Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrāma uvāca |
kīdṛśo'śvastatra bhāvyaḥ ko vidhistatra pūjane |
kathaṃ vā śakyate kartuṃ ke jeyāstatra vairiṇaḥ || 1 ||
[Analyze grammar]

agastya uvāca |
gaṃgājalasamānena varṇena vapuṣā śubhaḥ |
karṇe śyāmo mukhe raktaḥ pītaḥ pucche sulakṣitaḥ || 2 ||
[Analyze grammar]

manovegaḥ sarvagatiruccaiḥśravassamaprabhaḥ |
vājimedhe hayaḥ proktaḥ śubhalakṣaṇalakṣitaḥ || 3 ||
[Analyze grammar]

vaiśākhapūrṇamāsyāṃ tu pūjayitvā yathāvidhi |
patraṃ likhitvā bhāle tu svanāmabalacihnitam || 4 ||
[Analyze grammar]

mocanīyaḥ prayatnena rakṣakaiḥ parirakṣitaḥ |
yatra gacchati yajñāśvastatra gacchetsurakṣakaḥ || 5 ||
[Analyze grammar]

yastaṃbalānnibadhnāti svavīryabaladarpitaḥ |
tasmātprasabhamāneyaḥ parirakṣākarairhayaḥ || 6 ||
[Analyze grammar]

kartrā tāvatsuvidhinā sthātavyaṃ niyamādiha |
mṛgaśṛṃgadharo bhūtvā brahmacaryasamanvitaḥ || 7 ||
[Analyze grammar]

vrataṃ pālayamānasya yāvadvarṣamatikramet |
tāvaddīnāṃdhakṛpaṇāḥ paritoṣyā dhanādibhiḥ || 8 ||
[Analyze grammar]

annaṃ tu bahuśo deyaṃ dhanaṃ vā bhūri māriṣa |
yadyatprārthayate dhīmāṃstattadeva dadāti hi || 9 ||
[Analyze grammar]

evaṃ prakurvataḥ karma yajñaḥ saṃpūrṇatāṃ gataḥ |
karoti sarvapāpānāṃ nāśanaṃ ripunāśana || 10 ||
[Analyze grammar]

tasmādbhavānsamartho'sti karaṇe pālane'rcane |
kṛtvā kīrtiṃ suvimalāṃ pāvayānyāñjanānnṛpa || 11 ||
[Analyze grammar]

śrīrāma uvāca |
vilokaya dvijaśreṣṭha vājiśālāṃ mamādhunā |
tādṛśāḥ saṃti no vāśvāḥ śubhalakṣaṇalakṣitāḥ || 12 ||
[Analyze grammar]

iti śrutvā tu tadvākyamagastyaḥ karuṇākaraḥ |
uttasthau vīkṣamāṇo'yaṃ yāgārhānvājinaḥ śubhān || 13 ||
[Analyze grammar]

gatvātha tatra śālāyāṃ rāmacaṃdrasamanvitaḥ |
dadarśāśvānvicitrāṃgānmanovegānmahābalān || 14 ||
[Analyze grammar]

avanitalagatāḥ kiṃ vājirājasya vaṃśyāḥ kimatha raghupatīnāmekataḥ kīrtipiṃḍāḥ |
kimidamamṛtarāśirvāharūpeṇa siṃdhormuniriti manasoṃtarvismayaṃ prāpa paśyan || 15 ||
[Analyze grammar]

ekataḥ śoṇadehānāṃ vājināṃ paṃktiruttamā |
ekataḥ śyāmakarṇāśca kastūrīkāṃtisaprabhāḥ || 16 ||
[Analyze grammar]

ekataḥ kanakābhāśca tvanyato nīlavarṇinaḥ |
ekataḥ śabalairvarṇairviśiṣṭairvājibhirvṛtāḥ || 17 ||
[Analyze grammar]

evaṃ paśyanmuniḥ sarvānkautukāviṣṭamānasaḥ |
yayāvanyatra tāndraṣṭuṃ yāgayogyānhayānmuniḥ || 18 ||
[Analyze grammar]

dadarśa tatra śataśo baddhāṃstādṛśavarṇakān |
dṛṣṭvā vismayamāpede sa munirharṣitāṃgakaḥ || 19 ||
[Analyze grammar]

ekataḥ śyāmakarṇāṃśca sarvāṃgaiḥ kṣīrasannibhān |
pītapucchānmukhe raktāñchubhalakṣaṇalakṣitān || 20 ||
[Analyze grammar]

nirīkṣya parito'naghānvimalanīradhārānibhānmanojavanaśobhitānvimalakīrtipuṃjaprabhān |
payonidhiviśoṣako muniruvācasītāpatiṃ vicitrahayadarśanāddhṛṣitanetravaktraprabhaḥ || 21 ||
[Analyze grammar]

agastya uvāca |
hayamedhakratau yogyānvāhāṃste bahuśaḥ śubhān |
paśyato netrayorme'dya tṛptirnāsti raghūttama || 22 ||
[Analyze grammar]

rāmacaṃdra mahābhāga surāsuranamaskṛta |
yajñaṃ kuru mahārāja hayamedhaṃ suvistaram || 23 ||
[Analyze grammar]

surapatiriva sarvānyajñasaṃghānkariṣyaṃstapana iva suparvārātitoyaṃ viśoṣyan |
hataripugaṇamukhyaṃ sāṃparāyaṃ vijitya kṣititalasukhabhogaṃ kurvidaṃ bhūribhāga || 24 ||
[Analyze grammar]

ityevaṃ vākyavādena parituṣṭākhileṃdriyaḥ |
sarvānvai yajñasaṃbhārānājahāra manoharān || 25 ||
[Analyze grammar]

munyanvito mahārājaḥ sarayūtīramāgataḥ |
suvarṇalāṃgalairbhūmiṃ vicakarṣa mahīyasīm || 26 ||
[Analyze grammar]

vilikhya bhūmiṃ bahuśaścaturyojanasaṃmitām |
maṃḍapānracayāmāsa yajñārthaṃ sa narottamaḥ || 27 ||
[Analyze grammar]

kuṃḍaṃ tu vidhivatkṛtvā yonimekhalayānvitam |
anekaratnaracitaṃ sarvaśobhāsamanvitam || 28 ||
[Analyze grammar]

munīśvaro mahābhāgo vasiṣṭhaḥ sumahātapāḥ |
sarvaṃ tatkārayāmāsa vedaśāstravidhiśritam || 29 ||
[Analyze grammar]

preṣitāstena muninā śiṣyā munivarāśramān |
kathayāmāsurudyuktaṃ hayamedhe raghūttamam || 30 ||
[Analyze grammar]

ākāritāstadā sarve ṛṣayastapatāṃ varāḥ |
ājagmuḥ parameśasya darśane tvatilālasāḥ || 31 ||
[Analyze grammar]

nāradositanāmā ca parvataḥ kapilo muniḥ |
jātūkarṇyoṃ'girā vyāsa ārṣṭiṣeṇo'trirāsuriḥ || 32 ||
[Analyze grammar]

hārīto yājñavalkyaśca saṃvartaḥ śukasaṃjñitaḥ |
ityevamādayo rāma hayamedhavaraṃ yayuḥ || 33 ||
[Analyze grammar]

tānsarvānpūjayāmāsa raghurājo mahāmanāḥ |
pratyutthānābhivādābhyāmarghyaviṣṭarakādibhiḥ || 34 ||
[Analyze grammar]

gāṃ hiraṇyaṃ dadau tebhyaḥ prāyaśo dṛṣṭavikramaḥ |
mahadbhāgyaṃ tvadyame'sti yadyūyaṃ darśanaṃ gatāḥ || 35 ||
[Analyze grammar]

śeṣa uvāca |
evaṃ samākule brahmannṛṣivarya samāgame |
dharmavārtā babhūvāho varṇāśramasusaṃmatā || 36 ||
[Analyze grammar]

vātsyāyana uvāca |
kā dharmavārtā tatrāsītkiṃ vā kathitamadbhutam |
sādhavaḥ sarvalokānāṃ kāruṇyātkimutābruvan || 37 ||
[Analyze grammar]

śeṣa uvāca |
tānsametānmunīndṛṣṭvā rāmo dāśarathirmahān |
papraccha sarvadharmāṃśca sarvavarṇāśramocitān || 38 ||
[Analyze grammar]

te tu pṛṣṭā hi rāmeṇa dharmānprocurmahāguṇān |
tānpravakṣyāmi te sarvānyathāvidhi śṛṇuṣva tān || 39 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brāhmaṇena sadā kāryaṃ yajanādhyayanādikam |
vedānpaṭhitvā virajo naiva gārhasthyamāviśet || 40 ||
[Analyze grammar]

brāhmaṇena sadā tyājyaṃ nīcasevānujīvanam |
āpadgato'pi jīveta na śvavṛttyā kadācana || 41 ||
[Analyze grammar]

ṛtukālābhigamanaṃ dharmo'yaṃ gṛhiṇaḥ paraḥ |
strīṇāṃ varamanusmṛtyā'patyakāmothavā bhavet || 42 ||
[Analyze grammar]

divābhigamanaṃ puṃsāmanāyuṣyakaraṃ matam |
śrāddhāhaḥ sarvaparvāṇi yatastyājyāni dhīmatā || 43 ||
[Analyze grammar]

tatra gacchetstriyaṃ mohāddharmātpracyavate parāt |
ṛtukālābhigāmī yaḥ svadāranirataśca yaḥ || 44 ||
[Analyze grammar]

sarvadā brahmacārī ha vijñeyaḥ sa gṛhāśramī |
ṛtuḥ ṣoḍaśayāminyaścatasrastā sugarhitāḥ || 45 ||
[Analyze grammar]

putradāstāsu yā yugmā ayugmāḥ kanyakāpradāḥ |
tyaktvā caṃdramasaṃ duṣṭaṃ maghāṃ mūlaṃ vihāya ca || 46 ||
[Analyze grammar]

śuciḥ sannirviśetpatnīṃ puṃnāmarkṣe viśeṣataḥ |
śuciṃ putraṃ prasūyeta puruṣārthaprasādhanam || 47 ||
[Analyze grammar]

ārṣe vivāhe godvaṃdvaṃ yaduktaṃ tatpraśasyate |
śulkamaṇvapi kanyāyāḥ kanyākretustu pāpakṛt || 48 ||
[Analyze grammar]

vāṇijyaṃ nṛpateḥ sevā vedānadhyayanaṃ tathā |
kuvivāhaḥ kriyālopaḥ kulapātanahetavaḥ || 49 ||
[Analyze grammar]

annodaka payo mūlaphalairvāpi gṛhāśramī |
godānena tu yatpuṇyaṃ pātrāya vidhipūrvakam || 50 ||
[Analyze grammar]

anarcito'tithirgehādbhagnāśo yasya gacchati |
ājanmasaṃcitātpuṇyātkṣaṇātsa hi bahirbhavet || 51 ||
[Analyze grammar]

pitṛdevamanuṣyebhyo dattvāśnītāmṛtaṃ gṛhī |
svārthaṃ pacatyaghaṃ bhuṃkte kevalaṃ svodaraṃbhariḥ || 52 ||
[Analyze grammar]

ṣaṣṭhyaṣṭamyorviśetpāpaṃ taile māṃse sadaiva hi |
caturdaśyāṃ tathāmāyāṃ tyajeta kṣuramaṃganām || 53 ||
[Analyze grammar]

rajasvalāṃ na seveta nāśnīyātsaha bhāryayā |
ekavāsā na bhuṃjīta na bhuṃjītotkaṭāsane || 54 ||
[Analyze grammar]

nāśnaṃtīṃ striyamīkṣeta tejaḥkāmo narottamaḥ |
mukhenopadhamennāgniṃ nagnāṃ nekṣeta yoṣitam || 55 ||
[Analyze grammar]

nāṃghrī pratāpayedagnau na vastvaśuci nikṣipet |
prāṇihiṃsāṃ na kurvīta nāśnīyātsaṃdhyayordvayoḥ || 56 ||
[Analyze grammar]

nācakṣīta dhayaṃtīṃ gāṃ neṃdracāpaṃ pradarśayet |
na divodgatasāraṃ ca bhakṣayeddadhino niśi || 57 ||
[Analyze grammar]

strīṃ dharmiṇīṃ nābhivādennādyādātṛpti rātriṣu |
tauryatrikapriyo na syātkāṃsye pādau na dhāvayet || 58 ||
[Analyze grammar]

na dhārayedanyabhuktaṃ vāsaścopānahāvapi |
na bhinnabhājane'śnīyānnāśnītānnaṃ vidūṣitam || 59 ||
[Analyze grammar]

saṃviśennārdracaraṇo nocchiṣṭaḥ kvacidāvrajet |
śayāno vā na cāśnīyānnocchiṣṭaḥ saṃspṛśecchiraḥ || 60 ||
[Analyze grammar]

na manuṣyastutiṃ kuryānnātmānamavamānayet |
abhyudyataṃ na praṇametparamarmāṇi no vadet || 61 ||
[Analyze grammar]

evaṃ gārhasthyamāśritya vānaprasthāśramaṃ vrajet |
sastrīko vā gatastrīko virajyeta tataḥ param || 62 ||
[Analyze grammar]

ityevamādayo dharmā gaditā ṛṣibhistadā |
śrutā rāmeṇa mahatā sarvalokahitaiṣiṇā || 63 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe sarvadharmopadeśonāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: