Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādecaturdaśo'dhyāyaḥ |
caturdaśo'dhyāyaḥ |
kālavibhāganibandhanabhagavadārādhananirūpaṇam. |
brahmā |
māsi māsi praśastāni nakṣatrāṇi janārdana |
bhagavan kāni yeṣu syādarcanaṃ paramaṃ smṛtam || 1 ||
[Analyze grammar]

kāni cāṃśāvatārāṇāṃ janmarkṣāṇi yuge yuge |
ucyatāṃ tāni deveśa śrotumicchāmi tatvataḥ || 2 ||
[Analyze grammar]

śrīrāmajayantī. |
śrībhagavān |
caitre māsi punarvasvorjanma rāmasya maṅgalam |
tithau navamyāṃ lagne ca kulīre kamalāsana || 3 ||
[Analyze grammar]

rāghavasyāprameyasya nakṣatre tatra rāghavam |
devyāca sītayā sardhamarcayitvā yathāvidhi || 4 ||
[Analyze grammar]

utsavaśca bhavettasmin sarvamaṅgalasaṃyutaḥ |
bharatādīnāṃ janmakālapūjā. |
puṣye ca mīnalagne ca bharatassamajāyata || 5 ||
[Analyze grammar]

tatra syādarcanaṃ devyā māṇḍavyā saha pūrvavat |
utsavaśca tathā sarpe nakṣatre lakṣmaṇo'pi ca || 6 ||
[Analyze grammar]

śatrughnaśca kulīre ca lagne jātastadarcanam |
ubhayostatra divase devyā cormilayā saha || 7 ||
[Analyze grammar]

lakṣmaṇasyetarasyāpi śrutakīrtyā mahotsavaḥ |
rāmajanmanakṣatre vā bharatādīnāṃ pujā. |
rāmasya janmanakṣatre sarve vā bharatādayaḥ || 8 ||
[Analyze grammar]

arcanīyā hanumatā sardhaṃ sarvairmahotsavaḥ |
nṛsiṃhajayantī. |
tatraiva śravaṇe caiva sāyāhne narakesarī || 9 ||
[Analyze grammar]

arcanīyassa hi tadā hiraṇyamavadhīdripum |
tasminneva site pakṣe trayodaśyāṃ samarcayet || 10 ||
[Analyze grammar]

viṣṇuṃ yadvā punarvasvoḥ paurṇamāsyāmathāpi vā |
vasantakālapūjā. |
vasantakālatṛptyarthaṃ tatsamṛddhibhirāhṛtaiḥ || 11 ||
[Analyze grammar]

puṣpairnānāvidhairdevamarcayeddakṣiṇāmukham |
āsīnaṃ maṇḍape klṛpte vedīmadhye manorame || 12 ||
[Analyze grammar]

udyāne mandire vāpi kṛtrimodyānaśobhite |
nadyādau vā yathāyogaṃ phalapuṣpodakānvite || 13 ||
[Analyze grammar]

damanakotsavaḥ. |
paurṇamāsyāṃ tathau tasmin māse damanikādalaiḥ |
puṣpānvitaiḥprapāṃ kṛtvā maṇḍape pūjayeddharim || 14 ||
[Analyze grammar]

puṣpordamanikābhiśca sarvālaṅkāramācaret |
utsavaśca bhavettasmin homo damanikādalaiḥ || 15 ||
[Analyze grammar]

vasantotsavasya māsavikalpaḥ. |
vaiśākhe māsi vā kuryādvasantotsavamabjaja |
damanīdalakalyāṇamapi vā pūrvamīritam || 16 ||
[Analyze grammar]

kahlorakusumotsavaḥ. |
vaiśākhe māsi vā caitre sitapakṣe śubhe dine |
damanīdalavatkuryātkalhārakusumotsavam || 17 ||
[Analyze grammar]

sthāneṣu pūjayeddevaṃ kumbhādiṣu caturṣvapi |
mahāhavirnivedyātha homaṃ kṛtvā samāpayet || 18 ||
[Analyze grammar]

jyeṣṭhe śrāvaṇe vā māse bhagavate phalasarmaṇam. |
phalānyapi samāhṛtya vanyajānapadānyapi |
jyeṣṭhe vā śrāvaṇe vāpi devāya vinivedayet || 19 ||
[Analyze grammar]

sarvālaṅkārasaṃyuktaṃ vidadhyācca mahotsavam |
evaṃ yaḥ kārayetpūjāṃ śraddhāpūtena cetasā || 20 ||
[Analyze grammar]

sarvān kāmānihāvāsya viṣṇolokaṃ sa gacchati |
trivikramajanmakālaḥ. |
śrāvaṇe janma pūrvahṇe vāmanasya trivikramam || 21 ||
[Analyze grammar]

trayo vikramāḥ yasya yasmādvā idaṃ janmaviśeṣaṇam |
madhyaṃ dine ca tatkāladvaye pūjā madhudviṣaḥ |
pūrvoktasya anukalpakālaḥ. |
paurṇamāsyāṃ ca vaiśākhyāṃ hare rarcanamiṣyate || 22 ||
[Analyze grammar]

rutsava iṣyate |
hanumajjanmakālaḥ. |
anurādhe hanumato janma |
rāghaveṇa sahaiva hanumataḥpūjanam. |
tasmin sabhājayet |
taṃ rāghaveṇa sahitaṃ sītayā lakṣmaṇena ca || 23 ||
[Analyze grammar]

ca viśeṣataḥ |
āñjaneyaṃ tadatyantaprīṇanaṃ rāghavātmanaḥ |
anūrādhe paurṇamāsyāṃ kalaśaissnapanaṃ hareḥ || 24 ||
[Analyze grammar]

bhagavataśśayanotsavakālaḥ. |
āṣāḍhe śuklapakṣe ca dvādaśyāṃ kamalāsana |
cakrābjamaṇḍale devamarcayitvā yathāvidhi || 25 ||
[Analyze grammar]

kalpite śayanāgāre mandhire vā yathāvasu |
paryaṅke kalpite tatra śāyayitvātha kautukam || 26 ||
[Analyze grammar]

devībhyāṃ saha kūrcaṃ vā tritayaṃ tadabhāvataḥ |
tatra nityārcanaṃ māsāṃścaturo maṅgalānvitam || 27 ||
[Analyze grammar]

nayeccaśayane naiva śāyayodanyakautukam |
pratopavāsaniyamān kalpayitvā tadādikān || 28 ||
[Analyze grammar]

tadātmakān |
cāturmāsyavratakālaḥ. |
tadanuṣṭhāyinastatra cāturāśramya māśritāḥ |
āsīraṃstatra niyatā stareyurnataraṅgiṇīm || 29 ||
[Analyze grammar]

stareyuste taraṅgiṇīm |
devasya yāvadutthānāṃ bhogiparyaṅkaśāyinaḥ |
śrīkṛṣṇajayantī. |
śrāvaṇe māsi kṛṣṇe ca pakṣe'ṣṭamyāṃ tathau hareḥ || 30 ||
[Analyze grammar]

rohiṇyāṃ janma kṛṣṇasya lokānāṃ maṅgalāvaham |
jayantī nāma sā proktā jayatyaśubhamityasau || 31 ||
[Analyze grammar]

khyātā |
madhyarātre tatastasmin kalyāṇaṃ sarvamācaret |
tithyayoge'pi nakṣatre kevale'rcanamiṣyate || 32 ||
[Analyze grammar]

devasya devakīsūnoraparedyurmahotsavaḥ |
pavitrotsavaḥ. |
nityaṃ naimittikaṃ kāmyaṃ karmayacchruticoditam || 33 ||
[Analyze grammar]

tatkurvatāmāśrameṣu sthitānāmānupūrvaśaḥ |
varṇānāṃ mantralopādiśāntyarthaṃ pratyahaṃ hareḥ || 34 ||
[Analyze grammar]

ārādhaṃ bhagavataḥ pūrṇahutyā svayaṃ matam |
tasya nyūnātirekābhyāṃ duṣkṛtaṃ sakalaṃ bhavet || 35 ||
[Analyze grammar]

karmajātaṃ tataḥpūrṇamārādhanamabhīpsitam |
pratisaṃvatsaraṃ māsi śrāvaṇe tantunirmitam || 36 ||
[Analyze grammar]

pavitrabhūṣaṇaṃ viṣṇorāropyaṃ bahumālyavat |
pavitraśabdanirvacanam. |
ārādhya vidhivadbhādrapade vāśvayuje'pi vā || 37 ||
[Analyze grammar]

mantralopādinā karma patitaṃ vihitaṃ punaḥ |
prāyaśchitaina yatsarma kartāraṃ trāyate punaḥ || 38 ||
[Analyze grammar]

yataḥ |
tatpavitraṃ phalairbhūyo rohatyeva samāhitaḥ |
iti nirvacanāttat jñeḥpavitrārohaṇaṃ matam || 39 ||
[Analyze grammar]

pavitrāropaṇakālabhedāḥ. |
pūrvoditeṣu māseṣu dvādaśyāṃ pratipadyapi |
daśamyāṃ paurṇamāsyāṃ vā paṅca myāmadhavā tithau || 40 ||
[Analyze grammar]

ekādaśyāṃ trayodaśyāṃ dvitīyāyāmathāpi vā |
sitapakṣe śubhe vāre lagne śubha tare'tha vā || 41 ||
[Analyze grammar]

tare tathā |
śravaṇe puṣyarohiṇyāṃ revatyāṃ bharaṇīṣu ca |
svātau hastapunarvasvoraśvinyāṃ mitradaivate || 42 ||
[Analyze grammar]

ṛkṣeṣvanyatam kāryaṃ pavitrāropaṇaṃ hare |
pavitratanturmāṇam. |
tantūn brāhmaṇakanyābhirnirmitān doṣavarjitān || 43 ||
[Analyze grammar]

kārpāsānvātha kau śeyān krītānvā śauddhavāribhiḥ |
kṣālitānmi śritāṃścūrṇai rmaudgikaiśśoṣayedbhahiḥ || 44 ||
[Analyze grammar]

kṣālitān śuddhavāribhiḥ |
ātapeṣu tataśśuthdhān śoṣitāṃ striguṇīkṛtān |
punastāṃ striguṇīkṛtya tāvantopi caturguṇān || 45 ||
[Analyze grammar]

yadvā triguṇatāṃ nītvā caturguṇyaṃ caturmukha |
triguṇāṃstriguṇīkṛtya yadvā tānekatāṃ nayet || 46 ||
[Analyze grammar]

tantusaṃskāraḥ. |
gomiyālepite bhūmitale mānānusārataḥ |
śaṅkvosthsāpitayoryajñadrumasambhūtayo stataḥ || 47 ||
[Analyze grammar]

āropya bhagavadbhaktāḥ prāṅmukhā vāpyu daṅmukhāḥ |
āsīnā gururanyo vā tatprayuktāssamāhitāḥ || 48 ||
[Analyze grammar]

snātā nirmāṇanipuṇā manuṣyā bhagavanmayāḥ |
kuryāḥpavitra kalyāṇaṃ yathā syādbhūṣaṇottamam || 49 ||
[Analyze grammar]

āyuḥpavitram |
adhivāsādyupayogipavitramānam. |
pavitramadhivāsārthamādyaṃ nābhyavadhismṛtam |
aṣṭottaraśataissūtrairdvātriṃśadgranthibhiryutam || 50 ||
[Analyze grammar]

nābhyavadhīhitam |
mūlaberādiberāṇāṃ pavitramidamiṣyate |
pūrvāparadinabhedena pavitramānam. |
pavitraṃ maṇṭale padmatulyamānaṃ ghaṭe'pi ca || 51 ||
[Analyze grammar]

pramāṇa |
kuṇḍe ca mekhalāmānaṃ purvedyurmānamīritam |
aparedyuḥpavitreṣu mānaṃ saṃprati kathyate || 52 ||
[Analyze grammar]

padmanābhyaranemīnāṃ cakrābje maṇḍale satām |
tanmānāni pavitrāṇi bāhyamānaṃ bahissamam || 53 ||
[Analyze grammar]

pavitrāṇāṃ tantugranthitāratamyam. |
granthayastantavaścaiṣāṃ kathyanaica yathākramam |
catuśsatāni sūtrāṇi granthayassaptaviṃśatiḥ || 54 ||
[Analyze grammar]

śatatrayaṃ tantusaṅkhyā grandhayo dviguṇā matāḥ |
dveśa te dviguṇā granthiśatameka manantaram || 55 ||
[Analyze grammar]

triguṇe kranthi |
caturguṇā granthisaṅkhyā bāhyasūtraṃ catuśśatam |
granthayaḥpañca guṇitāḥ kumbhe cāṣṭottaraṃ śatam || 56 ||
[Analyze grammar]

tantavo granthisaṅkhyā ca saptaviṃśatiriṣyate |
ekādhikāśītisaṅkhyāsta ntavaḥ karake matāḥ || 57 ||
[Analyze grammar]

saptaviṃśati saṅkhyāścha granthayaḥparikīrtitāḥ |
pavitrabhedadaśakanāmāni. |
pavitrasaṅkhyā bherāṇāṃ daśa tāni padāmite || 58 ||
[Analyze grammar]

prāmāṇyaṃ gandhasaṃjñaṃ cāpyalaṅkārāhvayaṃ tathā |
uttamādhamamadhyākhyaṃ kirīṭāhvamanantaram || 59 ||
[Analyze grammar]

granthi |
śrīvatsakaustubhāhvānaṃ vanamālāhvayaṃ tathā |
mānāni teṣāṃ sūtrāṇi granthayaśca yathākramam || 60 ||
[Analyze grammar]

mānaṃ ca teṣāṃ sūtrāṇāṃ |
mānānuguṇagranthitantusaṅkhyā. |
karthyanainābhimaryādā sūtrāṇyaṣṭottaraṃ śatam |
dvātriṃśadgranthayastasya hṛdayāntamana ntaram || 61 ||
[Analyze grammar]

sūtrāṇyaśīti tasyoktā kranthayaḥ paṅca viṃśatiḥ |
jaṅghāmadhyāntamāyāmaṃ nirmitaṃ śatatantubhiḥ || 62 ||
[Analyze grammar]

saṅkhoktā |
aṣṭottarairgranthibhiśca dvātriṃśadguṇatairyutam |
uttamākhyasya sūtrāṇāṃ bhavetsaṅkhyā catuśśatam || 63 ||
[Analyze grammar]

śatamaṣṭauttaraṃ saṅkhyā granthīnāṃ jānusīma tat |
śatāni trīṇi tantūnāṃ granthayo'śītiriṣyate || 64 ||
[Analyze grammar]

āyataṃ corumadhyāntaṃ dveśate tantavaḥ punaḥ |
nābhyantaṃ granthayaṣṣaṣṭi tantavo'tha catuśśatam || 65 ||
[Analyze grammar]

tantavaśca |
kirīṭamānaṃ dvātriṃśadgranthaya stadana ntaram |
śatāni trīṇi tantūnāṃ hārākāraprakalpitam || 66 ||
[Analyze grammar]

granthibhissaptaviṃśatyā dve śate ta ntavaḥ punaḥ |
dvātriṃśat ntasamaryādaṃ sahasraṃ cāṣṭabhiryutam || 67 ||
[Analyze grammar]

granthayaḥ |
tantavaścaraṇā yāmamanekagranthibhiryutam |
viṣṭarasya sahotthasya pavitraṃ tatsamaṃ madam || 68 ||
[Analyze grammar]

tantavo'ṣṭottaraśataṃ granthayaḥpañcaviṃśatiḥ |
prabhāvitraṃ tattulyaṃ granthayo bahanaḥsmṛtāḥ || 69 ||
[Analyze grammar]

sarveṣāṃ ca svatantrāṇāṃ bimbānāmidamīritam |
paratantrabimbapavitravidhiḥ. |
paratantreṣu bimbeṣu tritayaṃ tū ttamādikam || 70 ||
[Analyze grammar]

śriyādidevīnāṃ pavitrāṇi. |
devīnāṃ ca śriyādīnāṃ pavitraṃ tadvadiṣyate |
agnikuṇḍādīnāṃ pavitrāṇi. |
aṣṭottaraśataissūtrairgranthibhirbahubhiryutam || 71 ||
[Analyze grammar]

agnikuṇḍe mekhalāsu pavitraṃ pratimekhalam |
tantubhissaptaviṃśatyā tāvadbhirgranthibhiryutam || 72 ||
[Analyze grammar]

agneḥpavitraṃ hastena samāyāmaṃ prakīrtitam |
madhyamaṃ pañcaviṃśatyā dvāviṃśatyādhame matam || 73 ||
[Analyze grammar]

dvādaśaivādha me matāḥ |
sūtrāṇāṃ pañcaviṃśatyā pavitraṃ sruksruvādiṣu |
tadāyāmasamāyāmaṃ granthibhirbahubhiryutam || 74 ||
[Analyze grammar]

arghyapātre tathā dhūpadīpapātre caturmukha |
ghaṇṭāyāmakṣamālāyāṃ sarvatrāṣṭottaraiśśataiḥ || 75 ||
[Analyze grammar]

sūtrairyathepsitāgranthirdvādaśāṅgulamāyatam |
viṣvaksenatārkṣyādīnāṃ pavitrāṇi. |
viṣvaksenasya tārkṣyasya tathā duścyavanādiṣu || 76 ||
[Analyze grammar]

digdevatāsu druhiṇe durgāyāṃ vighnunāyake |
rudre ca parivāreṣu pavitraṃ tastubhiḥkṛtam || 77 ||
[Analyze grammar]

śatenāṣṭottareṇa syāddvātriṃśadgranthibhiryutam |
hastamānāyataṃ kāryaṃ caṇḍādiṣu ca sarvataḥ || 78 ||
[Analyze grammar]

kumbhatoraṇādīnāṃ pavitrāṇi. |
saptaviṃśatisūtreṇa granthibhinnena nirmitam |
hastamānaṃ bhavetkumbhatoraṇādiṣu tādṛśam || 79 ||
[Analyze grammar]

balipīṭhapavitraṃ tu karṇikāyā masaṃmitam |
ācāryayatiyutvigādīnāṃ pavitrāṇi |
ācāryāṇāṃ yatīnāṃ ca pavitraṃ tantubhiḥkṛtam || 80 ||
[Analyze grammar]

ssamaṃ mitam |
aṣṭottaraśatai ssūtrairgranthibhiḥparvabhiryutam |
ṛtvijāṃ pūjakānāṃ ca brāhmaṇānāṃ tathaiva ca || 81 ||
[Analyze grammar]

ryuktāṃ grandhibhirbahubhiryutam |
ekāśītyā kṛtaṃ sūtrairnābhyantaparilambitam |
rājñaḥpavitraṃ sūtreṇa śatenāṣṭottareṇa tu || 82 ||
[Analyze grammar]

yatheṣṭagranthinicayaistūlagarbhaiścanirmitam |
nābhyantamānametatsyāttathā tadanujīvinām || 83 ||
[Analyze grammar]

nābhyantaṃ trayametat syāt |
etāśītyā kṛtaṃ sūtrairvaiśyādīnāṃ ca tantubhiḥ |
caturviṃśatibhisteṣāṃ pavitramupavītavat || 84 ||
[Analyze grammar]

vibhavānurodhena pavitramānam. |
pavitreṣu samasteṣu vistāro vibhave sati |
pādonamardhaṃ pādo vā saṅkhyā syādvibhavakṣaye || 85 ||
[Analyze grammar]

maṇimuktāpravālādibhirapi pavitragranthiyogaḥ. |
granthīṃstataḥpavitrāṇāṃ dravyaiḥ kastūri kādibhiḥ |
maṇimuktāpravālādyai ratnaiścāpi yathāvasu || 86 ||
[Analyze grammar]

lohaiśca kaladhautādyaistūlairvā tadasannidhau |
pūrayitvā dṛḍhaṃ badhvā granthīṃstāṃ stanturajjubhiḥ || 87 ||
[Analyze grammar]

pavitragranthīnāmākāraḥ. |
granthayaśśaṅkhasaṃsthānasamānākṛtayo'tha vā |
dhātrīphala samākārā yadvā muktādi sannibhāḥ || 88 ||
[Analyze grammar]

pavitravarṇagandharacanā. |
kuṅkumairocanābhiśca tathā malayajairapi |
lohitairapyavaśyāyaissaṃpiṣṭaiḥkardamīkṛtaiḥ || 89 ||
[Analyze grammar]

granthīnāmantarālāni limpecchobhā yathā bhavet |
granthīnāṃ pūraṇaṃ yadvā mallikādyaissugandhibhiḥ || 90 ||
[Analyze grammar]

puṣpaustadantarālāni niśācarcābhireva vā |
rañjayettantavaścāpi granthayaśca yathecchayā || 91 ||
[Analyze grammar]

yathāvibhavavistāraṃ kalpaniyāścaturmukha |
vibhave sati saṅkoco naiva kāryastathā'sati || 92 ||
[Analyze grammar]

vistāro naiva kāryasyāttadeva prīṇanaṃ hareḥ |
pavitrādhivāsakālavikalpaḥ. |
sadyo'dhi vāsya vā tasminnupoṣyārādhayeddharim || 93 ||
[Analyze grammar]

pāso |
śraddhāyā āvaśyakatā. |
gṛhārcane kautuke vā maṇḍale vā ghaṭe'pi vā |
arcanaṃ śraddhayā kāryaṃ śraddhāpūtamidaṃ jagat || 94 ||
[Analyze grammar]

siddhe pavitre bhagavadarcanam. |
vihiteṣu pavitreṣu yathoktenaiva vartmanā |
ārabhetārcanaṃ viṣṇordaśamyāṃ ca nivedanam || 95 ||
[Analyze grammar]

niśāmukhe gurussārdhaṃ mūrtipaissu samāhitaḥ |
bhagavati vijñāpanīyagādhā. |
yajamānena sahitaḥpraviśedviṣṇumandiram || 96 ||
[Analyze grammar]

praviśya pūjayitvātaṃ gurustaissahitassvayam |
vijñāpayedimāṃ gadhā mīrayan prāñjalisthitaḥ || 97 ||
[Analyze grammar]

virayet |
nyūvātirekaśāntyarthaṃ pavitrārohaṇaṃ param |
arcanaṃ bhagavan sarvadurutotsāraṇakṣamam || 98 ||
[Analyze grammar]

saṃpadāṃ cāpi sarvāsāmutpādanamanu tamam |
kriyate tadavighnena yathā syātkarma coditam || 99 ||
[Analyze grammar]

tathānujñāpayāmi tvā manujānīhi karmatat |
iti vijñāpya nirgatya mandirāt |
gurorupavāsaḥ. |
maṇḍape punaḥ || 100 ||
[Analyze grammar]

saṃstīrya darbhān prāgagrān teṣu prāgānano guruḥ |
upaviśyopavāsaṃ ca kalpayitvā samāhitaḥ || 101 ||
[Analyze grammar]

nayettatreva tāṃ rātriṃ japadhyānaparassadā |
aparedyuradhipāsakālaḥ. |
aparedyu rniśīdhinyāmadhipāsanakarmatat || 102 ||
[Analyze grammar]

rniśāyāṃ syāt |
ārabhettekabhereṣu badhvā tatreva kautukam |
bahuberaikaberasthale kautukabandhavidhānam. |
bahuberuṣu kalyāṇamimbe kautukamaṅgalam || 103 ||
[Analyze grammar]

kalyāṇa |
adhivāsavidhiḥ. |
tato nirgatya vipule maṇṭape toraṇādikam |
arcayitvā yathāpūrvaṃ dikṣu caiva vidikṣu ca || 104 ||
[Analyze grammar]

caturvedavito viprānekāyanavidastathā |
adhīyānān sthāpayitvā turyāghoṣeṣu satsu ca || 105 ||
[Analyze grammar]

maṅguleṣvapi cānyeṣu kalpiteṣu yathātatham |
pavitrapātrāṇyādāya prāgudagbhuvi maṇḍape || 106 ||
[Analyze grammar]

dhānyarāśiṣu saṃsthāpya puṇyāhaṃ vācayettataḥ |
dahanāpyāyanadhyānaiḥ pātrasthāni viśodhayet || 107 ||
[Analyze grammar]

dhūpayedgandhavaddravyairlimpetkastūri kādibhiḥ |
puṣpāṇi vikiretteṣu gandhavanti bahuni ca || 108 ||
[Analyze grammar]

tāni bhūṣaṇapātrāṇi veṣṭayennavavāsasā |
cakramudrāpradarśanam. |
darśayeccakramudrāṃ ca pūjayedastravidyayā || 109 ||
[Analyze grammar]

pūjayitvā |
maṇḍapasūtrabandhakramaḥ. |
aiśānīṃ diśamārabhya sūtressaṃveṣṭya maṇṭapam |
maṇṭapasyopari dhyātvā cakraṃ bhūmitale punaḥ || 110 ||
[Analyze grammar]

padmaṃ gadāṃ ca dvāreṣu śaṅkhamaṣṭanu dikṣu ca |
bhūtebhyo māṣānnabalidānam. |
pratyūhakāriṇāṃ tasya chidramanviṣya dhāvatām || 111 ||
[Analyze grammar]

bhūtānāṃ rākṣasādīnāṃ māṣānnena baliṃ kṣipet |
kalyāṇaberasya upavītāntamarcanam. |
bahubereṣu kalyāṇabimbaṃ snānāsane bahiḥ || 112 ||
[Analyze grammar]

balirbahiḥ |
sthāpayitvopavītā ntamupacarya yathātatham |
cakrābjamaṇḍape mahāhavirnivedanam. |
cakrābjamaṇḍale bhūyassamānīya caturmukha || 113 ||
[Analyze grammar]

dyairupacarya |
havirnivedanāntetu samārādhana karmaṇi |
niṣṭhite karake kumbhe devamāvāhya pūjayet || 114 ||
[Analyze grammar]

havirnivedayitvānte hutvācāgniṃ yathāpuram |
ekabere kalyāṇārādhananiṣedhaḥm. |
ekabere cu kalyāṇa kautukārādhanaṃ vinā || 115 ||
[Analyze grammar]

anyatsarvamanuṣṭheyaṃ yathā pūrvodita kramāt |
sambhave kautuke tasmin pavitraṃ bhūṣaṇaṃ punaḥ || 116 ||
[Analyze grammar]

kramam |
nikṣipetkumbhakarake dahane tadanantaram |
cakrābjamaṇḍale mantramidaṃ viṣṇuriti bruvan || 117 ||
[Analyze grammar]

praviśya mandiraṃ sarvairmaṅgulaissaha deśikaḥ |
mūlaberaṃ samāsādya pavitranyasanaṃ tataḥ || 118 ||
[Analyze grammar]

samārādhya |
pavitratantūnāṃ pañcavarṇatvam. |
pūrvoditena mantreṇa sarvārcāsu yathākramam |
pavitrabhūṣaṇanyāsaḥ pañca rāgaiśca tantubhiḥ || 119 ||
[Analyze grammar]

sarvāsu ca |
raṅgai |
prāsādaṃ veṣṭayedrātrau sarvamāmnāyaghoṣaṇaiḥ |
pādyairgeyaiśca nṛttaiśca stotrairjāgaritā janāḥ || 120 ||
[Analyze grammar]

aparedyurupacāraḥ. |
nayeyuraparedyuśca kautukaṃ maṇḍalesthitam |
snānavedyāṃ samānīya snāpayitvā yathāvidhi || 121 ||
[Analyze grammar]

alaṅkṛtya ca deveśaṃ maṇḍale mārjanādibhiḥ |
śodhite vartayitvā ca cakrābjaṃ pañcavarṇakaiḥ || 122 ||
[Analyze grammar]

parṇapañcakaiḥ |
dvārādiyajanaṃ prāgvatkṛtvāvasthāpya maṇḍale |
devamārādhya dīpāntaṃ kumbhādīnapi pūjayet || 123 ||
[Analyze grammar]

dhūpāntam |
deve kumbhe ca caturvidhānna nivedanam. |
annaṃ caturvidhaṃ cāpi kumbhe deve nivedya ca |
agnau ca juhuyādannaṃ pāyasādi caturvidham || 124 ||
[Analyze grammar]

kumbhedeve |
pauruṣeṇai va sūktena yavaiśca vrīhi veṇubhiḥ |
tilairlājaistathā puṣpaistathā cāgarubirghṛtaiḥ || 125 ||
[Analyze grammar]

samidbhirmūlamantreṇa pṛthagaṣṭottaraṃ śatam |
śubhamuhūrte pavitreśca krābjamaṇḍalamaṇḍanam. |
muhūrte śobhane prāpte daivajñapariśodhite || 126 ||
[Analyze grammar]

pavitrāṇi samādāya cakrābjaṃ bhūṣayetpunaḥ |
sarvatra mātraikyam. mūlaberādikrameṇa pavitrāropaṇam. |
padmādīni tadaṅgāni yathā svamidamityṛcā || 127 ||
[Analyze grammar]

tataḥkumbhe cakarake deve ca tadanantaram |
sa eva mantraḥkuṇḍe'pi havyavāhe'pi toraṇe || 128 ||
[Analyze grammar]

dvārakumbheṣu tat stheṣu pavitrāṇi yathā tathā |
tataḥ pradakṣiṇīkṛtya maṇḍalasthaṃ jagadgurum || 129 ||
[Analyze grammar]

yatham |
praviśya mandiraṃ sarvairmaṅgulaissaha deśikaḥ |
snapanādi vidhāyādau samārādhana macyute || 130 ||
[Analyze grammar]

havirnivedanāntaṃ tatkṛtvā tatratyadevatāḥ |
mūlaberaṃ samārabhya pavitrai rbhūṣayetsvakaiḥ || 131 ||
[Analyze grammar]

svatantraparatantraberārcanam. |
parapantrāssvatantrāśca sarvāḥpūrvokta vidyayā |
abhyarcyagandhapuṣpādyaiḥpavitrāṇi pṛthakpṛthak || 132 ||
[Analyze grammar]

saṅkhyayā |
deyāni |
paripāraissvasvagītapādyādikālā pradarśanam. |
dānavelāyāṃ vādyavādanakovidāḥ |
nartakā gāyakāścaiva tathā svādhyāyakovidāḥ || 133 ||
[Analyze grammar]

idamardhaṃ kvacinnāsti |
sarve yathāsvanṛttādi darśayeyustadantike |
anuktaparivārādidevatāpavitrāropaṇamantraḥ. |
caṇḍādiparānārāṇāmanyeṣāṃ prāṅkaṇāsinām || 134 ||
[Analyze grammar]

prāṅkaṇe satām |
pavitrāṇi pradeyāni balipīṭhāvasānakam |
brahmādi devatānāṃ ca tārkṣyaseneśayorapi || 135 ||
[Analyze grammar]

sarveṣāmapyanuktānāṃ pavitrāṇi yathāyatham |
mantraśca viṣṇugāyatrī yadvedaṃ viṣṇurityayam || 136 ||
[Analyze grammar]

anyeṣāmapyanuktānāṃ |
yadvācāṣṭākṣareṇaiva mantreṇa dvādaśātmanā |
deśiko mūrtipaissārdhaṃ yajamānena saṃyutaḥ || 137 ||
[Analyze grammar]

puṣpāñjaliḥ. |
praviśya mandiraṃ viṣṇo ratnapūrṇāñjalissvayam |
hemapuṣpāñjalirvāpi yadvā puṣpabhṛtāñjaliḥ || 138 ||
[Analyze grammar]

stotrestuvāno bahubhirvikirettāni pādayoḥ |
katnāni hemapuṣpāṇi puṣpāṇi surabhīṇyapi || 139 ||
[Analyze grammar]

sarvapavitrāṇāṃ devapādayornyāsaḥ. |
kalpitāni manuṣyāṇāṃ pavitrāṇi yathāyatham |
nyasya deveśapadayoḥ puṣpavatsusamāhitaḥ || 140 ||
[Analyze grammar]

pavitravibhajanam. |
kṣaumā dīni pavitrāṇi devaṃ vijñāpya deśikaḥ |
svayaṃ gṛhītvā kṣaumādipavitraṃ cātmanaḥ kṛtam || 141 ||
[Analyze grammar]

dīni ca vastrāṇi |
dadyātpūjakamukhyānāmṛtvijāṃ sahakāriṇām |
ekāyanīyaniṣṭhānāmanyeṣāṃ viduṣāmapi || 142 ||
[Analyze grammar]

yathādhikāraṃ kramaśo devasyālokya cānanam |
bhagavati kṣamābhyarthanā. |
spṛṣṭvā devapadānbhoja mācāryotha janāntike || 143 ||
[Analyze grammar]

mācāryeṇa padāntike |
nyūnātirekaśāntyarthaṃ gādhāmenāmudīrayet |
bhagavan devadeveśa śaṅkhacakragadādhara || 144 ||
[Analyze grammar]

idamardhaṃ kvacinnadṛśyate |
saṃvatsaropacārāṇāṃ pūraṇārthaṃ kṛtaṃ mayā |
ārādhanaṃ gṛhāṇatvaṃ bhaktānāṃ hitakāmyayā || 145 ||
[Analyze grammar]

nāhaṃ svatantraḥkiñcicca karomi vihitaṃ hitam |
kintu tvattpreritassarvaṃ karomi tava yatsvayam || 146 ||
[Analyze grammar]

tatkṣantavyamaśeṣeṇa kriyālopādyanuṣṭhitam |
brāhmaṇasantarpaṇam. |
samaye yajamānastu gāṃ bhuvaṃ kāñcanaṃ tathā || 147 ||
[Analyze grammar]

vastrādikaṃ tathā dhānyaṃ bhojayitvā mahīsurān |
datvā yathepti tānarthānācāryāya ca dakṣiṇām || 148 ||
[Analyze grammar]

śataniṣkāvarāṃ gobhūvastradhānyādi kāvyapi |
mūrtipebhyastathānyebhyastattatka rmānusārataḥ || 149 ||
[Analyze grammar]

yathātuṣṭikaraṃ deyaṃ yāge tatropakurvatām |
bahirgrāmotsavakālaḥ. |
aparāhṇe bahirgrāme kuryādevaṃ mahotsavam || 150 ||
[Analyze grammar]

pavitrāvaropaṇāvadhiḥ. |
prokṣya pratyahametāni pūjākāleṣu pūjakaiḥ |
syasanīyāni divasāṃ ścaturdaśa caturmukha || 151 ||
[Analyze grammar]

yadvaikaviṃśatiṃ sapta yadi vā divasānapi |
trirātramekarātraṃ vā paścāttānyaparohayet || 152 ||
[Analyze grammar]

dvayaikaviṃśatissapta |
pavitrāropaṇamantrāḥ. |
uccaran pauruṣaṃ sūktaṃ sāma yadvā rathantaram |
trisuvarṇaṃ tathā mantraṃ mūlamastramathāpi vā || 153 ||
[Analyze grammar]

guruve pavitrāpradāne doṣaḥ. |
avaropya pavitrāṇi deyāni gurave tataḥ |
kurave tāni dattāni prīṇanāya madhudvipaḥ || 154 ||
[Analyze grammar]

anyathā karmanaiṣphalyaṃ kṣayassyāddhrājarāṣṭrayoḥ |
āvāhita devatāvisarjanam. |
maṇḍalasdhaṃ ca kumbhasthamagnisthaṃ ca visarjayet || 155 ||
[Analyze grammar]

pavitrāvaropaṇe kālotkarṣānavaśyakatā. |
pavitrārohaṇadine kālotkarṣona yujyate |
pavitrāvaropaṇānantaraṃ bhagavatassnapanam. |
kṛtvā varohaṇaṃ teṣāṃ snapanaṃ tadana ntaram || 156 ||
[Analyze grammar]

kāryaṃ yathoktavidhinā praviśenmandiraṃ tataḥ |
pavitrotsavaphalaṃ. |
ityeṣa kathito brahman pavitrārohaṇevidhiḥ || 157 ||
[Analyze grammar]

anena vidhinā viṣṇoḥpavitrārohaṇaṃ hareḥ |
kurvan phalānyanantāni prāpnu yānnaiva saṃśayaḥ || 158 ||
[Analyze grammar]

sukhaṃ jīvati nirvyādhi ryāvadāyussamṛddhimān |
āyuśca vindati prāptaṃ dharmāthān dharmamāpnuyāt || 159 ||
[Analyze grammar]

kāmānavāpnuyātkāmī arthārthīcārthamāpnuyāt |
mokṣārthī mokṣamāpnoti prajārthī labhate prajāḥ || 160 ||
[Analyze grammar]

bāndhavairlabhatecāpi pravāsibhissamāgamam |
kīrtiṃcāpnoti paramāṃ kīrtikāmo na saṃśayaḥ || 161 ||
[Analyze grammar]

pāntho vai labhate cāpi bandhubhiśca |
jñānārthī jñānamāpnoti śāntyarthī śāntimāpnuyāt |
śatravastu praṇaśyanti grahabhūtādyupadravāḥ || 162 ||
[Analyze grammar]

ārogyakāmī cārogyaṃ śrīkāmaśsriyāmāpnuyāt |
bahunātra kimuktena phalaṃ yadyadabhīpsitam || 163 ||
[Analyze grammar]

tatsarvaṃ tasyahastathaṃ nātra kāryā vicāraṇā |
bhuktvā bhoṃgāṃśca vipulān dhyātvā cānte madhudviṣam || 164 ||
[Analyze grammar]

tallokaṃ samavāpnoti na cehojāyate punaḥ |
dhārayanti pavitrāṇi yebhaktāśśraddhayānvitāḥ || 165 ||
[Analyze grammar]

tepi nirdhūya pāpāni modantediva devavat |
ācāryo mūrtipāssarve ye cānye paricārakāḥ || 166 ||
[Analyze grammar]

ye śyaṇvanti ca paśyanti kīrtayanti ca karma tat |
te sarvepi samṛddhārthālabhante sarvasaṃpadaḥ || 167 ||
[Analyze grammar]

āgrayaṇapūjāyogya māsatithinakṣatrādi. |
āgrayaṇaṃ śrāvaṇe māsi māsi proṣṭhapade'pi vā |
māse cāśvayuje brahman kārtike māsivā bhavet || 168 ||
[Analyze grammar]

āgreṇaṃ śravaṇe |
varṣāsvevaṃ tatonyatra taiṣe māghe'pi vā bhavet |
phālgune māsi caitre vā vaiśākhe vā tadācaret || 169 ||
[Analyze grammar]

haste ca śravaṇe pauṣṇe nairṛte ca prajāpateḥ |
nakṣatre vāruṇe puṣye vāyavyeditidaivate || 170 ||
[Analyze grammar]

makhāsu maitre citrāyāṃ śraviṣṭhāyāmathāpi vā |
saumye triṣūttarākhyeṣu sambhavānuguṇaṃ bhavet || 171 ||
[Analyze grammar]

makhe ca citre caitrāyām |
ayugmāstithayassarvā navamīparirjitāḥ |
yugmāstu tithayo neṣṭā dvitīyāṃ daśamīṃ vinā || 172 ||
[Analyze grammar]

somo bṛhaspatissaumyo bṛguśceti grahāśśubhāḥ |
meṣavṛścikamine tu kanyājhaṣakulīrake || 173 ||
[Analyze grammar]

pūrvapakṣe ca kartavyastatrāyaṃ karmaṇaḥkramaḥ |
oṣadhilavana dhānya grahaṇādividhiḥ. |
ādau dadhyādanaṃ kṣetre kṣetrapālāya kalpayet || 174 ||
[Analyze grammar]

muhūrte lavanasyokte vidhāya lavanaṃ tataḥ |
dhānyaṃ kaṇiśabhāreṇa gṛhṇīyādbhūmikarṣakaiḥ || 175 ||
[Analyze grammar]

kaṇaśahāreṇa |
kadalīpanasādīni tathādadhighṛtādikam |
dhānyabhārāsapi tathā kandalyādidalāni ca || 176 ||
[Analyze grammar]

kandalāni dalāni ca |
nayeyurnṛttavāditragītālaṅkārasaṃyutam |
dhānyānayanakāle rakṣā saṃvidhānam. |
purataḥ pṛṣṭhataścaiva seneśavihagadhipau || 177 ||
[Analyze grammar]

alaṅkṛtau kuñjarādiyānārūḍhau yathāvasu |
chatra cāmarasauśeyadhvajātiparibarhakau || 178 ||
[Analyze grammar]

grāmaprādakṣiṇyena dhānyānāṃ koṣṭhāgāranayanam. |
nītvā pradakṣiṇaṃ grāmamālayaṃ ca madhudviṣaḥ |
goṣṭhāgāraṃ praviśyāntardhānyaṃ kaṇiśagocaram || 179 ||
[Analyze grammar]

bhāṇḍe dhānyanikṣepaṇe mantraḥ. |
śrīsūktena samabhyarcya bhāṇḍeṣvabhinaveṣu tat |
nikṣipya saṅgrahaṃ tasya kuryāttatrāla yeṣu ca || 180 ||
[Analyze grammar]

karmakarebhyo dhānyavibhāgaḥ. |
karmiṇāṃ devadevasya tathā devaṃ samarcatām |
yathādhikāraṃ dhānyāni dadyācca samaye śubhe || 181 ||
[Analyze grammar]

pariṣkṛta havirnivedanam. |
taṇḍulānnūtanā nāmān kṣālitāṃstriphalīkṛtān |
maricairjīrakai ryuktān guḷapākenubhāvitān || 182 ||
[Analyze grammar]

nanyān |
nālikeraphalopetānikṣukhaṇḍasamanvitān |
mūlaberādiberāṇāṃ muhūrte śobhane guruḥ || 183 ||
[Analyze grammar]

navataṇḍulahomaḥ. |
nivedaye |
ttato mūlavidyayāṣṭottaraṃ śatam |
taṇḍulai rjuhuyādagnau |
navānna nivedanam. |
brāhmaṇānāṃ yathāpuram || 184 ||
[Analyze grammar]

brahmādīnāṃ |
tasmin dine paredyurvā navānnāni nivedayet |
prabhūtasskṛtā nekaniṣṭhāni kadalīdale || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 14

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: