Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātrepuruṣottama saṃhitāyāṃ |
ekādaśodhyāyaḥ |
yāgaśālākuṃḍatoraṇavidhiḥ |
yāgamaṃṭapa nirmāṇādi vidhau brahma praśnaḥ |
brahmauvāca |
ślā. bhagava nbūhi deveśa yāgamaṃṭapa lakṣaṇam |
kasmindeśe prakartavyaṃ sarva manyatsuvistaram. || 1 ||
[Analyze grammar]

bhagavatprati vacanaṃ |
śrībhagavān |
yāgamaṃṭapa lakṣaṇaṃ |
devālayasya pūrvasyāṃ caiśānye cottarepi vā |
dvitīyā varaṇe yadvā tṛtīyā varaṇepi vā. || 2 ||
[Analyze grammar]

yāgārthaṃ maṃṭapaṃ kuryāt ṣoḍaśasthaṃbha saṃyutam |
hastaṣoḍaśavistīrṇaṃ tadvadāyāmasaṃ mitam. || 3 ||
[Analyze grammar]

caturdvārasamāyuktaṃ catustoraṇabhūṣitam |
tadbhuvaṃ navadhā kṛtvā madhyame brahmaṇaḥ pade. || 4 ||
[Analyze grammar]

vedīṃ nirmāya paritaḥ dikṣu kuṃḍāni kalpayet |
caturaśrakuṃḍa lakṣaṇaṃ |
hastamātraṃ khane dbhūmiṃ caturaśraṃ yathā bhavet. || 5 ||
[Analyze grammar]

tanmadhye padmapīṭhaṃ syā ccaturaṃgula munnatam |
bahi raṣṭadaḷaṃ padmaṃ dvādaśāṃguḷavistṛtam. || 6 ||
[Analyze grammar]

khātā dbahiśca turdikṣu mekhalātritayaṃ bhavet |
adhikapāṭhāni |
pātvatī rājasīcaiva tāmasīti kramādbhavet |
sarveṣāṃ caivakutamūnāṃ mekhalānāma nirṇayaḥ |
caturaṃguḷa mutsedhā dvādaśāṃguḷa vistṛtā. || 7 ||
[Analyze grammar]

prathamā mekhalā kāryā dvitīyā tadvadunnatā |
aṣṭāṃguḷa suvistīrṇā dvitīyā mekhalā bhavet. || 8 ||
[Analyze grammar]

tṛtīyā mekhalā kāryā caturaṃguḷavistṛtā |
taddvadaunnatyasahitā tadūrthveyoni riṣyate. || 9 ||
[Analyze grammar]

kuṃḍasya paścame bhāge yoniḥ paṃcadaśāṃgulā |
pippalacchadavatkuryāt yāmyevā yonikalpanā. || 10 ||
[Analyze grammar]

udaṃṅmukho yadi bhaveddhotā yoniṃ vinā pivā |
kuṃḍaṃ kuryāttadaśretu koṇasūtrasya mānataḥ. || 11 ||
[Analyze grammar]

caturdikṣu catussūtrā nāsphālya caturaśrakam |
madhyātkoṇaspṛśatsūtraṃ pārśvabhāgenidhāyaca. || 12 ||
[Analyze grammar]

ātirikta tṛtīyena bhrāmaye tpūrṇacaṃdravat |
cāpakuṃḍaṃ |
madhye sūtraṃ samāsphālyā vinṛjedutta rāthankam. || 13 ||
[Analyze grammar]

svīkṛtya dakṣiṇārthaṃ tu pūrvana nmekhalātrayam |
etaccāpākhyakuṃḍaṃ syāt pūrvanaccaturaśrake. || 14 ||
[Analyze grammar]

vṛttakuṃḍaṃ |
kṣetramādyātkoṇasūtraṃpūrvavadbhrāmayettataḥ |
pūrṇacaṃdrapade tatkyāt pūrvava nmekhalāyutam. || 15 ||
[Analyze grammar]

padmakuṃḍaṃ |
aśrādvṛttaṃ samālabhya vūrvavatsūtrapartmanā |
daḷāni mekhalāsthāne nirmitaṃ padmakuṃḍakam. || 16 ||
[Analyze grammar]

trikoṇakuṃḍaṃ |
aśravistṛtaṣaḍbhāgaṃ dakṣiṇottarayordhvayoḥ |
paścimeśrasya saṃyojya sūtramāsphālyalāṃchayet. || 17 ||
[Analyze grammar]

mekhalā |
tatsūtrasbhālane naiva trikoṇaṃ sādhayedguruḥ |
yādṛgvidhaṃ bhavetkuṃḍaṃ tādṛgevatu mekhalā. || 18 ||
[Analyze grammar]

paṃcakuṃḍa vidhānaṃ |
caturaśraṃ bhave tprācyāṃ dakṣiṇe dhanurākṛtiḥ |
paścime vartulaṃ kuṃḍaṃ uttare triśrakuṃḍakam. || 19 ||
[Analyze grammar]

padmakuṃḍu śive kāryaṃ paṃcavahni prakalpane |
catustoraṇāni teṣāṃ pramāṇāni |
aśvaddhoduṃbara ścaiva nyagrodhaṃ tu tadhaivaca. || 20 ||
[Analyze grammar]

plakṣa ścaivatu catvāro toraṇārthaṃ prakalpayet |
tadutsedhamadho vakṣye toraṇānāṃca sarvaśaḥ || 21 ||
[Analyze grammar]

maṃṭapadvāratulyaṃ vā pādāyata madhā pi vā |
taddaṃḍaṃ dviguṇaṃ vāpi sthaṃbhotsedha madhā pivā. || 22 ||
[Analyze grammar]

paṃcahastanayā vāpi caturhastaṃtu vāpunaḥ |
tadarthaṃ paṭṭikākāraṃ toraṇānica kārayet. || 23 ||
[Analyze grammar]

maṃṭapa nirmāṇe staṃbhādināvāni |
daśatālaṃ tadhā yāmaṃ paṭṭikātu tadarthakam |
staṃbhayormūlanāhaṃ syāddvātriśāṃguḷamīritam. || 24 ||
[Analyze grammar]

tamo rmadhyetu nāhaṃtu āṣṭāviṃśati raṃgulam |
tadagrayo rnāhaṃ syāccaturviṃśāṃguḷonnatam. || 25 ||
[Analyze grammar]

staṃbhāyāmaṃ tridhākṛtvāmūlabhāgeyugāśrakam |
mahābhāge tukāstvaśraṃ ūrdhvabhāge tu vartulam. || 26 ||
[Analyze grammar]

adhavā staṃbhanāhaṃ syā nmūlamadhyāgrakeṣu ca |
caturviṃśa dviṃśati śca ṣoḍaśāṃgula miṣyate. || 27 ||
[Analyze grammar]

ṣauḍaśāṃgulanāhaṃ vā sādā dagrasamaṃ tataḥ |
staṃbhayo rnāha muktaṃcayathāśobhaṃbhavettataḥ || 28 ||
[Analyze grammar]

staṃbhayo ragrataḥ kuryāt padmakuṭmala vadbhavet |
adha vā gniśikhā vāpi yathā śobhaṃtu kārayet. || 29 ||
[Analyze grammar]

staṃbhā dutsedhamānena vistāraṃ paṭṭikā ubhe |
paṭṭikādvayavistāraṃ dvādaśāṃgula meva vā. || 30 ||
[Analyze grammar]

aṣṭāṃgulaṃ vā kurvīta ṣoḍaśāṃgula māyatam |
caturaṃguḷavistāraṃ paṭṭikārthaṃ tu paṃkajam. || 31 ||
[Analyze grammar]

staṃbhaṃ caturtha vibhaje dekabhāge kṣitau kṣipet |
yajñavṛkṣāṃśca saṃgṛhya yadhākāma madhāpivā. || 32 ||
[Analyze grammar]

dvārapramāṇaṃ vākuryā tpramāṇaṃ puruṣāyatam |
evaṃ lakṣaṇayuktāni kārayettoraṇāni ca. || 33 ||
[Analyze grammar]

aṣṭamaṃgaḷa lakṣaṇe |
vakṣyāmilakṣaṇaṃ cāṣṭa maṃgaḷāni yathā tadham |
yajñavṛkṣān samādhāya kṣīravṛkṣaṃ viśeṣataḥ || 34 ||
[Analyze grammar]

āyāmamekahastaṃ syā dvistāraṃ ca ṣaḍaṃguḷam |
ghanaṃ trayāṃguḷaṃ proktaṃraktāṃgaṃ śvetavarṇakam. || 35 ||
[Analyze grammar]

pītābhaṃ paṃkajābhaṃ ca rājā rāṣṭraśubhāvaham |
śrīvatsaṃ pūrṇakuṃbhaṃ ca bherīṃ darpaṇamaṃḍalam. || 36 ||
[Analyze grammar]

matsyalugmaṃ ca śaṃkhaṃ ca cakraṃ kāśyapanaṃdanam |
phalakeṣu likhedevaṃ maṃgaḷāni yathākramam. || 37 ||
[Analyze grammar]

samidhaḥ |
pālāśau duṃparāśvaddha plakṣāssa midhayastathā |
idhmaṃ |
idhmamekaviṃśatya kuśābhyāṃ baṃdhaye ttataḥ || 38 ||
[Analyze grammar]

samitprādeśayugaḷaṃ ca tu rviṃśāṃguḷaḥ kuśaiḥ |
brahmakūrcādayaḥ |
caturviṃśati darbhaiśca brahmakūrcādayasmṛtā. || 39 ||
[Analyze grammar]

mūlamaṃguḷamu tsṛjya tadhāgraṃ vinṛjedbudhāḥ |
pavitragraṃdhi vadgraṃdhi rveṇi rūpaṃ tadhā kṛtiḥ. || 40 ||
[Analyze grammar]

triḥprādeśaṃtu paridhī nprādeśaṃ syātpavitrakam |
sṛskṛvādīni |
yajñāṃgaṃ khādirovāpi srukruvaukārayetsudhīḥ || 41 ||
[Analyze grammar]

caturviṃśāṃguḷāyāmaṃ tadagre kamalākṛtiḥ |
bilamaṃguḷamātraṃ syā tsruvamevaṃ prakīrtitam. || 42 ||
[Analyze grammar]

dvādaśāṃguḷa daṃḍaṃ syā ccaturaṃguḷakaṃ bilam |
juhuraṣṭāṃguḷaṃ caiva sṛcamityabhidhīyate. || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: