Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottama saṃhitāyāṃ |
trayodaśodhyāyaḥ |
aṃkurāropaṇavidhi |
aṃkurārpaṇaṃ |
ślo. grāmapadrakṣiṇenaiva aṃkurārpaṇa maṃṭapam |
praviśya caṃdanārdrāṇi sūtrāṇi sphālaye dguruḥ. || 1 ||
[Analyze grammar]

maṃḍala racanā |
prāgāyatāni prathamaṃ ṛjūnidvādaśasphuṭam |
udagāyatasūtrāṇi daśapaṃcaca kalpayet. || 2 ||
[Analyze grammar]

vīdhyarthaṃ mārjaye ttatra ṣaṭtriṃśatkoṣṭakāni ca |
madhyadvādaśake tatra ghaṭikāsthāvaye tkramāt. || 3 ||
[Analyze grammar]

pūrvavadghaṭikā ścaiṃdre vāruṇyāṃtu ghaṭānyaset |
āgneye nairute yāmye pālikāḥ pūrvavanyaset. || 4 ||
[Analyze grammar]

vāyuvyaiśānyasomeṣu śarāvā npūrvava nyaśet |
dhānyapīṭha prakalpanaṃ |
pātrāṇā madhivāsārdhaṃ vrīhibhiḥ staṃḍulaistilaiḥ. || 5 ||
[Analyze grammar]

pīṭhīni kalpanīyāni pratyekaṃ mūlavidyayā |
pānikāghaṭikā caivā śarāvaṃ ca tridhā matam. || 6 ||
[Analyze grammar]

pālika ghaṭika śarāva lakṣaṇāni |
sauvarṇaṃ rājitaṃ caiva tāmrajaṃ mṛṇmayaṃ tuvā |
pālikāmukhavistāraṃ ṣoḍaśāṃguḷa mucyate. || 7 ||
[Analyze grammar]

śarāvāṇāṃ mukhaṃ kuryāddvādaśāṃguḷavistṛtam |
caturdikthsitavaktrāṇāṃ vistṛtaṃ caturaṃgulam. || 8 ||
[Analyze grammar]

ghaṭānāṃ mathyamaṃ vaktraṃ vistāreṇa ṣaḍaṃguḷam |
sarveṣāṃ pādapīṭhasya vistṛtistu daśāṃguḷam. || 9 ||
[Analyze grammar]

caturaṃguḷa monnatyaṃ aṃguḷaṃ kaṃṭha miṣyate |
duttūrapuṣpasadṛśaṃ vaktra maṃbhojasannibham. || 10 ||
[Analyze grammar]

utcedhaḥ pālikānāṃ tu paṃcaviṃśāguḷaṃ smṛtam |
dvāviṃśatirghaṭānāṃ tu śarāvāṇāṃ tu viṃśatiḥ || 11 ||
[Analyze grammar]

etallakṣaṇayuktāni pātrāṇyānīya deśikaḥ |
pālikādisthāpanavidhiḥ |
mūlamaṃtreṇa saṃprokṣya dūrvā maśvaddhapatrakam. || 12 ||
[Analyze grammar]

śirīṣaṃ sahadevīṃ ca tatkaṃṭheṣu ca baṃdhayet |
taṃtuṃ ta nveti maṃtreṇa sūtreṇa pariveṣṭitam. || 13 ||
[Analyze grammar]

bhūmirbhūmneti maṃtreṇa tribhāsaṃ nikṣipenmṛdam |
yadhoktatattasthāneṣu ghaṭikāḥ parameṣṭhinā. || 14 ||
[Analyze grammar]

brahmajijñānamaṃtreṇa ghaṭī nmadhye vinikṣipet |
yata iṃdreti maṃtreṇa ghaṭadvādaśakaṃ nyaset. || 15 ||
[Analyze grammar]

aiṃdre pade tathāgneye tvamagneriti maṃtrataḥ |
pālikā sthāsyayāmyetu yamāyasomamaṃtrataḥ. || 16 ||
[Analyze grammar]

mūṣaṇuḥparamaṃtreṇa nairutyāṃ pālikā nyaset |
tatvāyaumīti vāruṇyāṃ pūrva vadghaṭikā nyaset. || 17 ||
[Analyze grammar]

śarāvānnikṣipe dvāyā vāyumaṃtreṇa deśikaḥ |
uttare somamaṃtreṇa śarāvānpūrvaṃ nyaset. || 18 ||
[Analyze grammar]

īśāna manuvāraudreśarāvānnikṣipe tkramāt |
pālikāsu yaje dviṣṇuṃ ghaṭikāsu caturmukham. || 19 ||
[Analyze grammar]

śarāveṣu śivaṃ dhyātvā samāvāhya prapūjayet |
pālikānā maṣṭadikṣu kalaśā nvinyasetkramāt. || 20 ||
[Analyze grammar]

thānyarāśiṣu saṃsthāpyaṃ dikpālānprūjayettataḥ |
toraṇadhvajadevādīn samāvāhya tato guruḥ || 21 ||
[Analyze grammar]

somakuṃbhasthāpanaṃ |
pātrāṇāṃ paścimasthāne daśadroṇapramāṇataḥ |
thānyarāśau vinikṣipya dhṛvaṃta itimaṃtrataḥ || 22 ||
[Analyze grammar]

somakuṃbhaṃ nyasettasmīnvāsasā śeṣṭyapūrayet |
gaṃdhodakena paṃcatva kpaṃcaratnāni vinyanet. || 23 ||
[Analyze grammar]

nuvarṇanirmitaṃ somaṃ tasmi nnāvāhya pūjayet |
nivedya pāyāsānnaṃca somakuṃbhasya cottare. || 24 ||
[Analyze grammar]

karakaṃ vinyase ttasmin hetirājaṃ samarcayet |
karakakuṃbhasthāpanaṃ |
mudgādiveṇubījāṃtaṃ trayodaśa manuttamam. || 25 ||
[Analyze grammar]

dhānyaprakṣāḷanaṃ |
mudganarṣapanīvāra śiṃbamāṣayava stadhā |
priyaṃgu ścaṇakasyāma guḷuddhāṃśca taddhā tilān. || 26 ||
[Analyze grammar]

vrīhiveṇuśca thānyāni payobhiḥ kṣāḷayetsudhīḥ |
navadhānyāni |
tilamudgayavavrīhi māṣagodhūmanarṣapāḥ. || 27 ||
[Analyze grammar]

caṇako rājamāṣaśca navadhānyāḥ prakīrtitāḥ |
bījapātrāsthānaṃ |
navadhānyāni vā yadvā trayodaśa madhāpivā. || 28 ||
[Analyze grammar]

aṃkurāropaṇārdhaṃ tu saṃgrahaॆllohabhājane |
tatpātraṃ taṃḍulepīṭhe navadroṇa mite nyaset. || 29 ||
[Analyze grammar]

bīyādhidevātāvāhanaṃ |
ācāryo viṣṇugāyatyrā bījādhīśā nadhārcayet |
mudgāṇā madhipaṃ viṣṇuṃ sarṣapāṇāṇāmūmāpatim. || 30 ||
[Analyze grammar]

nīvārāṇāṃ jagatprāṇaṃ śiṃbānāṃ hari riṣyate |
māṣāṇāṃ yakṣarājaṃca yavānāṃbrahmadaivatam. || 31 ||
[Analyze grammar]

priyaṃgūṇāṃ mahāsenaṃ caṇakānāṃ bṛhaspatim |
śyāmākānāṃ śriyaṃ devīṃkuḷudthānāṃtukacchapam. || 32 ||
[Analyze grammar]

etaddhānyādhipā npūjya payobhiḥ kṣāḷaye tsudhīḥ |
bījābhimaṃtraṇaṃ |
yājātā iti maṃtreṇa bījānā mabhimaṃtraṇam. || 33 ||
[Analyze grammar]

tatpātraṃ mūrthni śiṣyasya nyasyavāditranisvanaiḥ |
devāgāraṃ parikrama prādakṣiṇyena vaipunaḥ || 34 ||
[Analyze grammar]

tadbhājanaṃ vinikṣipya navavastreṇa chādayet |
aṃkurārcaṇa homavidhiḥ |
puṇyāhaṃ tatra kurvīta kuṃḍe vā sthaṃḍilepi vā || 35 ||
[Analyze grammar]

agniṃ saṃsthāpya vidhivanmūlamaṃtreṇa deśikaḥ |
samidhājyacarū nhutvānṛsūktena caruṃ hunet. || 36 ||
[Analyze grammar]

somamaṃtreṇa juhuyā dājye nāṣṭottaraṃ śatam |
saṃpātājyena saṃspṛsya sparśamaṃtreṇapālikāḥ || 37 ||
[Analyze grammar]

ājyaśeṣaṃ bījapātre nikṣipya japa mācaret |
śatavāraṃ vidhormaṃtraṃ tato viprābhyanujñayā. || 38 ||
[Analyze grammar]

bījāvāpanaṃ |
muhūrte śobhane bījā nvāpaye tpālikādiṣu |
brahmeṃdrāgni krameṇaiva dvādaśākṣaravidyayā. || 39 ||
[Analyze grammar]

ūdhṛtāsīti maṃtreṇa mṛdbhirācchādayetkramāt |
somakuṃbhastato yeva siṃce dabliṃgamaṃtrakaiḥ || 40 ||
[Analyze grammar]

pāvamānādisūktaiśca dikṣudadyā dbaliṃtataḥ |
yāgāṃtaṃ somakuṃbhasya pūjanaṃ ca nivedanam. || 41 ||
[Analyze grammar]

kumudādigaṇebhyaśca baliṃ dadyāddivāniśam |
dīpān rakṣe danirvāṇā nyāvatkarmāvasānakam. || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: