Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcadaśo'dhyāyaḥ |
māsānubandhiprateṣu. varāhavratam. |
śrībhagavān |
māsi bhādrapade devaṃ śravaṇe cādipūruṣam |
varāharūpaṃ subhagaṃ hiraṇyākṣāsuradviṣam || 1 ||
[Analyze grammar]

tasmin |
yajeta dharayā devyā sārdhaṃ sarvārthasiddhaye |
anyeṣāṃ mūrtibhedānāmapi tasmin samarcanam || 2 ||
[Analyze grammar]

āśvayujamāsavratam. |
svātāvāśvayuje māsi yajanaṃ snapanādibhiḥ |
kārtikadvādaśīvratam. |
kārtike māsi saṃprāpte dvādaśyāṃ cāsitetare || 3 ||
[Analyze grammar]

pakṣe prabodhayeddevamarcayitvā yathāvasu |
mantraścodityamityeṣa uttiṣṭheti ca bodhane || 4 ||
[Analyze grammar]

prabodhya vārcayeddevamutthitaṃ vidhivartmanā |
autsavaṃ bimpamabhyarcya maṇḍape maṇḍale sthitam || 5 ||
[Analyze grammar]

dvāratoraṇakumbhādiyajanaṃ ca yathāpuram |
grāme mahotsavaḥ kāryassarvamaṅgalasaṃyutaḥ || 6 ||
[Analyze grammar]

sarvecāśramiṇaḥ kuryārvratānāṃ ca visarjanam |
daśaniṣkaṃ tadardhaṃ vā dakṣiṇāṃ gurave tadā || 7 ||
[Analyze grammar]

kṛttitādīpotsavaḥ. |
kṛttikāsu kārtikyāṃ porṇamāsyāṃ madhudviṣaḥ |
kṛttikābhirayoge vā kevalāyāṃ tithau bhavet || 8 ||
[Analyze grammar]

dīvotsavaṃ tathā sarvaṃ śobhayenmama mandiram |
aropya sarvato dīpān stambheghāccairmadhudviṣaḥ || 9 ||
[Analyze grammar]

dīpotsavasta sarvaṃ śodhayeddenamandiram |dikṣu sarvāsu sarvatra tathā cāvaraṇeṣu ca |
kūṭā kārāḥkalpinīyāsteṣāṃ syurdīpamālikāḥ || 10 ||
[Analyze grammar]

prākārabhittiṣu tathā maṇḍape gopu reṣu ca |
bahvībhirdīpamālābhirbhāvyaṃ sarvāsu dikṣu ca || 11 ||
[Analyze grammar]

dīvotsavāya pūrvedyurniśi kalyāṇakautukam |
badhnīyādautsave bimbe sarvamaṅgalasaṃyutam || 12 ||
[Analyze grammar]

aparedyuśca mūlādiberāṇāmarcanaṃ bhavet |
naimittikaṃ pradoṣe tu kuryāddīpādhipāsanam || 13 ||
[Analyze grammar]

purastānmūlaberasya pātramāropya nūtanam |
dhānyarāśau tatastasmiṃścajyamāḍhakasaṃmitam || 14 ||
[Analyze grammar]

kāpilaṃ tailamadhavā nikṣipya pariśodhitam |
ṛjuvartiṃ tantubhirvā pāsasā nūtanena vā || 15 ||
[Analyze grammar]

kalpayitvā samuddhṛtya kuṇḍāgniṃ tena dīpayet |
vartimāgneyamantreṇa agnimudrāṃ pradarśayet || 16 ||
[Analyze grammar]

abhyarcya cāgni mantraistu muhūrte śobhane guruḥ |
ādāya pātraṃ tat sthena vahninā valajādiṣu || 17 ||
[Analyze grammar]

dīpayeddīpikāssarvāstūryeṣu vidiśo diśaḥ |
ghoṣayatsu tathā nṛttagītādīnāṃ samudyame || 18 ||
[Analyze grammar]

adhīyāneṣu vipreṣu mantrānanavadaivatān |
autsavaṃ bimbamādāya sarvalaṅkāraśobhitam || 19 ||
[Analyze grammar]

yānamāropya rathyāsu nayedāvaraṇeṣu ca |
dṛśyāni nāṭakādīni kṛtrimāṇītarāṇica || 20 ||
[Analyze grammar]

darśayeddeva devāya bhāṣābhedānyathoditān |
āsādya maṇṭape tasminni vedya ca mahā haviḥ || 21 ||
[Analyze grammar]

sarvālaṅkāraśobhitam |
pṛthukān saṃskṛtān saktūn palalānagnitṛptaye |
apūpān samaye tasminni vedya madhuvidviṣe || 22 ||
[Analyze grammar]

abhyastaraṃ mandirasya gamayenmaṅgalānvitam |
kṛttikādīpavidhinā samārādhasamīritam || 23 ||
[Analyze grammar]

viśāṃ ca rājño rāṣṭrasya sampatkaramanuttamam |
vipatpraśramanaṃ brahman prīṇanaṃ jātavedasaḥ || 24 ||
[Analyze grammar]

mārgaśīrṣadvādaśīvratam. |
mārgaśīrṣesite pakṣe māsi vratamanuttamam |
dvādaśyāṃ vratapūrvatvādvratamārādhanaṃ hareḥ || 25 ||
[Analyze grammar]

ārādhanaṃ bhagavataḥkurvaṃstādṛśamuttamam |
daśamyāṃ harimārādhya bhojayitvāca bhūsurān || 26 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśakti datvā tebhyassamāhitaḥ |
bhagavatsannidau teṣāṃ vijñāpya dvādaśīvratam || 27 ||
[Analyze grammar]

anujñāpūrvakaṃ pūjāṃ vratapūrvāṃ mahāphalām |
saṅkalpya darbheṣvāsīnaḥ prāṅmukhaḥ praṇidānavān || 28 ||
[Analyze grammar]

haviṣyāśī sakṛtkṛtvā sarvaṃ karmāhnikaṃ tathā |
rātrau ca bhagavadyogamāsthāya ca yathāvidhi || 29 ||
[Analyze grammar]

aparedyuḥkriyājātame kādaśyāṃ yathāvidhi |
pūrvaṃ triṣavaṇannāyī niyamaṃ paramāsthitaḥ || 30 ||
[Analyze grammar]

anaśnan devamārādhya homāntaṃ maunamāsthitaḥ |
bhagavaddhyānanirato vyavahāraṃ ca laukikam || 31 ||
[Analyze grammar]

asaṃspṛśan manaḥkāyakarmabhiśceṅgitādibhiḥ |
sthito maunī tadā tadvadrātrau kautukamabandhanam || 32 ||
[Analyze grammar]

badhvā deveśamārādhya darbhaśāyūnayenni śām |
brāhme muhūrtecotthāya kṛtvā sandhyāṃ yathāvidhi || 33 ||
[Analyze grammar]

karmadevāntikaṃ gatvā kuryātpūjāṃ yathāpuram |
caturvedavido viprān dikṣu prācyādiṣu kramāt || 34 ||
[Analyze grammar]

darbhāsaneṣvāsayitvā devasyābhimukhaṃ yathā |
koṇeṣu ca diśāṃ viprānekāyanavida stathā || 35 ||
[Analyze grammar]

adhyāpayedadhyayanaṃ yathā svacchandasāṃ guruḥ |
sāmagāni tarālābhe kevalāṃ stapasi sthitān || 36 ||
[Analyze grammar]

ekāyanavido vāpi harestatprīṇanaṃ param |
prāśayedprāhmaṇaissārdhaṃ vratasdhaḥkāyaśuddhaye || 37 ||
[Analyze grammar]

pāraye |
kuśodakaṃ pañca gavyaṃ prāpaṇaṃ ca yathā kramam |
divā svāpaṃ parānnaṃ ca punarbhojanakarma ca || 38 ||
[Analyze grammar]

strīsevāṃ tailasevāṃ ca kāṃsyabhojanameva ca |
māṃsāśanaṃ tyajettasmin divase karma garhitam || 39 ||
[Analyze grammar]

bhojayecca yathāśakti tadyādante ca dakṣiṇām |
upavāsākṣamo naktame kādaśyāṃ samācaret || 40 ||
[Analyze grammar]

ajñānāccettrayodaśyāṃ pāraṇaṃ rākṣasaṃ bhavet |
varjyāśca vārā mandasya bhṛgoraṅgārakasya ca || 41 ||
[Analyze grammar]

nakṣatraṃ yamadaivatyaṃ vratārambhe caturmukha |
pāraṇaṃ copavāsaśca na doṣāya tithitraye || 42 ||
[Analyze grammar]

na sambhāṣeta pāṣaṇḍavṛttibhirgarhitairnaraiḥ |
pramādādapinaivānyairnāstikaiḥpratilomajaiḥ || 43 ||
[Analyze grammar]

nāśaucavadbhirdvādaśyāṃ vratastho nāvalokayet |
ārdrāyāmapi māse'smin janmarkṣeca garutmataḥ || 44 ||
[Analyze grammar]

tatprītaye samārādhyo hariśśāstroktavartmanā |
pāyasānnaṃ guḷānnaṃ ca prabhāte vinivedayet || 45 ||
[Analyze grammar]

prabhūtaṃ |
bimbaṃ cautsavamākalpya vīdhikāvaraṇeṣu ca |
garuḍenaiva sahitaṃ gamayenmaṅgalānvitam || 46 ||
[Analyze grammar]

uttare garuḍenainasahitaṃ |
uttarāyaṇavratam. |
uttarecāyane devaṃ snapanādyaissamarcayet |
ghṛtenābhyañṅayeddevaṃ majjayedvā ghṛtādiṣu || 47 ||
[Analyze grammar]

ghṛte vā dadhni pīyūṣe yadvā madhuni sambhṛte |
phaleṣu vā phalarane pañca gavyaraseṣu vā || 48 ||
[Analyze grammar]

pāyasādiṣu cānneṣu kālapuṣpoccayeṣu vā |
daleṣu vā tulasyāternavaratnaca yeṣu vā || 49 ||
[Analyze grammar]

suvarṇakaladhauteṣu puṣpākāreṣu śobhane |
suvarṇa golakāḥkṛtvā kalpitāvayapojvalāḥ || 50 ||
[Analyze grammar]

golakaśabdasdhāne goliketisādhu |
likhitā |
kalpitākalpakalyāṇapratimākārasaṃmitāḥ |
pīṭhikākāratulitāstābhirācchādya bhūṣayet || 51 ||
[Analyze grammar]

pañcāyudhasamākārā hastādisatṛśākṛtīḥ |
kṛtvā vṛthagyathāśobhaṃ galakāḥ kañcukākṛtīḥ || 52 ||
[Analyze grammar]

bhūṣayettābhiraṅgāni cāyudhāni ca sarvaśaḥ |
āpādamastakaṃ vānyairvrīhyādibhiradhokṣajam || 53 ||
[Analyze grammar]

chādayenmūlamantreṇa pūraṇaṃ sarvavastubhiḥ |
tisrastripādasahitā napi vā dviguṇāṃ stathā || 54 ||
[Analyze grammar]

tipādabhārasahitā nāḍirvā dviguṇāstathā |
pūrayetkālamātodyanṛttagītādumaṅgalam |
ācaretsarvametasminyathāvibhava vistaram || 55 ||
[Analyze grammar]

juhuyātsarpiṣā yāvatpūraṇaṃ mūlavidyayā |
deyā ca dakṣiṇā svarṇamācāryaya yathāvasu || 56 ||
[Analyze grammar]

ghṛtādipūraṇaṃ caitatsarvakāmasamṛddhidam |
puṣyamāsavratam. |
puṣye ca māsi nakṣatre paurṇamāsyāmathāpi vā || 57 ||
[Analyze grammar]

ārādhanaṃ bhagavatassarvapāpavināśanam |
māghamāse tilapadmavratam. |
māghamāse site pakṣe vañcamyāṃ madhuvidviṣam || 58 ||
[Analyze grammar]

samārādhya yathāśāstraṃ devasyāgre mahītale |
gomayālepite dvābhyāṃ hastābhyāmapi saṃmite || 59 ||
[Analyze grammar]

caturbhirvā samāyāmavistāre cchādi tepunaḥ |
vāsasā nūtanenaiva sadaśena tathopari || 60 ||
[Analyze grammar]

kṛṣṇājinena śuddhena bhedanaccedanādinā |
varjitena samācchādya vastraṃ tadupari kṣipet || 61 ||
[Analyze grammar]

lajjite ca |
tilānāṃ bhāramekaṃ vā dvau vā kṛtvā ca vedikām |
trimekhalāṃ tile tasmin padmākārasamākṛtim || 62 ||
[Analyze grammar]

niṣkatrayātmakaṃ svarṇaṃ lekhāpadmaṃ tileṣu vā |
nikṣipya navaratnāni dikṣu cāṣṭāsu nikṣipet || 63 ||
[Analyze grammar]

dhānyapūrṇānipātrāṇi dve dve pratidiśaṃ kramāt |
prasthatailaṃ tathā sarpirdhadhi cāpi caturguṇam || 64 ||
[Analyze grammar]

pārśvayoḥpurataścāpi pātrasthaṃ nyasya bhūtale |
tilājyāhāraḥpuratastrīṇyahāni jitendriyāḥ || 65 ||
[Analyze grammar]

tilājyabhārasahitā |
upoṣya vā guruḥpūrvamekarātraṃ caturmukha |
abhyarcya gandhapuṣnādyaistilānyastānyanantaram || 66 ||
[Analyze grammar]

adhīyāneṣu vistreṣu tūryavāditraghoṣaṇe |
maṅgaleṣu tathānyeṣu pravṛtteṣu yathāyatham || 67 ||
[Analyze grammar]

tilaissahasrakṛtvognau juhuyānmūlavidyayā |
acaryaṃ pañca kālajñaṃ bhagavacchāstrakovidam || 68 ||
[Analyze grammar]

kalyāṇācāranirataṃ sarvessamuditaṃ guṇaiḥ |
tasme bhāgavatāyedamarcayitvā kṣatādibhiḥ || 69 ||
[Analyze grammar]

tilapadmaṃ pradātavyaṃ sannidau vāripūrvakam |
priyatāṃ bhagavān viṣṇurityācāryeṇa mantravit || 70 ||
[Analyze grammar]

tadante devamabhyarcya bhojayitvā mahāsurān |
dadyācca dakṣiṇāṃ tebyo gurave ca yathoditām || 71 ||
[Analyze grammar]

pūjayitvā |
itthaṃ tilasarojaṃ yo dadyāddhānyādisaṃyutam |
pūnāti sa pitṝn sarvānātmānaṃ ca parāvarān || 72 ||
[Analyze grammar]

sarvankulyānapi |
māsarkṣe paurṇamāsyāṃ ca yajanaṃ snapanādibhiḥ |
phālgunamāse śrīkāmavratam |
phālgune māsi phalgunyāṃ śrīkāmo harimarcayet || 73 ||
[Analyze grammar]

uṣoṣya pūrvaṃ niyato dhyāyannitthaṃ samāhitaḥ |
vipule bilvavipine madhye puṣkaraśobhite || 74 ||
[Analyze grammar]

mahātaṭāke śijñānapakṣisaṅghasamākule |
maṇḍape tatra māhendre ratna prākāraveṣṭite || 75 ||
[Analyze grammar]

maṇḍale |
prakārapariveṣaṇe |
caturdikṣu caturdvāre kalpakadrumamaṇḍite |
sauvarṇe bahukalyāṇaratnastambhasamanvite || 76 ||
[Analyze grammar]

siṃhāsane vare ratna padme'ṣṭadalasaṃyute |
karṇikākesaropete sukhāsīnaṃ śriyā saha || 77 ||
[Analyze grammar]

pūrvādidikṣu dhyātavyā vāsudevādayo dale |
āgneyādiṣu koṇeṣu catvāro hastinaḥkramāt || 78 ||
[Analyze grammar]

gugguluśca kuraṇḍaścadamakaśśalala stathā |
śaṅkhapadmanidhī cāpi saṃhaviṣṭarapārśvayoḥ || 79 ||
[Analyze grammar]

anyonyābhimukhau bhūri vamantau vasu sarvadā |
bhūmyādayo'ṣṭau pūrvādidikṣu cāmarapāṇayaḥ || 80 ||
[Analyze grammar]

indrādayaśca pūrvādi dikṣvaṣṭāvaṣṭasu kramāt |
sthitāḥ |
sthitāścaturṣudvāreṣu vetrahastāssakaṅcu kāḥ || 81 ||
[Analyze grammar]

kubjaveṣāstriyo dvāri pālayantyomanuharāḥ |
balākinī bhīṣi kā ca tathaiva vanamālinī || 82 ||
[Analyze grammar]

śāṅkarī ca kramādetāḥpūrvādiṣu caturmukha |
dvārāṇi pālikābhiśca pūrṇakumbhairdhvajai stathā || 83 ||
[Analyze grammar]

toraṇairdāmabhirmauktairdīpairanyaiśca maṅgalaiḥ |
pariṣkṛtāni dhyātvaivaṃ devīṃ devaṃ ca pūjayet || 84 ||
[Analyze grammar]

śriyaṃ vā kevalāṃ padme karṇikāyāmavasthitām |
maṇḍape tatra pūrvekte parivārasamanvite || 85 ||
[Analyze grammar]

lakṣmīprasūnakaiḥpadmairhomo bilvādipallavaiḥ |
samidājyaiśca mantreṇa śriyaścāṣṭākṣareṇa ca || 86 ||
[Analyze grammar]

śrīsūktāni caturdikṣu pāṭhyāni pṛthivīsuraiḥ |
ārādhyābhiṣṭuyādantestotrairbahuvidhaiśśriyam || 87 ||
[Analyze grammar]

lakṣmīstotram. |
samāmi devi lokānāṃ janayi tryabdhisambhave |
sarvalokeśvareśeśa vallabhe durlabhe'dhamaiḥ || 88 ||
[Analyze grammar]

tryabja |
durlabhe kṣame |
vāsudevāṅgasaṃsparśa sukhaikarasabhājane |
namaste sukhade devi devānāmadhidevate || 89 ||
[Analyze grammar]

śubhade |
yadṛcchayāpi te devi kaṭākṣāḥ patitāssakṛt |
kṣudreṣvapi pragalbhanaite trilokeśvarāḥkramāt || 90 ||
[Analyze grammar]

na spṛśanti trilokeśānapi yānvīkṣaṇānite |
saṃpādyante kṣaṇātkṣudrā nākapṛṣṭhādapicyutāḥ || 91 ||
[Analyze grammar]

lāvaṇyādiguṇā yatra kāṣṭhāmaśnu vate parām |
tāni tvadīyānyaṅgāni devi kastotumarhati || 92 ||
[Analyze grammar]

tvaṃ māyā tvamavidyāsi tvaṃ śaktiḥ karmaṇāmapi |
caitanyaśaktistvamasi prakṛtistriguṇātmikā || 93 ||
[Analyze grammar]

tvameva vidyātraiyyantā trayī ca tvaṃ parāvarā |
yasyāstavāyutāṃśāṃśe devyo vāgādayasthsitāḥ || 94 ||
[Analyze grammar]

saccidānandarūpasya parasya paramātmanaḥ |
ānandādimayī mūrti kavibhaktā bhavatyasi || 95 ||
[Analyze grammar]

prabhāsi tasya nityā tvaṃ bhāsvataḥ paramātmanaḥ |
sandhyā tvamasi viprāṇāṃ vandanīyā dine dine || 96 ||
[Analyze grammar]

bhūrbhuvassvastvayī ca tvaṃ bhūrasi tvaṃ bhuvosi ca |
svarasi vyāhṛtiścāpi ṛgyagussāmakāraṇam || 97 ||
[Analyze grammar]

tvamāhutistvamiṣṭaśca dakṣiṇāsi tvameva ca |
siddhiśca karmaṇāṃ tvatto nānyāsti kamalālaye || 98 ||
[Analyze grammar]

nītirānvīkṣakī vārtā vidyā cādyāsi laukikī |
dṛṣṭvā devi tvayā hīnaṃ mṛta prāyaṃ jagattrayam || 99 ||
[Analyze grammar]

yatnairambhodhimathanaprāyairāvirbhabhūvitha |
anuṣaṅgikamutpannaṃ prāptamapsarasāmapi || 100 ||
[Analyze grammar]

tādṛgevāmṛtādanyadindire harimandire |
hālāhalaṃ viṣaṃ cāpi janmanaśśreyase tava || 101 ||
[Analyze grammar]

pratyūharūpeṇotpannaṃ kṣīrapāridhisambhave |
abhyarhitā tapotpatti revaṃ nāma madhudviṣaḥ || 102 ||
[Analyze grammar]

kurmāditiryagyonitvaṃ yatprāptaṃ paramātmanaḥ |
tvaṃ sarvalokajananī janako jagatāṃ hariḥ || 103 ||
[Analyze grammar]

tvayā ca viṣṇunācaidvyāptaṃ sthāvarajaṅgumam |
mānaḥkośaṃ tathā goṣṭhaṃ māgṛhaṃ mā paricchadam || 104 ||
[Analyze grammar]

mā śarīraṃ kalatraṃ ca tyajethā mā ca santatim |
śrutavān śīlavān dakṣo buddhimān vittavānṛjuḥ || 105 ||
[Analyze grammar]

vṛttivān bandhumān śrīmān paśumān dhānyavānapi |
guṇavān kīrtimān loke tathābhijanavān prabhuḥ || 106 ||
[Analyze grammar]

āyuṣmān vijayī bhūmāṃstathaipārogyavānapi |
ślāghyavān deva puruṣaḥkaṭākṣaviṣayāttava || 107 ||
[Analyze grammar]

guṇairyathoktairahitastvaddarśanavivarjitaḥ |
krīḍābhūmirhareryasya vakṣobhūmissanātanī || 108 ||
[Analyze grammar]

ānantyāttanakalyāṇi guṇānāṃ varṇane kṣamaḥ |
na vācaspatirapyeṣa dūre syānmādṛśāṃ sthitiḥ || 109 ||
[Analyze grammar]

prasīda devi padme tvaṃ padmahaste śucistite |
padmāsane padmayonerjanayitri haripriye || 110 ||
[Analyze grammar]

padmapriye namastubhyaṃ viṣṇorvakṣasthsalālaye |
stutyantamitthamārādhyā devyassarvā śśriyādayaḥ || 111 ||
[Analyze grammar]

devīnāmarcane viśeṣaḥ. |
arhaṇaṃ copavītaṃ ca varṅayitvopacaryayā |
dhyātvā yathoktamārgeṇa yadvā dhūmadhvajārcanam || 112 ||
[Analyze grammar]

utsavaṃ ca śriyā devyā sārdhaṃ tasminmadhudviṣaḥ |
yāvajjīvaṃ śriyaṃ devīmarcayan saṃpadaṃ parām || 113 ||
[Analyze grammar]

ihānubhūya bhūyo'pi paratra śriyamaśnute |
yadvā kāmayamānena puruṣeṇārcanaṃ śriyaḥ || 114 ||
[Analyze grammar]

parataḥ |
labhate tattadeveha phalabhedaiḥ kimīritaiḥ |
ārogya kāmavratam . |
ārogya kāmassāvitre maṇḍale ratnapaṅkaje || 115 ||
[Analyze grammar]

asīnaṃ viṣṭare pītakauśeyavasanaṃ harim |
niṣṭaptatapanīyābhaṃ caturbhujamadhokṣajam || 116 ||
[Analyze grammar]

prasādasumukhaṃ sarvadivyābharaṇabhūṣitam |
devīsahāyaṃ kalyāṇaṃ kevalaṃ vā caturmukha || 117 ||
[Analyze grammar]

pūrvādyaṣṭadalāsīnaśaktyaṣṭasamupāsitam |
evaṃ dhyātvārcayennityamārogyaṃ paramaśnute || 118 ||
[Analyze grammar]

ananyalabhyamārogyaṃ sarvaṃ labhyettataḥparam |
dinapañcakavratam. |
dināni pañca śastāni vaiṣṇavāni caturmukha || 119 ||
[Analyze grammar]

labhyamitaḥ param |
teṣu vratanuṣṭheyaṃ sarvābhipretasādhanam |
pakṣadvaye ca dvādaśyau sinīvālī kuhustathā || 120 ||
[Analyze grammar]

śravaṇarkṣaṃ dināni syurmāseṣu dvādaśasvapi |
caitrādi dvādaśamāsādhivratāni. |
caitrādiṣu dvādaśasu māseṣu dvādaśādhipāḥ || 121 ||
[Analyze grammar]

arcanīyāḥkramādviṣṇustathaiva madhusūdanaḥ |
trivikramo vāmanaśca śrīdhara stadanantaram || 122 ||
[Analyze grammar]

hṛṣīkeśaḥpadmanābho dāmodarasamāhvayaḥ |
keśavo nāmadheyena tathā nārāyaṇaḥsmṛtaḥ || 123 ||
[Analyze grammar]

mādhavo'nyaśca govindo dvādaśaite prakīrtitāḥ |
māsecaitre samārambhomārgaśīrṣethavā bhavet || 124 ||
[Analyze grammar]

pratārambho |
aśnan haviṣyaṃ pūrvedyuranaśnannapare'hani |
śravaṇe madhyame bhāge śucirdakṣassamāhitaḥ || 125 ||
[Analyze grammar]

annaṃ |
cakrābjamaṇḍale yadvā bimbe kumbhe'tha vā harim |
ārādhya mūrtiṃ māseśamupacārairyathoditaiḥ || 126 ||
[Analyze grammar]

ārādhanānte vittāni datvā śaktyanusārataḥ |
brāhmaṇebhyastathā datvā gurave dakṣiṇādikam || 127 ||
[Analyze grammar]

aparedyustathā devamarcayitvā yathāvidhi |
pāraṇaṃ brāhmaṇaissārdhaṃ kuryānni yatamānasaḥ || 128 ||
[Analyze grammar]

evaṃ caturṣu cānyeṣu dineṣvārādhanakramaḥ |
māsi māsi ca yaṣṭavyā māseśā mūrtirabjaja || 129 ||
[Analyze grammar]

dineṣu pañcasūkteṣu sarvābhipretasiddhaye |
triṣu saṃvatsareṣvevaṃ kṛtvā māseṣu ca triṣu || 130 ||
[Analyze grammar]

vrate samāpte snapanaṃ kuryātpūrvokta vartmanā |
yācayeta vrataphalaṃ dhānyarāśau sthito dvijaḥ || 131 ||
[Analyze grammar]

vācayeta vrataphalaṃ dhānyarāśau sthitaṃ dvijam |
bhojayitvā dvijavarān datvā tebhyaśca dakṣiṇām |
dakṣiṇābhistathācāryaṃ toṣayetkāñcanādibhiḥ || 132 ||
[Analyze grammar]

paurṇamāsyāmapi hyeṣa kramo māsādhipārcane |
viśeṣata striyāmāyāṃ candramasyu dite'rhaṇā || 133 ||
[Analyze grammar]

kuhvāmapi tithau prāgvadarcayedvratamāsthitaḥ |
ārādhanaṃ dineṣveṣu caturvarga phalapradam || 134 ||
[Analyze grammar]

sarvasmin māsanakṣatre prādurbhāva dineṣu ca |
arcayitvāṅkurān pūjā kāryāsnapanapūrvikā || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 15

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: