Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātrepuruṣottama saṃhitāyāṃ |
dvādaśodhyāyaḥ |
ācāryaniveśanamṛtsaṃgrahaṇavidhiḥ |
ācāryāvaraṇaṃ |
ślo. pratiṣṭhādivase prāpte yajamāno hariṃsmaran |
brāhme muhurte coddhāya kṛtanityakriyastadhā. || 1 ||
[Analyze grammar]

patnīputrādinaṃyukto brāhmaṇai rbāṃdhavai ssaha |
nṛttagītādhibhi śaiva chatradhvajavitānakaiḥ || 2 ||
[Analyze grammar]

devasya sthāpanā yādau ācāryasya niveśanam |
praviśya phalapuṣpādī ndatvā bhaktyāca bhūtale. || 3 ||
[Analyze grammar]

sāṣṭhāṃgaṃ praṇivatyedaṃ vijñāpana madhā care |
mayā nirmitabiṃbeṣu bhaktānāṃ mokṣasiddhayaॆ. || 4 ||
[Analyze grammar]

bhavanmaṃtra prabhāvena bhagavaṃ taṃ praveśaya |
iti saṃprārthya saṃpūjya puṣpasrakcaṃdanādibhiḥ. || 5 ||
[Analyze grammar]

ārcakassa hari ssākṣāccararūpī na saṃśayaḥ |
iti matvā mahāprājñaṃ namāropyatu yānake. || 6 ||
[Analyze grammar]

vedavidbhi dbrāhmaṇai śca tūryaghoṣapurassaraṃ |
grāmapradakṣiṇaṃ nītvā yāgaśālāṃ praveśayet. || 7 ||
[Analyze grammar]

viṣvaksena pūja puṇyāha vācanaṃ saṃkalpaṃ |
sumuhurtetu saṃprāpte viṣvaksenaṃ pravūjayet |
saṃprokṣya sarvasaṃbhārān puṇyāhasya jalena ca || 8 ||
[Analyze grammar]

deśakālavibhāgena kartu ssaṃkalpa mācaret |
dhṛtvā kaṃkaṇavastrādī nyajamānānvito guruḥ. || 9 ||
[Analyze grammar]

ṛtvikpūjā pariṣaddakṣiṇā devatāvāhanaṃ |
pūjaye nmadhuparkeṇa narvāna pyartvijastataḥ |
dhārayitvā kautukāni kuryā tpariṣadarcanam. || 10 ||
[Analyze grammar]

tadanujñā mavāpyaiva devā nāvāhya śāstrataḥ |
vaiṣṇavā nbhojayetpaścāt madhyāhnaॆ baṃdhubhissaha. || 11 ||
[Analyze grammar]

sāyaṃkālemṛtsaṃgrahaṇaṃ tadvidhiḥ |
sāyaṃkāletu saṃprāpte mṛtsaṃgrahaṇamārabhet |
ācāryo yajamānaśca gītavāditranisvanaiḥ. || 12 ||
[Analyze grammar]

mahatā janasaṃghena vedaghoṣa samanvitam |
diśaṃ prācī mudīcīṃvā gatvātatra śucisthale. || 13 ||
[Analyze grammar]

maṃtre śāstreṇa saṃprokṣya gomayena vilepayet |
bhūmirbhūmne ti maṃtreṇavṛtta maṃḍalamālikhet. || 14 ||
[Analyze grammar]

tanmadhye medinīṃ devīṃ navatāhasamāyutām |
īśānanairutinyasta śiraḥpādāṃbujadvayīm. || 15 ||
[Analyze grammar]

ūrthvavaktrāṃ vilikhyevaṃ arcaye nnyāsapūrvakam |
kūrcena paścime cakraṃ viṣvaksena madhottare. || 16 ||
[Analyze grammar]

prāgbhāge garuḍaṃ yāmyekhanitre śeṣa marcayet |
adhikapāṭhāni |
bhūvarāhaṃ samālikhya pūjaye dgaṃdhapuṣpakaiḥ |
nyāsaṃ kṛtvāvarāhasya vārāhāruṣṭubhaṃjapet. || 17 ||
[Analyze grammar]

bhūvarāhaṃ tato dhyātvā khanitraṃdhārayanguruḥ |
tvāṃ khanāmīti tatkukṣau nikhane tprāṃjñmukhastataḥ. || 18 ||
[Analyze grammar]

mṛdaṃ saṃgṛhya lohādi bhājane vetraje pivā |
navena vāsasā cchādya bhūgarbhe bali mācaret. || 19 ||
[Analyze grammar]

mṛdbhājanaṃ samāropya gajeyānādikepivā |
adhikapāṭhāni |
nadītare vālukāṃca karīṣasyaca cūrṇakaṃ |
bhūnūkta medinīnūkta śākunānūktapāṭhakai |
śrīsūkta pāvamānādi pāṭhakai rbrāhaṇai nsahā. || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: