Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha śambhuḥ samāhūya nandyādīn sakalāngaṇān |
ājñāpayāmāsa mudā gantuṃ svena ca tatra vai || 1 ||
[Analyze grammar]

|| śiva uvāca |
api yūyaṃ saha mayā saṃgacchadhvaṃ gireḥ puram |
kiyadgaṇānihāsthāpya mahotsavapurassaram || 2 ||
[Analyze grammar]

brahmovāca |
atha te samanujñaptā gaṇeśā niryayurmudā |
svaṃsvaṃ balamupādāya tān kathaṃcidvadāmyaham || 3 ||
[Analyze grammar]

abhyagācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ |
śivena sārddhaṃ saṃgantuṃ himācalapuramprati || 4 ||
[Analyze grammar]

daśakoṭyā kekarākṣo gaṇānāṃ samahotsavaḥ |
aṣṭakoṭyā ca vikṛto gaṇānāṃ gaṇanāyakaḥ || 5 ||
[Analyze grammar]

catuṣkoṭyā viśākhaśca gaṇānāṃ gaṇanāyakaḥ |
pārijātaśca navabhiḥ koṭibhirgaṇapuṃgavaḥ || 6 ||
[Analyze grammar]

ṣaṣṭissarvāntakaḥ śrīmāntathaiva vikṛtānanaḥ |
gaṇānāndundubhoṣṭābhiḥ koṭikoṭibhirgaṇanāyakaḥ || 7 ||
[Analyze grammar]

pañcabhiśca kapālākhyo gaṇeśaḥ koṭibhistathā |
ṣaḍbhissandārako vīro gaṇānāṃ koṭibhirmune || 8 ||
[Analyze grammar]

koṭikoṭibhireveha kandukaḥ kuṇḍakastathā |
viṣṭambho gaṇapo'ṣṭābhirgaṇānāṃ koṭibhistathā || 9 ||
[Analyze grammar]

sahasrakoṭyā gaṇapaḥ pippalo mudito yayau |
tathā saṃnādako vīro gaṇeśo munisattama || 10 ||
[Analyze grammar]

āveśanastathāṣṭābhiḥ koṭibhirgaṇanāyakaḥ |
mahākeśassahasreṇa koṭīnāṃ gaṇapo yayau || 11 ||
[Analyze grammar]

kuṇḍo dvādaśakoṭyā hi tathā parvatako mune |
aṣṭābhiḥ koṭibhirvīrassamagāccandratāpanaḥ || 12 ||
[Analyze grammar]

kālaśca kālakaścaiva mahākālaśśatena vai |
koṭīnāṃ gaṇanātho hi tathaivāgnikanāmakaḥ || 13 ||
[Analyze grammar]

koṭyagnimukha evāgād gaṇānāṃ gaṇanāyakaḥ |
ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ || 14 ||
[Analyze grammar]

sannāhaśśatakoṭyā hi kumudo gaṇapastathā |
amoghaḥ kokilaścaiva śatakoṭyā gaṇādhipaḥ || 15 ||
[Analyze grammar]

sumantraḥ koṭikoṭyā ca gaṇānāṃ gaṇānāyakaḥ |
kākapādodaraḥ koṭiṣaṣṭyā santānakastathā || 16 ||
[Analyze grammar]

mahābalaśca navabhirmadhupiṃgaśca kokilaḥ |
nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca || 17 ||
[Analyze grammar]

saptakoṭyā caturvaktraḥ karaṇo viṃśakoṭibhiḥ |
yayau navatikoṭyā tu gaṇeśāno hi romakaḥ || 18 ||
[Analyze grammar]

yajvāśaśśatamanyuśca meghamanyuśca nārada |
tāvatkoṭyā yayussarve gaṇeśā hi pṛthakpṛthak || 19 ||
[Analyze grammar]

kāṣṭhāṅguṣṭhaścatuṣṣaṣṭyā koṭīnāṃ gaṇanāyakaḥ |
virūpākṣassukeśaśca vṛṣābhaśca sanātanaḥ || 20 ||
[Analyze grammar]

tālaketuḥ ṣaḍāsyaśca cañcvāsyaśca sanātanaḥ |
samvartakastathā caitro lakulīśassvayamprabhuḥ || 21 ||
[Analyze grammar]

lokāntakaśca dīptātmā tathā daityāntako mune |
devo bhṛṃgiriṭiśśrīmāndevadevapriyastathā || 22 ||
[Analyze grammar]

aśanirbhānukaścaiva catuṣṣaṣṭyā sahasraśaḥ |
yayuśśivavivāhārthaṃ śivena sahasotsavāḥ || 23 ||
[Analyze grammar]

bhūtakoṭisahasreṇa pramathāḥ koṭibhistribhiḥ |
vīrabhadraścatuṣṣaṣṭyā romajānāntrikoṭibhiḥ || 24 ||
[Analyze grammar]

koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtāḥ |
tatra jagmuśca nandyādyā gaṇapāśśaṃkarotsave || 25 ||
[Analyze grammar]

kṣetrapālo bhairavaśca koṭikoṭigaṇairyutaḥ |
udvāhaśśaṃkarasyetyāyayau prītyā mahotsave || 26 ||
[Analyze grammar]

ete cānye ca gaṇapā asaṅkhyātā mahābalāḥ |
tatra jagmurmahāprītyā sotsāhāśśaṃkarotsave || 27 ||
[Analyze grammar]

sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ |
candrarekhāvataṃsāśca nīlakaṇṭhāstrilocanāḥ || 28 ||
[Analyze grammar]

rudrākṣābharaṇāssarve tathā sadbhasmadhāriṇaḥ |
hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ || 29 ||
[Analyze grammar]

brahmaviṣṇvindrasaṃkāśā aṇimādiguṇairyutāḥ |
sūryyakoṭipratīkāśāstatra rejurgaṇeśvarāḥ || 30 ||
[Analyze grammar]

pṛthivīcāriṇaḥ kecit kecitpātālacāriṇaḥ |
kecidvyomacarāḥ kecitsaptasvargacarā mune || 31 ||
[Analyze grammar]

kimbahūktena devarṣe sarvalokanivāsinaḥ |
āyayussvagaṇāśśambhoḥ prītyā vai śaṅkarotsave || 32 ||
[Analyze grammar]

itthaṃ devairgaṇaiścānyaissahitaśśaṅkaraḥ prabhuḥ |
yayau himagiripuraṃ vivāhārthaṃ nijasya vai || 33 ||
[Analyze grammar]

yadājagāma sarveśo vivāhārthe surādibhiḥ |
tadā tatra hyabhūdvṛttaṃ tacchṛṇu tvaṃ munīśvara || 34 ||
[Analyze grammar]

rudrasya bhaginī bhūtvā caṇḍī sūtsavasaṃyutā |
tatrājagāma suprītyā pareṣāṃ suṃbhayāvahā || 35 ||
[Analyze grammar]

pretāsanasamārūḍhā sarpābharaṇabhūṣitā |
pūrṇaṃ kalaśamādāya haimaṃ mūrdhni mahāprabham || 36 ||
[Analyze grammar]

svaparīvārasaṃyuktā dīptāsyā dīptalocanā |
kutūhalamprakurvantī jātaharṣā mahābalā || 37 ||
[Analyze grammar]

tatra bhūtagaṇā divyā virūpaḥ koṭiśo mune |
virājante sma bahuśastathā nānāvidhāstadā || 38 ||
[Analyze grammar]

taissametāgrataścaṇḍī jagāma vikṛtānanā |
kutūhalānvitā prītā prītyupadrava kāriṇī || 39 ||
[Analyze grammar]

caṇḍyā sarve rudragaṇāḥ pṛṣṭhataśca kṛtāstadā |
koṭyekādaśasaṃkhyākā raudrarudrapriyāśca te || 40 ||
[Analyze grammar]

tadā ḍamarunirghoṣairvyāptamāsījjagattrayam |
bherījhaṃkāraśabdena śaṃkhānāṃ ninadena ca || 41 ||
[Analyze grammar]

tathā dundubhinirghoṣaiśśabdaḥ kolāhalo'bhavat |
kurvañjaganmaṃgalaṃ ca nāśayenmaṃgaletarat || 42 ||
[Analyze grammar]

gaṇānāṃ pṛṣṭhato bhūtvā sarve devāssamutsukāḥ |
anvayussarvasiddhāśca lokapālādikā mune || 43 ||
[Analyze grammar]

madhye vrajan rameśo'tha garuḍāsanamāśritaḥ |
śuśubhe dhriyamāṇena kṣatreṇa mahatā mune || 44 ||
[Analyze grammar]

cāmarairvījyamāno'sau svagaṇaiḥ parivāritaḥ |
pārṣadairvilasadbhiśca svabhūṣāvidhibhūṣitaḥ || 45 ||
[Analyze grammar]

tathā'hamapyaśobhamvai vrajanmārge virājitaḥ |
vedairmūrtidharaiśśāstraiḥ purāṇairāgamaistathā || 46 ||
[Analyze grammar]

sanakādimahāsiddhaissaprajāpatibhissutaiḥ |
parivāraissaṃyuto hi śivasevanatatparaḥ || 47 ||
[Analyze grammar]

svasainyamadhyagaśśakra airāvatagaja sthitaḥ |
nāmāvibhūṣito'tyantaṃ vrajan reje sureśvaraḥ || 48 ||
[Analyze grammar]

tadā tu vrajamānāste ṛṣayo bahavaśca te |
virejuratisotkaṇṭhaśśivasyodvāhanamprati || 49 ||
[Analyze grammar]

śākinyo yātudhānāśca vetālā brahmarākṣasāḥ |
bhūtapretapiśācāśca tathānye pramathādayaḥ || 50 ||
[Analyze grammar]

tumbururnārado hāhā hūhūścetyādayo varāḥ |
gandharvāḥ kinnarā jagmurvādyānādhmāya harṣitāḥ || 51 ||
[Analyze grammar]

jagato mātarassarvā devakanyāśca sarvaśaḥ |
gāyatrī caiva sāvitrī lakṣmīranyāssurastriyaḥ || 52 ||
[Analyze grammar]

etāścānyāśca devānāṃ patnayo bhavamātaraḥ |
udvāhaśśaṃkarasyeti jagmussarvā mudānvitāḥ || 53 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśo vṛṣabhassarvasundaraḥ |
yo dharma ucyate vedaiśśāstraissiddhamaharṣibhiḥ || 54 ||
[Analyze grammar]

tamārūḍho mahādevo vṛṣabhaṃ dharmavatsalaḥ |
śuśubhetīva devarṣisevitassakalairvrajan || 55 ||
[Analyze grammar]

ebhissametaissaphalaimaharṣibhirbabhau maheśo bahuśotyalaṃkṛtaḥ |
himālayāhvasya dharasya saṃvrajan pāṇigrahārthaṃ sadanaṃ śivāyāḥ || 56 ||
[Analyze grammar]

ityuktaṃ śambhucaritaṃ gamanamparamotsavam |
himālayapurodbhūtaṃ sadvṛttaṃ śṛṇu nārada || 57 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe yātrāvarṇanaṃ nāma catvāriśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: