Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
itthaṃ saṃśṛṇvato dharmānvasaṃtaḥ samupasthitaḥ |
yatra yajña kriyādīnāṃ prāraṃbhaḥ sumahātmanām || 1 ||
[Analyze grammar]

dṛṣṭvā taṃ samayaṃ dhīmānvasiṣṭhaḥ kalaśodbhavaḥ |
rāmacaṃdraṃ mahārājaṃ pratyuvāca yathocitam || 2 ||
[Analyze grammar]

vasiṣṭha uvāca |
rāmacaṃdra mahābāho samayaḥ paryabhūttava |
hayo yatra pramucyeta yajñārthaṃ paripūjitaḥ || 3 ||
[Analyze grammar]

sāmagrī kriyatāṃ tatra āhūyaṃtāṃ dvijottamāḥ |
karotu pūjāṃ bhagavānbrāhmaṇānāṃ yathocitām || 4 ||
[Analyze grammar]

dīnāṃdhakṛpaṇānāṃ ca dānaṃ svāṃte samutthitam |
dadātu vidhivatteṣāṃ pratipūjyādhimānya ca || 5 ||
[Analyze grammar]

bhavānkanakasatpatnyā dīkṣito'tra vrataṃ cara |
bhūmiśāyī brahmacārī vasubhogavivarjitaḥ || 6 ||
[Analyze grammar]

mṛgaśṛṃgadharaḥ kaṭyāṃ mekhalājinadaṃḍabhṛt |
karotu yajñasaṃbhāraṃ sarvadravyasamanvitam || 7 ||
[Analyze grammar]

iti śrutvā mahadvākyaṃ vasiṣṭhasya yathārthakam |
uvāca lakṣmaṇaṃ dhīmānnānārthaparibṛṃhitam || 8 ||
[Analyze grammar]

śrīrāma uvāca |
śṛṇu lakṣmaṇa madvākyaṃ śrutvā tatkuru satvaram |
hayamānaya yatnena vājimedhakriyocitam || 9 ||
[Analyze grammar]

śeṣa uvāca |
śrutvā vākyaṃ raghupateḥ śatrujillakṣmaṇastadā |
senāpatimuvācedaṃ vaco vividhavarṇanam || 10 ||
[Analyze grammar]

lakṣmaṇa uvāca |
vīrākarṇaya me vacaḥ sumadhuraṃ śrutvā tvarātaḥ punaḥ |
kāryaṃ tatkṣitipālamaulimukuṭairghṛṣṭāṃghri rāmājñayā |
senāṃ kālabalaprabhaṃjanabalaprodyatsamarthāṃginīṃ |
sajjāṃ sadrathahastipattisuhayārohairvidhe hyanvitām || 11 ||
[Analyze grammar]

sajjīyatāṃ vāyujavāsturaṃgāstaraṃgamālā lalitāṃghripātāḥ |
sadaśvacārairbahuśastradhāribhiḥ saṃrohitā vairibalaprahāribhiḥ || 12 ||
[Analyze grammar]

saṃlakṣyatāṃ hastinaḥ parvatābhā ādhoraṇaiḥ prāsakuṃtāgrahastaiḥ |
śūraiḥ sāstrairbhūridānopahārāḥ kṣībāṇaste sarvaśastrāstrapūrṇāḥ || 13 ||
[Analyze grammar]

vitatabahusamṛddhibhrājamānā rathā me pavanajavanavegairvājibhiryujyamānāḥ |
vividharipuvināśasmārakairāyudhāstrairbhṛtavalabhivibhāgānīyatāṃ sūtavṛṃdaiḥ || 14 ||
[Analyze grammar]

pattayaḥ śataśo mahyamāyāṃtvastrāgnyapāṇayaḥ |
hayamedhārhavāhasya rakṣaṇe vitatodyamāḥ || 15 ||
[Analyze grammar]

ityākarṇya vacastasya lakṣmaṇasya mahātmanaḥ |
senānī kālajinnāmā kārayāmāsa sajjatām || 16 ||
[Analyze grammar]

daśadhruvakamaṃḍito laghusuromaśobhānvito viviktagalaśuktibhṛdvitatakaṃṭhako śemaṇiḥ mukhe viśadakāṃtidhṛttvasitakāṃtibhṛtkarṇayorvyarājata tadāha yo dhṛtakarāgraraśmicchaṭaḥ || 17 ||
[Analyze grammar]

kalāsaṃśobhitamukhaḥ sphuradratnaviśobhitaḥ |
muktāphalānāṃ mālābhiḥ śobhito niryayau hayaḥ || 18 ||
[Analyze grammar]

śvetātapatraracitaḥ sitacāmaraśobhitaḥ |
bahuśobhāparītāṃgo niryayau hayarāṭtataḥ || 19 ||
[Analyze grammar]

agrato madhyataścaike pṛṣṭhataḥ sainikāstathā |
devā hariṃ yathāpūrvaṃ sevaṃte sevanocitam || 20 ||
[Analyze grammar]

atha sainyaṃ samāhūya sarvamājñāpayattadā |
hastyaśvarathapādātavṛndaiḥ subahusaṃkulam || 21 ||
[Analyze grammar]

tatastataḥ sametānāṃ sainyānāṃ śrūyate dhvaniḥ |
tato duṃdubhinādo'bhūttasminpuravare tadā || 22 ||
[Analyze grammar]

tanninādena śūrāṇāṃ priyeṇa mahatā tadā |
kaṃpaṃti giriśṛṃgāṇi prāsādā vicalaṃti ca || 23 ||
[Analyze grammar]

heṣāravo mahānāsīdvājināṃ muhyatāṃ nṛpa |
rathāṃgaghātasaṃghuṣṭā dharā saṃcalatīva sā || 24 ||
[Analyze grammar]

calitairgajayūthaiśca pṛthvī ruddhā samaṃtataḥ |
rajastu pracalattatra janāṃtarddhānamādadhāt || 25 ||
[Analyze grammar]

nirjagāma mahāsainyaṃ chatraiḥ saṃchādya bhāskaram |
senānyākālajinnāmnā preritaṃ janasaṃkulam || 26 ||
[Analyze grammar]

garjaṃtastalavīrāgryāḥ kurvaṃto raṇasaṃbhramam |
raghunāthasya yāgāya sajjāste prayayurmudā || 27 ||
[Analyze grammar]

mṛgamadamayamaṃgeṣvaṃgarāgaṃ dadhānāḥ kusumavimalamālāśobhitasvottamāṃgāḥ |
mukuṭakaṭakabhūṣābhūṣitāṃgāḥ samastāḥ prayayuravanināthapreritāste'pi sarve || 28 ||
[Analyze grammar]

ityevaṃ te mahārājaṃ yayuḥ senācarā varāḥ |
dhanurdharāḥ pāśadharāḥ khaḍgadhārāḥ sphuṭakramāḥ || 29 ||
[Analyze grammar]

evaṃ śanaiḥśanaiḥ prāpto maṃḍapaṃ yāgacihnitam |
hayaḥ khurakṣatatalāṃ bhūmiṃ kurvannabhaḥ plavan || 30 ||
[Analyze grammar]

rāmo dṛṣṭvā hariṃ prāptaṃ bahusaṃtuṣṭamānasaḥ |
vasiṣṭhaṃ prerayāmāsa kriyākartavyatāṃ prati || 31 ||
[Analyze grammar]

vasiṣṭho rāmamāhūya svarṇapatnīsamanvitam |
prayogaṃ kārayāmāsa brahmahatyāpanodanam || 32 ||
[Analyze grammar]

brahmacaryavratadharo mṛgaśṛṃgaparigrahaḥ |
tatkarma kārayāmāsa rāmaḥ parapuraṃjayaḥ || 33 ||
[Analyze grammar]

prārebhe yāgakarmārthaṃ kuṃḍaṃ maṇḍapasaṃmitam |
tatrācāryobhavaddhīmānvedaśāstravicāravit || 34 ||
[Analyze grammar]

vasiṣṭho raghunāthasya kulapūrvagururmuniḥ |
brahmaṃstatrācaradbrahmakarmāgastyastaponidhiḥ || 35 ||
[Analyze grammar]

vālmīkirmuniradhvaryurmuniḥ kaṇvastu dvārapaḥ |
aṣṭau dvārāṇi tatrāsansatoraṇa śubhāni vai || 36 ||
[Analyze grammar]

dvāri dvāri dvayaṃ vipra brāhmaṇasyādhimaṃtravit |
pūrvadvāri muniśreṣṭhau devalāsita saṃjñitau || 37 ||
[Analyze grammar]

dakṣiṇadvāri bhūmānau kaśyapātrī taponidhī |
paścimadvāri ṛṣabhau jātūkarṇyo'tha jājaliḥ || 38 ||
[Analyze grammar]

uttaradvāri tu munī dvau dvitaikata tāpasau |
evaṃ dvāravidhiṃ kṛtvā vasiṣṭhaḥ kalaśodbhavaḥ || 39 ||
[Analyze grammar]

hayavaryasya satpūjāṃ kartumārabhata dvija |
suvāsinyaḥ striyastatra vāsolaṃkārabhūṣitāḥ || 40 ||
[Analyze grammar]

haridrākṣatagaṃdhādyaiḥ pūjayāmāsurarcitam |
nīrājanaṃ tataḥ kṛtvā dhūpayitvāgurūkṣaṇaiḥ || 41 ||
[Analyze grammar]

vardhāpanaṃ tato veśyāścakrustā vāḍavājñayā |
evaṃ saṃpūjya vimale bhāle caṃdanacarcite || 42 ||
[Analyze grammar]

kuṃkumādikagaṃdhāḍhye sarvaśobhāsamanvite |
babaṃdha bhāsvaraṃ patraṃ taptahāṭakanirmitam || 43 ||
[Analyze grammar]

tatrālikhaddāśaratheḥ pratāpabalamūrjitam |
sūryavaṃśadhvajo dhanvī dhanurdīkṣā gururguruḥ || 44 ||
[Analyze grammar]

yaṃ devāḥ sāsurāḥ sarve namaṃti maṇimaulibhiḥ |
tasyātmajo vīrabaladarpahārī raghūdvahaḥ || 45 ||
[Analyze grammar]

rāmacaṃdro mahābhāgaḥ sarvaśūraśiromaṇiḥ |
tanmātā kosalanṛpapatnīgarbhasamudbhavā || 46 ||
[Analyze grammar]

tasyāḥ kukṣibhavaṃ ratnaṃ rāmaḥ śatrukṣayaṃkaraḥ |
karoti hayamedhaṃ vai brāhmaṇena suśikṣitaḥ || 47 ||
[Analyze grammar]

rāvaṇābhidhavipreṃdra vadhapāpāpanuttaye |
mocitastena vāhānāṃ mukhyo'sau vājināṃ varaḥ || 48 ||
[Analyze grammar]

mahābalaparīvāra parikhābhiḥ surakṣitaḥ |
tadrakṣako'sti tadbhrātā śatrughno lavaṇāṃtakaḥ || 49 ||
[Analyze grammar]

hastyaśvarathapādāta senāsaṃghasamanvitaḥ |
yasya rājña iti śreṣṭho mānaḥ syātsvabalonmadāt || 50 ||
[Analyze grammar]

vayaṃ dhanurdharāḥ śūrāḥ śreṣṭhā vayamihotkaṭāḥ |
te gṛhṇaṃtu balādvāhaṃ ratnamālāvibhūṣitam || 51 ||
[Analyze grammar]

manovegaṃ kāmajavaṃ sarvagatyadhibhāsvaram |
tato mocayitā bhrātā śatrughno līlayā hayam || 52 ||
[Analyze grammar]

śarāsanavinirmukta vatsadaṃtaiḥ śikhāśitaiḥ || 53 ||
[Analyze grammar]

ityevamādi vililekha mahāmunīṃdraḥ |
śrīrāmacaṃdra bhujavīryalasatpratāpam |
śobhānidhānamaticaṃcalavāyuvegaṃ |
pātālabhūtalaviśeṣagatiṃ mumoca || 54 ||
[Analyze grammar]

śatrughnamādideśātha rāmaḥ śastrabhṛtāṃ varaḥ |
yāhi vāhasya rakṣārthaṃ pṛṣṭhataḥ svairagāminaḥ || 55 ||
[Analyze grammar]

śatrughna gaccha vāhasya mārgaṃ bhadraṃ bhavettava |
bhavetāṃ śatruvijayau ripukarṣaṇa te bhujau || 56 ||
[Analyze grammar]

ye yoddhāraḥ pratiraṇagatāste tvayā vāraṇīyā |
vāhaṃ rakṣa svakaguṇagaṇaiḥ saṃyutaḥ sanmahorvyām |
suptānbhraṣṭānvigatavasanānbhītabhītāṃstu namrāṃ |
stānmā hanyāḥ sukṛtakṛtino yena śaṃsaṃti karma || 57 ||
[Analyze grammar]

virathā bhayasaṃtrastā ye vadaṃti vayaṃ tava |
te tvayā na hi haṃtavyāḥ śatrughna sukṛtaiṣiṇā || 58 ||
[Analyze grammar]

yo hanyādvimadaṃ mattaṃ suptaṃ magnaṃ bhayāturam |
tāvako'haṃ bruvāṇaṃ ca sa vrajatyadhamāṃ gatim || 59 ||
[Analyze grammar]

parasve cittavṛttiṃ tvaṃ mā kṛthāḥ pāradārike |
nīce ratiṃ na kurvīthāḥ sarvasadguṇapūritaḥ || 60 ||
[Analyze grammar]

vṛddhānāṃ preraṇaṃ pūrvaṃ mā kurvīthā raṇaṃ jaya |
pūjyapūjātikramaṃ tvaṃ mā vidhehi dayānvitaḥ || 61 ||
[Analyze grammar]

gāṃ vipraṃ ca namaskuryā vaiṣṇavaṃ dharmasaṃyutam |
abhivādya yato gacchestatra siddhimavāpnuyāḥ || 62 ||
[Analyze grammar]

viṣṇuḥ sarveśvaraḥ sākṣī sarvavyāpakadehabhṛt |
ye tadīyā mahābāho tadrūpā vicaraṃti hi || 63 ||
[Analyze grammar]

ye smaraṃti mahāviṣṇuṃ sarvabhūtahṛdi sthitam |
te maṃtavyā mahāviṣṇu samarūpā raghūdvaha || 64 ||
[Analyze grammar]

yasya svīyo na pārakyo yasya mitrasamo ripuḥ |
te vaiṣṇavāḥ kṣaṇādeva pāpinaṃ pāvayaṃti hi || 65 ||
[Analyze grammar]

yeṣāṃ priyaṃ bhāgavataṃ yeṣāṃ vai brāhmaṇāḥ priyāḥ |
vaikuṃṭhātpreṣitāste'tra lokapāvanahetave || 66 ||
[Analyze grammar]

yeṣāṃ vaktre harernāma hṛdi viṣṇuḥ sanātanaḥ |
udare viṣṇunaivedyaḥ sa śvapāko'pi vaiṣṇavaḥ || 67 ||
[Analyze grammar]

yeṣāṃ vedāḥ priyatamā na ca saṃsārajaṃ sukham |
svadharmaniratā ye ca tānnamaskurvihānvitān || 68 ||
[Analyze grammar]

śive viṣṇau na vā bhedo na ca brahmamaheśayoḥ |
teṣāṃ pādarajaḥ pūtaṃ vahāmyaghavināśanam || 69 ||
[Analyze grammar]

gaurī gaṃgā mahālakṣmīryasya nāsti pṛthaktayā |
te maṃtavyā narāḥ sarve svargalokādihāgatāḥ || 70 ||
[Analyze grammar]

śaraṇāgatarakṣī ca mānadānaparāyaṇaḥ |
yathāśakti hareḥ prītyai sa jñeyo vaiṣṇavottamaḥ || 71 ||
[Analyze grammar]

yasya nāma mahāpāparāśiṃ dahati satvaram |
tadīya caraṇadvaṃdve bhaktiryasya sa vaiṣṇavaḥ || 72 ||
[Analyze grammar]

iṃdriyāṇi vaśe yeṣāṃ mano'pi hariciṃtakam |
tānnamaskṛtya pūyātsahyā janmamaraṇāṃtikāt || 73 ||
[Analyze grammar]

parastriyaṃ tvaṃ karavālavattyajanbhaveryaśobhūṣaṇabhūtibhūmiḥ |
evaṃ mamādeśamathācaraṃśca labheḥ paraṃ dhāma suyogamīḍyam || 74 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
śatrughnaśikṣākathanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 10

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: