Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyāsa uvāca |
praśnamekaṃ mahābhāga kariṣye sāṃprataṃ vada |
tvayaiva pūrvamuktaṃ hi suvrataṃ ca pratīśvaram || 1 ||
[Analyze grammar]

pūrvābhyāsena saṃdhyāyannārāyaṇamanāmayam |
kasyāṃ jñātyāṃ samutpannaḥ suvrataḥ pūrvajanmani || 2 ||
[Analyze grammar]

tanme tvaṃ sāṃprataṃ brūhi kathamārādhito hariḥ |
anenāpi sa deveśa koyaṃ puṇyasamāvilaḥ || 3 ||
[Analyze grammar]

brahmovāca |
vaidiśe nagare puṇye sarvaṛddhisamākule |
tatra rājā mahātejā ṛtadhvajasuto balī || 4 ||
[Analyze grammar]

tasyātmajo mahāprājño rukmabhūṣaṇaviśrutaḥ |
saṃdhyāvalī tasya bhāryā dharmapatnī yaśasvinī || 5 ||
[Analyze grammar]

tasyāṃ putraṃ samutpādya sa ātmasadṛśaṃ tataḥ |
tasya dharmāṃgadaṃ nāma cakāra nṛpanaṃdanaḥ || 6 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaḥ pitṛbhaktiparāyaṇaḥ |
rukmāṃgadasya tanayo yoyaṃ bhagavatāṃ varaḥ || 7 ||
[Analyze grammar]

pituḥ saukhyāya yenāpi mohinyai tu śiro dade |
vaiṣṇavena ca dharmeṇa pitṛbhaktyā tu tasya hi || 8 ||
[Analyze grammar]

suprasanno hṛṣīkeśaḥ sakāyo vaiṣṇavaṃ padam |
nītastu sarvadharmajño vaiṣṇavaḥ sātvatāṃ varaḥ || 9 ||
[Analyze grammar]

dharmāṃgado mahāprājñaḥ prajñājñānaviśāradaḥ |
tatrastho vai mahāprājño dharmosau dharmabhūṣaṇaḥ || 10 ||
[Analyze grammar]

divyānmanonugānbhogānmodamānaḥ prabhuṃjati |
pūrṇe yugasahasrāṃte dharmo vai dharmabhūṣaṇaḥ || 11 ||
[Analyze grammar]

tasmātpadātparibhraṣṭo viṣṇoścaiva prasādataḥ |
suvrato nāma medhāvī sumanānaṃdavarddhanaḥ || 12 ||
[Analyze grammar]

somaśarmasya tanayaḥ śreṣṭho bhagavatāṃ varaḥ |
tapaścacāra medhāvī viṣṇudhyānaparobhavat || 13 ||
[Analyze grammar]

kāmakrodhādikāndoṣānparityajya dvijottamaḥ |
saṃyamyacaindriyaṃ vargaṃ tapastepe niraṃtaram || 14 ||
[Analyze grammar]

vaiḍūryaparvataśreṣṭhe siddheśvarasya sannidhau |
ekīkṛtya manaścāyaṃ saṃyojya viṣṇunā saha || 15 ||
[Analyze grammar]

evaṃ varṣaśataṃ sthitvā dhyānenāsya mahātmanaḥ |
suprasanno jagannāthaḥ śaṃkhacakragadādharaḥ || 16 ||
[Analyze grammar]

tasmai varaṃ dadāvanyaṃ salakṣmyā saha keśavaḥ |
bhobhoḥ suvrata dharmātmanbudhyasva vibudhāṃvara || 17 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te kṛṣṇo'haṃ te samāgataḥ |
evamākarṇya medhāvī viṣṇorvākyamanuttamam || 18 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭo dṛṣṭvā devaṃ janārdanam |
baddhāṃjalipuṭo bhūtvā praṇāmamakarottadā || 19 ||
[Analyze grammar]

suvrata uvāca |
saṃsārasāgaramatīva mahāsuduḥkhajālormibhirvividhamohacayaistaraṃgaiḥ |
saṃpūrṇamasti nijadoṣaguṇaistu prāptastasmātsamuddhara janārdanamāśudīnam || 20 ||
[Analyze grammar]

karmāṃbude mahati garjativarṣatīva vidyullatollasatipātakasaṃcayairme |
mohāṃdhakārapaṭalairmama nāsti dṛṣṭirdīnasya tasya madhusūdana dehi hastam || 21 ||
[Analyze grammar]

saṃsārakānanaghanaṃ bahuduḥkhavṛkṣaiḥ saṃsevyamānamapi mohamayaiśca siṃhaiḥ |
saṃdīptamasti karuṇābahuvahnitejaḥ saṃtapyamānamaniśaṃ paripāhi kṛṣṇa || 22 ||
[Analyze grammar]

saṃsāravṛkṣamatijīrṇamapīha uccaṃ māyāsukaṃdakaruṇā bahuduḥkhaśākham |
jāyādisaṃgacchadanaṃ phalitaṃ murāre tatrādhirūḍhapatitaṃ bhagavanhi rakṣa || 23 ||
[Analyze grammar]

duḥkhānalairvividhamohamayaiḥ sudhūmaiḥ śokairviyogamaraṇāṃtika sannibhaiśca |
dagdhosmi kṛṣṇa satataṃ mama dehi mokṣaṃ jñānāṃbudaiḥ samabhiṣiṃca sadaiva māṃ tvam || 24 ||
[Analyze grammar]

ghorāṃdhakārapaṭale mahatīva garte saṃsāranāmnipatitaṃ satataṃ hi kṛṣṇa |
tvaṃ satkṛpo mama hi dīnabhayāturasya tasmādvirajyaśaraṇaṃ tava āgatosmi || 25 ||
[Analyze grammar]

tvāmeva ye niyatamānasabhāvayuktā dhyāyaṃti jñānamanasā padavīṃ labhaṃte |
natvaiva pādayugalaṃ ca mahāsupuṇyaṃ yaddevakinnaragaṇāḥ pariciṃtayaṃti || 26 ||
[Analyze grammar]

nānyaṃ vadāmi na bhajāmi na ciṃtayāmi tvatpādapadmayugalaṃ satataṃ namāmi |
kāmaṃ tvameva mama pūraya medya kṛṣṇa dūreṇa yātu mama pātakasaṃcayaste || 27 ||
[Analyze grammar]

dāsosmi deva tava kiṃkarajanmajanma tvatpādapadmayugalaṃ satataṃ smarāmi || 28 ||
[Analyze grammar]

yadi kṛṣṇa prasannosi dehi me suvaraṃ prabho |
manmātāpitarau kṛṣṇa sakāyau maṃdire naya || 29 ||
[Analyze grammar]

ātmanaśca mahādeva mayāsaha na saṃśayaḥ |
śrīkṛṣṇa uvāca |
evaṃ te paramaṃ kāryaṃ bhaviṣyati na saṃśayaḥ || 30 ||
[Analyze grammar]

tasya tuṣṭo hṛṣīkeśo bhaktyā tasya pratoṣitaḥ |
prayātau vaiṣṇavaṃ lokaṃ dāhapralayavarjitau || 31 ||
[Analyze grammar]

suvratena samaṃ tau dvau sumanā somaśarmakau |
yāvatkalpadvayaṃ prāptaṃ tāvatsa suvrato dvijaḥ || 32 ||
[Analyze grammar]

bubhuje bubhuje divyāṃllokāṃścaiva mahāmate |
devakāryārthamatraiva kāśyapasya gṛhaṃ punaḥ || 33 ||
[Analyze grammar]

avatīrṇo mahāprājño vacanāttasya cakriṇaḥ |
aiṃdraṃ padaṃ hi yo bhuṃkte viṣṇoścaiva prasādataḥ || 34 ||
[Analyze grammar]

vasudatteti vikhyātaḥ sarvadevairnamaskṛtaḥ |
aiṃdraṃ padaṃ hi yo bhuṃkte sāṃprataṃ vāsavo divi || 35 ||
[Analyze grammar]

etatte sarvamākhyātaṃ sṛṣṭisaṃbaṃdhakāraṇam |
anyadevaṃ pravakṣyāmi yadeva paripṛcchasi || 36 ||
[Analyze grammar]

vyāsa uvāca |
dharmāṅgado mahāprājño rukmāṅgadasuto balī |
ādye kṛtayuge jātaḥ sṛṣṭikāle sa vāsavaḥ || 37 ||
[Analyze grammar]

tatkathaṃ devadeveśa anyo dharmāṅgado bhuvi |
anyo rukmāṃṅgado rājā kiṃ cāyaṃ tridaśādhipaḥ || 38 ||
[Analyze grammar]

etanme saṃśayaṃ jātaṃ tadbhavānvaktumarhati |
brahmovāca |
haṃta te kathayiṣyāmi sarvasaṃdehanāśanam || 39 ||
[Analyze grammar]

devasya līlāsṛṣṭyarthe vartate dvijasattama |
yathā vārāśca pakṣāśca māsāśca ṛtavo yathā || 40 ||
[Analyze grammar]

saṃvatsarāśca manavastathā yāṃti yugāḥ punaḥ |
paścātkalpaḥ samāyāti vrajāmyevaṃ janārdanam || 41 ||
[Analyze grammar]

ahameva mahāprājña mayi yāṃti carācarāḥ |
punaḥ sṛjati yogātmā pūrvavadviśvameva hi || 42 ||
[Analyze grammar]

punarahaṃ punarvedāḥ punaste devatā dvijāḥ |
tathā bhūpāśca te sarve svacaritrasamāvilāḥ || 43 ||
[Analyze grammar]

prabhavaṃti mahābhāga vidvāṃstatra na muhyati |
pūrvakalpe mahābhāgo yathā rukmāṃgado nṛpaḥ || 44 ||
[Analyze grammar]

tathā dharmāṃgadaścāyaṃ saṃjātaḥ khyātimāndvijaḥ |
rāmādayo mahāprājñā yayātirnahuṣastathā || 45 ||
[Analyze grammar]

manvādayo mahātmānaḥ prabhavaṃti layaṃti ca |
aiṃdraṃ padaṃ prabhuṃjaṃti rājāno dharmatatparāḥ || 46 ||
[Analyze grammar]

yathā dharmāṃgado vīraḥ prabhuṃjati mahatpadam |
evaṃ vedāśca devāśca purāṇāḥ smṛtipūrvakāḥ || 47 ||
[Analyze grammar]

etattu sarvamākhyātaṃ tavāgre dvijasattama |
caritaṃ suvratasyātha puṇyaṃ sugatidāyakam || 48 ||
[Analyze grammar]

avyaktaṃ tu mahābhāga prabravīmi tavāgrataḥ || 49 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe aiṃdre suvrato |
pākhyānaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: