Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
vidhe tāta mahāprājña viṣṇuśiṣya namo'stu te |
adbhuteyaṃ kathāśrāvi tvatto'smābhiḥ kṛpānidhe || 1 ||
[Analyze grammar]

idānīṃ śrotumicchāmi caritaṃ śaśimaulinaḥ |
vaivāhikaṃ sumāṅgalyaṃ sarvāghaughavināśanam || 2 ||
[Analyze grammar]

kiṃ cakāra mahādevaḥ prāpya maṅgalapatrikām |
tāṃ śrāvaya kathāndivyāṃ śaṅkarassaparātmanaḥ || 3 ||
[Analyze grammar]

|| brahmovāca |
śṛṇu vatsa mahāprājña śāṅkaramparamaṃ yaśaḥ |
yaccakāra mahādevaḥ prāpya maṅgalapatrikām || 4 ||
[Analyze grammar]

atha śambhurgṛhītvā tāṃ mudā maṃgalapatrikām |
vijahāsa prahṛṣṭātmā mānanteṣāṃ vyadhādvibhuḥ || 5 ||
[Analyze grammar]

vācayitvā ca tāṃ samyagsvīcakāra vidhānataḥ |
tajjananyāpayāmāsa bahusammānya cādṛtaḥ || 6 ||
[Analyze grammar]

uvāca sunivargāṃstānkāryyaṃ samyak kṛtaṃ śubham |
āgantavyaṃ vivāhe me vivāhassvīkṛto mayā || 7 ||
[Analyze grammar]

ityākarṇya vacaśśambhoḥ prahṛṣṭāste praṇamya tam |
parikramya yayurdhāma śaṃsantaḥ svaṃ vidhimparam || 8 ||
[Analyze grammar]

atha deveśvaraśśambhussāmarastvāṃ mune drutam |
laukikācāramāśritya mahālīlākaraḥ prabhuḥ || 9 ||
[Analyze grammar]

tvamāgataḥ paraprītyā praśaṃsaṃstvaṃ vidhimparam |
praṇamaṃśca nataskandho vinītātmā kṛtāñjaliḥ || 10 ||
[Analyze grammar]

astaussujayaśabdānhi samuccārya muhurmuhuḥ |
nideśaṃ prārthayaṃstasya praśaṃsaṃstvaṃ vidhimmune || 11 ||
[Analyze grammar]

tataśśaṃbhuḥ prahṛṣṭātmā darśayaṃllaukikīṃ gatim |
uvāca munivarya tvāṃ prīṇayañchubhayā girā || 12 ||
[Analyze grammar]

śiva uvāca |
prītyā śṛṇu muniśreṣṭha hyasmatto'dya vadāmi te |
bruve tattvāṃ priyo me yadbhaktarājaśiromaṇiḥ || 13 ||
[Analyze grammar]

kṛtaṃ mahattapo devyā pārvatyā tava śāsanāt |
tasyai varo mayā dattaḥ patitve toṣitena vai || 14 ||
[Analyze grammar]

kariṣye'haṃ vivāhaṃ ca tasyā vaśyo hi bhaktitaḥ |
saptarṣibhissādhitaśca tallagnaṃ śodhitaṃ ca taiḥ || 15 ||
[Analyze grammar]

adyatassaptame cāhni tadbhaviṣyati nārada |
mahotsavaṃ kariṣyāmi laukikīṃ gatimāśritaḥ || 16 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacastasya śaṃkarasya parātmanaḥ |
prasannadhīḥ prabhuṃ natvā tāta tvaṃ vākyamabravīḥ || 17 ||
[Analyze grammar]

nārada uvāca |
bhavatastu vratamidambhaktavaśyo bhavānmataḥ |
samyak kṛtaṃ ca bhavatā pārvatīmānasepsitam || 18 ||
[Analyze grammar]

kāryaṃ matsadṛśaṃ kiñcitkathanīyantvayā vibho |
matvā svasevakaṃ māṃ hi kṛpāṃ kuru namo'stu te || 19 ||
[Analyze grammar]

brahmovāca |
ityuktastu tvayā śambhuśśaṃkaro bhaktavatsalaḥ |
pratyuvāca prasannātmā sādaraṃ tvāṃ munīśvara || 20 ||
[Analyze grammar]

śiva uvāca |
viṣṇuprabhṛtidevāṃśca munīnsiddhānapi dhruvam |
tvannimantraya madvāṇyā mune'nyānapi sarvataḥ || 21 ||
[Analyze grammar]

sarva āyāntu sotsāhāssarvaśobhāsamanvitāḥ |
sastrīsutagaṇāḥ prītyā mama śāsanagauravāt || 22 ||
[Analyze grammar]

nāgamiṣyanti ye tvatra madvivāhotsave mune |
te svakīyā na mantavyā mayā devādayaḥ khalu || 23 ||
[Analyze grammar]

brahmovāca |
itīśājñāṃ tato dhṛtvā bhavāñchaṅkaravallabhaḥ |
sarvānnimantrayāmāsa taṃ taṃ gatvā drutaṃ mune || 24 ||
[Analyze grammar]

śambhūpakaṇṭhamāgatya drutaṃ munivaro bhavān |
taddūtyāttatra santasthau tadājñāmprāpya nārada || 25 ||
[Analyze grammar]

śivo'pi tasthau sotkaṇṭhastadāgamanalālasaḥ |
svagaṇaissotsavaissaveṃrnṛtyadbhissarvatodiśam || 26 ||
[Analyze grammar]

etasminneva kāle tu racayitvā svaveṣakam |
ājagāmācyutaśśīghraṃ kailāsaṃ saparicchadaḥ || 27 ||
[Analyze grammar]

śivampraṇamya sadbhaktyā sadārassadalo mudā |
tadājñāmprāpya santasthau susthāne prītamānasaḥ || 28 ||
[Analyze grammar]

tathāhaṃ svagaṇairāśu kailāsamagamaṃ mudā |
prabhumpraṇamyātiṣṭhaṃ vai sānandassvagaṇānvitaḥ || 29 ||
[Analyze grammar]

indrādayo lokapālā āyayussaparicchadāḥ |
tathaivālaṃkṛtāssarve sotsavāssakalatrakāḥ || 30 ||
[Analyze grammar]

tathaiva munayo nāgāssiddhā upasurā stathā |
āyayuścāpare'pīha sotsavāssunimantritāḥ || 31 ||
[Analyze grammar]

maheśvarastadā tatrāgatānāṃ ca pṛthak pṛthak |
sarveṣāmamarādyānāṃ satkāraṃ vyadadhānmudā || 32 ||
[Analyze grammar]

athotsavo mahānāsītkailāse paramodbhutaḥ |
nṛtyādikantadā cakruryathāyogyaṃ surastriyaḥ || 33 ||
[Analyze grammar]

etasminsamaye devā viṣṇvādyā ye samāgatāḥ |
yātrāṃ kārayituṃ śambhostatroṣuste'khilā mune || 34 ||
[Analyze grammar]

śivājñaptāstadā sarve madīyamiti yantritāḥ |
śivakāryamidaṃ sarvaṃ cakrire śivasevanam || 35 ||
[Analyze grammar]

mātarassapta tāstatra śivabhūṣāvidhimparam |
cakrire ca mudā yuktā yathāyogyantathā punaḥ || 36 ||
[Analyze grammar]

tasya svābhāviko veṣo bhūṣāvivirabhūttadā |
tasyecchayā muniśreṣṭha parameśasya suprabho || 37 ||
[Analyze grammar]

candraśca mukuṭasthāne sānnidhyamakarottadā |
locanaṃ sundaraṃ hyāsīttṛtīyantilakaṃ śubham || 38 ||
[Analyze grammar]

karṇābharaṇarūpau ca yau hi sarpau prakīrtitau |
kuṇḍale'bhavatāntasya nānāratnānvite mune || 39 ||
[Analyze grammar]

anyāṃgasaṃsthitāssarpāstadaṃgābharaṇāni ca |
babhūvuratiramyāṇi nānāratnamayāni ca || 40 ||
[Analyze grammar]

vibhūtiraṃgarāgo'bhūccandanādisamudbhavaḥ |
taddukūlamabhūddivyaṃ gajacarmādi sundaram || 41 ||
[Analyze grammar]

īdṛśaṃ sundaraṃ rūpaṃ jātaṃ varṇātiduṣkaram |
īśvaro'pi svayaṃ sākṣādaiśvaryaṃ labdhavānsvataḥ || 42 ||
[Analyze grammar]

tataśca sarve surapakṣadānavā nāgāḥ pataṃgāpsaraso maharṣayaḥ |
sametya sarve śivasannidhiṃ tadā mahotsavāḥ procuraho mudānvitāḥ || 43 ||
[Analyze grammar]

sarvai ūcuḥ |
gaccha gaccha mahādeva vivāhārthaṃ maheśvara |
girijāyā mahādevyāḥ sahāsmābhiḥ kṛpāṃ kuru || 44 ||
[Analyze grammar]

tato viṣṇuruvācedaṃ prastāvasadṛśaṃ vacaḥ |
praṇamya śaṃkaraṃ bhaktyā vijñānaprītamānasaḥ || 45 ||
[Analyze grammar]

|| viṣṇuruvāca |
deva deva mahādeva śaraṇāgatavatsala |
kāryakarttā svabhaktānāṃ vijñaptiṃ śṛṇu me prabho || 46 ||
[Analyze grammar]

gṛhyoktavidhinā śambho svavivāhasya śaṃkara |
girīśasutayā devyā karma kartumihārhasi || 47 ||
[Analyze grammar]

tvayā ca kriyamāṇe tu vivāhasya vidhau hara |
sa eva hi tathā loke sarvassukhyātimāpnuyāta || 48 ||
[Analyze grammar]

maṇḍapasthāpanannāndīmukhantatkuladharmataḥ |
kāraya prītito nātha loke svaṃ khyāpayan yaśaḥ || 49 ||
[Analyze grammar]

brahmovāca |
evamuktastadā śambhurviṣṇunā parameśvaraḥ |
laukikācāranirato vidhinā taccakāra saḥ || 50 ||
[Analyze grammar]

ahaṃ hyadhikṛtastena sarvamabhyudayocitam |
akurvaṃ munibhiḥ prītyā tatra tatkarma cādarāt || 51 ||
[Analyze grammar]

kaśyapo'trirvaśiṣṭhaśca gautamo bhāgurirguruḥ |
kaṇvo bṛhaspatiśśaktirjamadagniḥ parāśaraḥ || 52 ||
[Analyze grammar]

mārkaṇḍeyaśśilāpāko'ruṇapālo'kṛtaśramaḥ |
agastyaścyavano gargaśśilādo'tha mahāmune || 53 ||
[Analyze grammar]

dadhīcirupamanyuśca bharadvājo'kṛtavraṇaḥ |
pippalādo'tha kuśikaḥ kautso vyāsaḥ saśiṣyakaḥ || 54 ||
[Analyze grammar]

ete cānye ca bahava āgatāśśivasannidhim |
mayā sunoditāstatra cakruste vidhivatkriyām || 55 ||
[Analyze grammar]

vedoktavidhinā sarve vedavedāṃgapāragāḥ |
rakṣāṃ cakrurmaheśasya kṛtvā kautukamaṃgalam || 56 ||
[Analyze grammar]

ṛgyajussāmasūktaistu tathā nānāvidhaiḥ paraiḥ |
maṃgalāni ca bhūrīṇi cakruḥ prītyarṣayo'khilāḥ || 57 ||
[Analyze grammar]

grahāṇāṃ pūjanaṃ prītyā cakruste śambhunā mayā |
maṇḍalasthasurāṇāṃ ca sarveṣāṃ vighnaśāntaye || 58 ||
[Analyze grammar]

tataśśivastu santuṣṭaḥ kṛtvā sarvaṃ yathocitam |
laukikaṃ vaidikaṃ karma nanāma ca mudā dvijān || 59 ||
[Analyze grammar]

atha sarveśvaro viprāndevānkṛtvā purassarān |
nissasāra mudā tasmātkailāsātparvatottamāt || 60 ||
[Analyze grammar]

bahiḥ kailāsakudharācchambhustasthau mudānvitaḥ |
devaissaha dvijaiścaiva nānāsvīkārakaḥ prabhuḥ || 61 ||
[Analyze grammar]

tadotsavo mahānāsīttatra devādibhiḥ kṛtaḥ |
santuṣṭyarthaṃ maheśasya gānavādyasunṛtyakaḥ || 62 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe devanimantraṇa devāgamana śivayātrāvarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: