Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātrepuruṣottama saṃhitāyāṃ |
ekādaśodhyāyaḥ |
yāgaśālākuṃḍatoraṇavidhiḥ |
yāgamaṃṭapa nirmāṇādi vidhau brahma praśnaḥ |
brahmauvāca |
ślā. bhagava nbūhi deveśa yāgamaṃṭapa lakṣaṇam |
kasmindeśe prakartavyaṃ sarva manyatsuvistaram. || 1 ||
[Analyze grammar]

bhagavatprati vacanaṃ |
śrībhagavān |
yāgamaṃṭapa lakṣaṇaṃ |
devālayasya pūrvasyāṃ caiśānye cottarepi vā |
dvitīyā varaṇe yadvā tṛtīyā varaṇepi vā. || 2 ||
[Analyze grammar]

yāgārthaṃ maṃṭapaṃ kuryāt ṣoḍaśasthaṃbha saṃyutam |
hastaṣoḍaśavistīrṇaṃ tadvadāyāmasaṃ mitam. || 3 ||
[Analyze grammar]

caturdvārasamāyuktaṃ catustoraṇabhūṣitam |
tadbhuvaṃ navadhā kṛtvā madhyame brahmaṇaḥ pade. || 4 ||
[Analyze grammar]

vedīṃ nirmāya paritaḥ dikṣu kuṃḍāni kalpayet |
caturaśrakuṃḍa lakṣaṇaṃ |
hastamātraṃ khane dbhūmiṃ caturaśraṃ yathā bhavet. || 5 ||
[Analyze grammar]

tanmadhye padmapīṭhaṃ syā ccaturaṃgula munnatam |
bahi raṣṭadaḷaṃ padmaṃ dvādaśāṃguḷavistṛtam. || 6 ||
[Analyze grammar]

khātā dbahiśca turdikṣu mekhalātritayaṃ bhavet |
adhikapāṭhāni |
pātvatī rājasīcaiva tāmasīti kramādbhavet |
sarveṣāṃ caivakutamūnāṃ mekhalānāma nirṇayaḥ |
caturaṃguḷa mutsedhā dvādaśāṃguḷa vistṛtā. || 7 ||
[Analyze grammar]

prathamā mekhalā kāryā dvitīyā tadvadunnatā |
aṣṭāṃguḷa suvistīrṇā dvitīyā mekhalā bhavet. || 8 ||
[Analyze grammar]

tṛtīyā mekhalā kāryā caturaṃguḷavistṛtā |
taddvadaunnatyasahitā tadūrthveyoni riṣyate. || 9 ||
[Analyze grammar]

kuṃḍasya paścame bhāge yoniḥ paṃcadaśāṃgulā |
pippalacchadavatkuryāt yāmyevā yonikalpanā. || 10 ||
[Analyze grammar]

udaṃṅmukho yadi bhaveddhotā yoniṃ vinā pivā |
kuṃḍaṃ kuryāttadaśretu koṇasūtrasya mānataḥ. || 11 ||
[Analyze grammar]

caturdikṣu catussūtrā nāsphālya caturaśrakam |
madhyātkoṇaspṛśatsūtraṃ pārśvabhāgenidhāyaca. || 12 ||
[Analyze grammar]

ātirikta tṛtīyena bhrāmaye tpūrṇacaṃdravat |
cāpakuṃḍaṃ |
madhye sūtraṃ samāsphālyā vinṛjedutta rāthankam. || 13 ||
[Analyze grammar]

svīkṛtya dakṣiṇārthaṃ tu pūrvana nmekhalātrayam |
etaccāpākhyakuṃḍaṃ syāt pūrvanaccaturaśrake. || 14 ||
[Analyze grammar]

vṛttakuṃḍaṃ |
kṣetramādyātkoṇasūtraṃpūrvavadbhrāmayettataḥ |
pūrṇacaṃdrapade tatkyāt pūrvava nmekhalāyutam. || 15 ||
[Analyze grammar]

padmakuṃḍaṃ |
aśrādvṛttaṃ samālabhya vūrvavatsūtrapartmanā |
daḷāni mekhalāsthāne nirmitaṃ padmakuṃḍakam. || 16 ||
[Analyze grammar]

trikoṇakuṃḍaṃ |
aśravistṛtaṣaḍbhāgaṃ dakṣiṇottarayordhvayoḥ |
paścimeśrasya saṃyojya sūtramāsphālyalāṃchayet. || 17 ||
[Analyze grammar]

mekhalā |
tatsūtrasbhālane naiva trikoṇaṃ sādhayedguruḥ |
yādṛgvidhaṃ bhavetkuṃḍaṃ tādṛgevatu mekhalā. || 18 ||
[Analyze grammar]

paṃcakuṃḍa vidhānaṃ |
caturaśraṃ bhave tprācyāṃ dakṣiṇe dhanurākṛtiḥ |
paścime vartulaṃ kuṃḍaṃ uttare triśrakuṃḍakam. || 19 ||
[Analyze grammar]

padmakuṃḍu śive kāryaṃ paṃcavahni prakalpane |
catustoraṇāni teṣāṃ pramāṇāni |
aśvaddhoduṃbara ścaiva nyagrodhaṃ tu tadhaivaca. || 20 ||
[Analyze grammar]

plakṣa ścaivatu catvāro toraṇārthaṃ prakalpayet |
tadutsedhamadho vakṣye toraṇānāṃca sarvaśaḥ || 21 ||
[Analyze grammar]

maṃṭapadvāratulyaṃ vā pādāyata madhā pi vā |
taddaṃḍaṃ dviguṇaṃ vāpi sthaṃbhotsedha madhā pivā. || 22 ||
[Analyze grammar]

paṃcahastanayā vāpi caturhastaṃtu vāpunaḥ |
tadarthaṃ paṭṭikākāraṃ toraṇānica kārayet. || 23 ||
[Analyze grammar]

maṃṭapa nirmāṇe staṃbhādināvāni |
daśatālaṃ tadhā yāmaṃ paṭṭikātu tadarthakam |
staṃbhayormūlanāhaṃ syāddvātriśāṃguḷamīritam. || 24 ||
[Analyze grammar]

tamo rmadhyetu nāhaṃtu āṣṭāviṃśati raṃgulam |
tadagrayo rnāhaṃ syāccaturviṃśāṃguḷonnatam. || 25 ||
[Analyze grammar]

staṃbhāyāmaṃ tridhākṛtvāmūlabhāgeyugāśrakam |
mahābhāge tukāstvaśraṃ ūrdhvabhāge tu vartulam. || 26 ||
[Analyze grammar]

adhavā staṃbhanāhaṃ syā nmūlamadhyāgrakeṣu ca |
caturviṃśa dviṃśati śca ṣoḍaśāṃgula miṣyate. || 27 ||
[Analyze grammar]

ṣauḍaśāṃgulanāhaṃ vā sādā dagrasamaṃ tataḥ |
staṃbhayo rnāha muktaṃcayathāśobhaṃbhavettataḥ || 28 ||
[Analyze grammar]

staṃbhayo ragrataḥ kuryāt padmakuṭmala vadbhavet |
adha vā gniśikhā vāpi yathā śobhaṃtu kārayet. || 29 ||
[Analyze grammar]

staṃbhā dutsedhamānena vistāraṃ paṭṭikā ubhe |
paṭṭikādvayavistāraṃ dvādaśāṃgula meva vā. || 30 ||
[Analyze grammar]

aṣṭāṃgulaṃ vā kurvīta ṣoḍaśāṃgula māyatam |
caturaṃguḷavistāraṃ paṭṭikārthaṃ tu paṃkajam. || 31 ||
[Analyze grammar]

staṃbhaṃ caturtha vibhaje dekabhāge kṣitau kṣipet |
yajñavṛkṣāṃśca saṃgṛhya yadhākāma madhāpivā. || 32 ||
[Analyze grammar]

dvārapramāṇaṃ vākuryā tpramāṇaṃ puruṣāyatam |
evaṃ lakṣaṇayuktāni kārayettoraṇāni ca. || 33 ||
[Analyze grammar]

aṣṭamaṃgaḷa lakṣaṇe |
vakṣyāmilakṣaṇaṃ cāṣṭa maṃgaḷāni yathā tadham |
yajñavṛkṣān samādhāya kṣīravṛkṣaṃ viśeṣataḥ || 34 ||
[Analyze grammar]

āyāmamekahastaṃ syā dvistāraṃ ca ṣaḍaṃguḷam |
ghanaṃ trayāṃguḷaṃ proktaṃraktāṃgaṃ śvetavarṇakam. || 35 ||
[Analyze grammar]

pītābhaṃ paṃkajābhaṃ ca rājā rāṣṭraśubhāvaham |
śrīvatsaṃ pūrṇakuṃbhaṃ ca bherīṃ darpaṇamaṃḍalam. || 36 ||
[Analyze grammar]

matsyalugmaṃ ca śaṃkhaṃ ca cakraṃ kāśyapanaṃdanam |
phalakeṣu likhedevaṃ maṃgaḷāni yathākramam. || 37 ||
[Analyze grammar]

samidhaḥ |
pālāśau duṃparāśvaddha plakṣāssa midhayastathā |
idhmaṃ |
idhmamekaviṃśatya kuśābhyāṃ baṃdhaye ttataḥ || 38 ||
[Analyze grammar]

samitprādeśayugaḷaṃ ca tu rviṃśāṃguḷaḥ kuśaiḥ |
brahmakūrcādayaḥ |
caturviṃśati darbhaiśca brahmakūrcādayasmṛtā. || 39 ||
[Analyze grammar]

mūlamaṃguḷamu tsṛjya tadhāgraṃ vinṛjedbudhāḥ |
pavitragraṃdhi vadgraṃdhi rveṇi rūpaṃ tadhā kṛtiḥ. || 40 ||
[Analyze grammar]

triḥprādeśaṃtu paridhī nprādeśaṃ syātpavitrakam |
sṛskṛvādīni |
yajñāṃgaṃ khādirovāpi srukruvaukārayetsudhīḥ || 41 ||
[Analyze grammar]

caturviṃśāṃguḷāyāmaṃ tadagre kamalākṛtiḥ |
bilamaṃguḷamātraṃ syā tsruvamevaṃ prakīrtitam. || 42 ||
[Analyze grammar]

dvādaśāṃguḷa daṃḍaṃ syā ccaturaṃguḷakaṃ bilam |
juhuraṣṭāṃguḷaṃ caiva sṛcamityabhidhīyate. || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: