandarūpā tasyaiṣā śaktirnāgantukī śivā || 35 ||
[Analyze grammar]

nandīśvara uvāca |
ityevamukto'pi tadā vidherviṣṇośca vai tadā |
nājñānamagamannāśaṃ śrīkaṇṭhasyaiva māyayā || 36 ||
[Analyze grammar]

prādurāsīttato jyotirubhayorantare mahat |
pūrayannijayā bhāsā dyāvābhūmyoryadantaram || 37 ||
[Analyze grammar]

jyotirmaṇḍalamadhyastho dadṛśe puruṣākṛtiḥ |
vidhikratubhyāṃ tatraiva mahādbhutatanurmune || 38 ||
[Analyze grammar]

prajajvālātha kopena brahmaṇaḥ pañcamaṃ śiraḥ |
āvayorantare ko'sau bibhṛyātpuruṣākṛtim || 39 ||
[Analyze grammar]

vidhiḥ saṃbhāvayedyāvattāvatsa trivilocanaḥ |
dṛṣṭaḥ kṣaṇena ca mahāpuruṣo nīlalohitaḥ || 40 ||
[Analyze grammar]

triśūlapāṇirbhālākṣo nāgoḍupavibhūṣaṇaḥ |
hiraṇyagarbhastaṃ dṛṣṭvā vihasanprāha mohitaḥ || 416 ||
[Analyze grammar]

brahmovāca |
nīlalohita jāne tvāṃ mā bhaiṣīścandraśekhara |
bhālasthalānmama purā rudraḥ prādurabhūdbhavān || 42 ||
[Analyze grammar]

rodanādrudranāmāpi yojito'si mayā purā |
māmeva śaraṇaṃ yāhi putra rakṣāṅkaromi te || 43 ||
[Analyze grammar]

|| nandīśvara uvāca |
atheśvaraḥ padmayoneḥ śrutvā garvavatīṃ giram |
cukopātīva ca tadā kurvanniva layammune || 44 ||
[Analyze grammar]

sa kopatassamutpādya puruṣaṃ bhairavaṃ kvacit |
prajvalantaṃ sumahasā prītyā ca parameśvaraḥ || 45 ||
[Analyze grammar]

īśvara uvāca |
prākca paṃkajajanmāsau śāsyaste kālabhairava |
kālavadrājase sākṣātkālarājastato bhavān || 46 ||
[Analyze grammar]

viśvaṃ bhartuṃ samarthosi bhīṣaṇādbhairavaḥ smṛtaḥ |
tvatto bheṣyati kālo'pi tatastvaṃ kālabhairavaḥ || 47 ||
[Analyze grammar]

āmardayiṣyati bhavānruṣṭo duṣṭātmano yataḥ |
āmardaka iti khyātiṃ tatassarvatra yāsyasi || 48 ||
[Analyze grammar]

yataḥ pāpāni bhaktānāṃ bhakṣayiṣyasi tatkṣaṇāt |
pāpabhakṣaṇa ityeva tava nāma bhaviṣyati || 49 ||
[Analyze grammar]

yā me muktipurī kāśī sarvvābhyo'hi garīyasī |
ādhipatyaṃ ca tasyāste kālarāja sadaiva hi || 50 ||
[Analyze grammar]

tatra ye pātakinarāsteṣāṃ śāstā tvameva hi |
śubhāśubhaṃ ca tatkarma citragupto likhiṣyati || 51 ||
[Analyze grammar]

nandīśvara uvāca |
etānvarānpragṛhyātha tatkṣaṇātkālabhairavaḥ |
vāmāṃgulinakhāgreṇa cakarta ca vidheśśiraḥ || 52 ||
[Analyze grammar]

yadaṃgamaparādhnoti kāryaṃ tasyaiva śāsanam |
ato yena kṛtā nindā tacchinnampañcamaṃ śiraḥ || 53 ||
[Analyze grammar]

atha cchinnaṃ vidhiśiro dṛṣṭvā bhītataro hariḥ |
śātarudriyamantraiśca bhaktyā tuṣṭāva śaṅkaram || 54 ||
[Analyze grammar]

bhīto hiraṇyagarbho'pi jajāpa śatarudriyam |
itthaṃ tau gatagarvau hi saṃjātau tatkṣaṇānmune || 99 ||
[Analyze grammar]

parabrahma śivaḥ sākṣātsaccidānandalakṣaṇaḥ |
paramātmā guṇātīta iti jñānamavāpatuḥ || 56 ||
[Analyze grammar]

sanatkumāra sarvajña śṛṇu me paramaṃ śubham |
yāvadgarvo bhavettāvajjñānaguptirviśeṣataḥ || 57 ||
[Analyze grammar]

tyaktvābhi mānaṃ puruṣo jānāti parameśvaram |
garviṇaṃ hanti viśveśo jāto garvāpahārakaḥ || 58 ||
[Analyze grammar]

atha viṣṇuvidhī jñātvā vigarvau parameśvaraḥ |
prasanno'bhūnmahādevo'karottāvabhayau prabhuḥ || 59 ||
[Analyze grammar]

āśvāsya tau mahādevaḥ prītaḥ praṇatavatsalaḥ |
prāha svāṃ mūrtimaparāṃ bhairavantaṃ kapardinam || 60 ||
[Analyze grammar]

mahādeva uvāca |
tvayā mānyo viṣṇurasau tathā śatadhṛtiḥ svayam |
kapālamvaidhasamvāpi nīlalohita dhāraya || 61 ||
[Analyze grammar]

brahmahatyāpanodāya vrataṃ lokāya darśaya |
cara tvaṃ satataṃ bhikṣāṃ kapālavratamāśritaḥ || 62 ||
[Analyze grammar]

ityuktvā paśyatastasya tejorūpaḥ śivo'bravīt |
utpādya caikāṃ kanyāntu brahmahatyābhiviśrutām || 63 ||
[Analyze grammar]

yāvadvārāṇasīndivyāmpurīmeṣāṃ gamiṣyati |
tāvattvaṃ bhīṣaṇe kālamanugacchograrūpiṇam || 64 ||
[Analyze grammar]

sarvatra te praveśo'sti tyaktvā vārāṇasīṃ purīm |
vārāṇasīṃ yadā gacchettanmuktāṃ bhava tatkṣaṇāt || 65 ||
[Analyze grammar]

nandīśvara uvāca |
niyojya tāmiti tadā brahmahatyāṃ ca tāmprabhuḥ |
mahādbhutaśca sa śivo'pyantardhānamagāttataḥ || 66 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ bhairavāvatāravarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: