Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre śrīpuruṣottama saṃhitāyāṃ |
trayodaśodhyāyaḥ |
aṃkurāropaṇavidhi |
aṃkurārpaṇaṃ |
ślo. grāmapadrakṣiṇenaiva aṃkurārpaṇa maṃṭapam |
praviśya caṃdanārdrāṇi sūtrāṇi sphālaye dguruḥ. || 1 ||
[Analyze grammar]

maṃḍala racanā |
prāgāyatāni prathamaṃ ṛjūnidvādaśasphuṭam |
udagāyatasūtrāṇi daśapaṃcaca kalpayet. || 2 ||
[Analyze grammar]

vīdhyarthaṃ mārjaye ttatra ṣaṭtriṃśatkoṣṭakāni ca |
madhyadvādaśake tatra ghaṭikāsthāvaye tkramāt. || 3 ||
[Analyze grammar]

pūrvavadghaṭikā ścaiṃdre vāruṇyāṃtu ghaṭānyaset |
āgneye nairute yāmye pālikāḥ pūrvavanyaset. || 4 ||
[Analyze grammar]

vāyuvyaiśānyasomeṣu śarāvā npūrvava nyaśet |
dhānyapīṭha prakalpanaṃ |
pātrāṇā madhivāsārdhaṃ vrīhibhiḥ staṃḍulaistilaiḥ. || 5 ||
[Analyze grammar]

pīṭhīni kalpanīyāni pratyekaṃ mūlavidyayā |
pānikāghaṭikā caivā śarāvaṃ ca tridhā matam. || 6 ||
[Analyze grammar]

pālika ghaṭika śarāva lakṣaṇāni |
sauvarṇaṃ rājitaṃ caiva tāmrajaṃ mṛṇmayaṃ tuvā |
pālikāmukhavistāraṃ ṣoḍaśāṃguḷa mucyate. || 7 ||
[Analyze grammar]

śarāvāṇāṃ mukhaṃ kuryāddvādaśāṃguḷavistṛtam |
caturdikthsitavaktrāṇāṃ vistṛtaṃ caturaṃgulam. || 8 ||
[Analyze grammar]

ghaṭānāṃ mathyamaṃ vaktraṃ vistāreṇa ṣaḍaṃguḷam |
sarveṣāṃ pādapīṭhasya vistṛtistu daśāṃguḷam. || 9 ||
[Analyze grammar]

caturaṃguḷa monnatyaṃ aṃguḷaṃ kaṃṭha miṣyate |
duttūrapuṣpasadṛśaṃ vaktra maṃbhojasannibham. || 10 ||
[Analyze grammar]

utcedhaḥ pālikānāṃ tu paṃcaviṃśāguḷaṃ smṛtam |
dvāviṃśatirghaṭānāṃ tu śarāvāṇāṃ tu viṃśatiḥ || 11 ||
[Analyze grammar]

etallakṣaṇayuktāni pātrāṇyānīya deśikaḥ |
pālikādisthāpanavidhiḥ |
mūlamaṃtreṇa saṃprokṣya dūrvā maśvaddhapatrakam. || 12 ||
[Analyze grammar]

śirīṣaṃ sahadevīṃ ca tatkaṃṭheṣu ca baṃdhayet |
taṃtuṃ ta nveti maṃtreṇa sūtreṇa pariveṣṭitam. || 13 ||
[Analyze grammar]

bhūmirbhūmneti maṃtreṇa tribhāsaṃ nikṣipenmṛdam |
yadhoktatattasthāneṣu ghaṭikāḥ parameṣṭhinā. || 14 ||
[Analyze grammar]

brahmajijñānamaṃtreṇa ghaṭī nmadhye vinikṣipet |
yata iṃdreti maṃtreṇa ghaṭadvādaśakaṃ nyaset. || 15 ||
[Analyze grammar]

aiṃdre pade tathāgneye tvamagneriti maṃtrataḥ |
pālikā sthāsyayāmyetu yamāyasomamaṃtrataḥ. || 16 ||
[Analyze grammar]

mūṣaṇuḥparamaṃtreṇa nairutyāṃ pālikā nyaset |
tatvāyaumīti vāruṇyāṃ pūrva vadghaṭikā nyaset. || 17 ||
[Analyze grammar]

śarāvānnikṣipe dvāyā vāyumaṃtreṇa deśikaḥ |
uttare somamaṃtreṇa śarāvānpūrvaṃ nyaset. || 18 ||
[Analyze grammar]

īśāna manuvāraudreśarāvānnikṣipe tkramāt |
pālikāsu yaje dviṣṇuṃ ghaṭikāsu caturmukham. || 19 ||
[Analyze grammar]

śarāveṣu śivaṃ dhyātvā samāvāhya prapūjayet |
pālikānā maṣṭadikṣu kalaśā nvinyasetkramāt. || 20 ||
[Analyze grammar]

thānyarāśiṣu saṃsthāpyaṃ dikpālānprūjayettataḥ |
toraṇadhvajadevādīn samāvāhya tato guruḥ || 21 ||
[Analyze grammar]

somakuṃbhasthāpanaṃ |
pātrāṇāṃ paścimasthāne daśadroṇapramāṇataḥ |
thānyarāśau vinikṣipya dhṛvaṃta itimaṃtrataḥ || 22 ||
[Analyze grammar]

somakuṃbhaṃ nyasettasmīnvāsasā śeṣṭyapūrayet |
gaṃdhodakena paṃcatva kpaṃcaratnāni vinyanet. || 23 ||
[Analyze grammar]

nuvarṇanirmitaṃ somaṃ tasmi nnāvāhya pūjayet |
nivedya pāyāsānnaṃca somakuṃbhasya cottare. || 24 ||
[Analyze grammar]

karakaṃ vinyase ttasmin hetirājaṃ samarcayet |
karakakuṃbhasthāpanaṃ |
mudgādiveṇubījāṃtaṃ trayodaśa manuttamam. || 25 ||
[Analyze grammar]

dhānyaprakṣāḷanaṃ |
mudganarṣapanīvāra śiṃbamāṣayava stadhā |
priyaṃgu ścaṇakasyāma guḷuddhāṃśca taddhā tilān. || 26 ||
[Analyze grammar]

vrīhiveṇuśca thānyāni payobhiḥ kṣāḷayetsudhīḥ |
navadhānyāni |
tilamudgayavavrīhi māṣagodhūmanarṣapāḥ. || 27 ||
[Analyze grammar]

caṇako rājamāṣaśca navadhānyāḥ prakīrtitāḥ |
bījapātrāsthānaṃ |
navadhānyāni vā yadvā trayodaśa madhāpivā. || 28 ||
[Analyze grammar]

aṃkurāropaṇārdhaṃ tu saṃgrahaॆllohabhājane |
tatpātraṃ taṃḍulepīṭhe navadroṇa mite nyaset. || 29 ||
[Analyze grammar]

bīyādhidevātāvāhanaṃ |
ācāryo viṣṇugāyatyrā bījādhīśā nadhārcayet |
mudgāṇā madhipaṃ viṣṇuṃ sarṣapāṇāṇāmūmāpatim. || 30 ||
[Analyze grammar]

nīvārāṇāṃ jagatprāṇaṃ śiṃbānāṃ hari riṣyate |
māṣāṇāṃ yakṣarājaṃca yavānāṃbrahmadaivatam. || 31 ||
[Analyze grammar]

priyaṃgūṇāṃ mahāsenaṃ caṇakānāṃ bṛhaspatim |
śyāmākānāṃ śriyaṃ devīṃkuḷudthānāṃtukacchapam. || 32 ||
[Analyze grammar]

etaddhānyādhipā npūjya payobhiḥ kṣāḷaye tsudhīḥ |
bījābhimaṃtraṇaṃ |
yājātā iti maṃtreṇa bījānā mabhimaṃtraṇam. || 33 ||
[Analyze grammar]

tatpātraṃ mūrthni śiṣyasya nyasyavāditranisvanaiḥ |
devāgāraṃ parikrama prādakṣiṇyena vaipunaḥ || 34 ||
[Analyze grammar]

tadbhājanaṃ vinikṣipya navavastreṇa chādayet |
aṃkurārcaṇa homavidhiḥ |
puṇyāhaṃ tatra kurvīta kuṃḍe vā sthaṃḍilepi vā || 35 ||
[Analyze grammar]

agniṃ saṃsthāpya vidhivanmūlamaṃtreṇa deśikaḥ |
samidhājyacarū nhutvānṛsūktena caruṃ hunet. || 36 ||
[Analyze grammar]

somamaṃtreṇa juhuyā dājye nāṣṭottaraṃ śatam |
saṃpātājyena saṃspṛsya sparśamaṃtreṇapālikāḥ || 37 ||
[Analyze grammar]

ājyaśeṣaṃ bījapātre nikṣipya japa mācaret |
śatavāraṃ vidhormaṃtraṃ tato viprābhyanujñayā. || 38 ||
[Analyze grammar]

bījāvāpanaṃ |
muhūrte śobhane bījā nvāpaye tpālikādiṣu |
brahmeṃdrāgni krameṇaiva dvādaśākṣaravidyayā. || 39 ||
[Analyze grammar]

ūdhṛtāsīti maṃtreṇa mṛdbhirācchādayetkramāt |
somakuṃbhastato yeva siṃce dabliṃgamaṃtrakaiḥ || 40 ||
[Analyze grammar]

pāvamānādisūktaiśca dikṣudadyā dbaliṃtataḥ |
yāgāṃtaṃ somakuṃbhasya pūjanaṃ ca nivedanam. || 41 ||
[Analyze grammar]

kumudādigaṇebhyaśca baliṃ dadyāddivāniśam |
dīpān rakṣe danirvāṇā nyāvatkarmāvasānakam. || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: