Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| brahmovāca |
atha śaileśvaraḥ prīto himavānmuni sattama |
svapuraṃ racayāmāsa vicitraṃ paramotsavam || 1 ||
[Analyze grammar]

siktamārgaṃ saṃskṛtaṃ ca śobhitaṃ paramarddhibhiḥ |
dvāri dvāri ca rambhādi maṅgalaṃ dravyasaṃyutam || 2 ||
[Analyze grammar]

prāṃgaṇaṃ racayāmāsa rambhāstaṃbhasamanvitam |
paṭṭasūtraissaṃnibaddharasālapallavānvitam || 3 ||
[Analyze grammar]

mālatīmālyasaṃyuktaṃ lasattoraṇasuprabham |
śobhitammaṃgaladravyaiścaturdikṣu sthitaiśśubhaiḥ || 4 ||
[Analyze grammar]

tathaiva sarvaṃ parayā mudānvitaścakre girīndrassvasutārthameva |
gargampuraskṛtya mahāprabhāvaṃ prastāvayogyaṃ ca sumaṃgalaṃ hi || 5 ||
[Analyze grammar]

āhūya viśvakarmāṇaṃ kārayāmāsa sādaram |
maṇḍapaṃ ca suvistīrṇaṃ vedikādimanoharam || 6 ||
[Analyze grammar]

ayutena surarṣe tadyojanānāṃ ca vistṛtam |
anekalakṣaṇopetaṃ nānāścaryyasamanvitam || 7 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ sarvaṃ sadṛśantairmanoharam |
sarvato'dbhutasarvatvaṃ nānāvastucamatkṛtam || 8 ||
[Analyze grammar]

jaṃgamaṃ vijitantatra sthāvareṇa viśeṣataḥ |
jaṃgamena ca tatrāsījjitaṃ sthāvarameva hi || 9 ||
[Analyze grammar]

payasā ca jitā tatra sthalabhūmirna cānyathā |
jalaṃ kiṃ hi sthalaṃ kiṃ hi na viduḥ ke'pi kovidāḥ || 10 ||
[Analyze grammar]

kvacitsiṃhāḥ kṛtrimāśca kvacitsārasapaṃktayaḥ |
kvacicchikhaṇḍinastatra kṛtrimāśca manoharāḥ || 11 ||
[Analyze grammar]

kvacitstriyaḥ kṛtrimāśca nṛtyantyaḥ puruṣaissaha |
mohayantyo janānsarvānpaśyantyaḥ kṛtrimāstathā || 12 ||
[Analyze grammar]

tathā tenaiva vidhinā dvārapālā manoharāḥ |
hastairdhanūṃṣi coddhṛtya sthāvarā jaṃgamopamāḥ || 13 ||
[Analyze grammar]

dvāri sthitā mahālakṣmīḥ kṛtrimā racitādbhutā |
sarvalakṣaṇasaṃyuktā gatāḥ sākṣatpayorṇavāta || 14 ||
[Analyze grammar]

gajāścālaṅkṛtā hyāsankṛtrimā akṛtopamāḥ |
tathāśvāḥ na sādibhiścaiva gajāśca gajasādibhiḥ || 15 ||
[Analyze grammar]

rathā rathibhirākṛṣṭā mahāścaryasamanvitāḥ |
vāhanāni tathānyāni pattayaḥ kṛtrimāstathā || 16 ||
[Analyze grammar]

evaṃ vimohanārthantu kṛtaṃ vai viśvakarmaṇā |
devānāṃ ca munīnāṃ ca tena prītātmanā mune || 17 ||
[Analyze grammar]

mahādvāri sthitau nandī kṛtrimaśca kṛto mune |
śuddhasphaṭikasaṃkāśo yathā nandī tathaiva saḥ || 1 ||
[Analyze grammar]

tasyopari mahādivyampuṣpakaṃ ratnabhūṣitam |
rājitaṃ pallavaiśśubhraścāmaraiśca suśobhitam || 19 ||
[Analyze grammar]

vāmapārśve gajau dvau ca śuddhakāśmīrasannibhau |
caturdanto ṣaṣṭivarṣau bhedamānau mahāprabhau || 20 ||
[Analyze grammar]

tathaivārkanibhau tena kṛtau cāśvau mahāprabhau |
cāmarālaṃkṛtau divyau divyālaṅkārabhūṣitau || 21 ||
[Analyze grammar]

daṃśitā vararatnāḍhyā lokapālāstathaiva ca |
sarve devā yathārthaṃ vai kṛtā vai viśvakarmaṇā || 22 ||
[Analyze grammar]

tathā hi ṛṣayassarve bhṛgvādyāśca tapodhanāḥ |
anye hyupasurāstadvatsiddhāścānye'pi vai kṛtāḥ || 23 ||
[Analyze grammar]

viṣṇuśca pārṣadaissarvairgaruḍākhyaissamanvitaḥ |
 kṛtrimo nirmitastadvatparamāścaryarūpavān || 24 ||
[Analyze grammar]

tathaivāhaṃ sutaivedaissiddhaiśca parivāritaḥ |
kṛtrimo nirmitastadvatpaṭhansūktāni nārada || 25 ||
[Analyze grammar]

airāvatagajārūḍhaśśakrassvadalasaṃyutaḥ |
kṛtrimo nirmitastadvatparipūrṇendusaṃnibhaḥ || 26 ||
[Analyze grammar]

kiṃ bahūktena devarṣe sarvo vai viśvakarmaṇā |
himāgapreritenāśu klṛptassurasamājakaḥ || 27 ||
[Analyze grammar]

evaṃbhūtaḥ kṛtastena maṇḍapo divyarūpavān |
anekāścaryasambhūto mahāndevavimohanaḥ || 28 ||
[Analyze grammar]

athājñapto girīśena viśvakarmā mahāmatiḥ |
nivāsārthaṃ surādīnāṃ tattallokām hi yatnataḥ || 29 ||
[Analyze grammar]

tatraiva ca mahāmañcāḥ suprabhāḥ paramādbhutāḥ |
racitāssukhadā divyā steṣāṃ vai viśvakarmaṇā || 30 ||
[Analyze grammar]

tathāptasaptalokaṃ vai virece kṣaṇato'dbhutam |
dīptyā paramayā yuktaṃ nivāsārthaṃ svayambhuvaḥ || 31 ||
[Analyze grammar]

tathaiva viṣṇostvaparaṃ vaikuṇṭhākhyaṃ mahojjvalam |
virece kṣaṇato divyaṃ nānāścaryasamanvitam || 32 ||
[Analyze grammar]

amareśagṛhandivyaṃ tathaivādbhutamuttamam |
virece viśvakarmāsau sarvaiśvaryasamanvitam || 33 ||
[Analyze grammar]

gṛhāṇi lokapālānāṃ virece sundarāṇi ca |
tadvatsa prītito divyānyadbhutāni mahānti ca || 34 ||
[Analyze grammar]

anyeṣāmamarāṇāṃ ca sarveṣāṃ kramaśastathā |
sadanāni vicitrāṇi racitāni ca tena vai || 35 ||
[Analyze grammar]

viśvakarmā mahābuddhiḥ prāptaśambhumahāvaraḥ |
virece kṣaṇataḥ sarvaṃ śivatuṣṭyarthameva ca || 36 ||
[Analyze grammar]

tathaiva citraṃ paramaṃ mahojjvalaṃ mahāprabhandevavaraissupūjitam |
girīśacihnaṃ śivalokasaṃsthitaṃ suśobhitaṃ śambhugṛhaṃ cakāra || 37 ||
[Analyze grammar]

evambhūtā kṛtā tena racanā viśvakarmaṇā |
vicitrā śivatuṣṭyarthaṃ parāścaryā mahojjvalā || 38 ||
[Analyze grammar]

evaṃ kṛtvākhilaṃ cedaṃ vyavahāraṃ ca laukikam |
paryyaikṣiṣṭa mudā śambhvāgamanaṃ sa himācalaḥ || 39 ||
[Analyze grammar]

iti proktamaśeṣeṇa vṛttāntampramudāvaham |
himālayasya devarṣe kimbhūyaḥ śrotumicchasi || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe maṇḍapādiracanāvarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: