Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
vicitreyaṃ kathā puṇyā dhanyā yaśovidhāyinī |
sarvapāpaharā proktā bhavatā vadatāṃ vara || 1 ||
[Analyze grammar]

sṛṣṭisaṃbaṃdhametannastadbhavānvaktumarhati |
pūrvameva yathāsṛṣṭirvistarātsūtanaṃdana || 2 ||
[Analyze grammar]

sūta uvāca |
vistareṇa pravakṣyāmi sṛṣṭisaṃhārakāraṇam |
śrutamātreṇa yasyāpi naraḥ sarvajñatāṃ vrajet || 3 ||
[Analyze grammar]

hiraṇyakaśyapenāpi vyāpitaṃ bhuvanatrayam |
tapasārādhya prabahmāṇaṃ varaṃ prāptaṃ sudurlabham || 4 ||
[Analyze grammar]

tasmāddevānmahābhāgādamaratvaṃ tathaiva ca |
devāṃllokānsa saṃvyāpya prabhutvaṃ svayamarjitam || 5 ||
[Analyze grammar]

tato devāḥ sagaṃdharvā munayo vedapāragāḥ |
nāgāśca kinnarāḥ siddhā yakṣāścaiva tathāpare || 6 ||
[Analyze grammar]

brahmāṇaṃ tu puraskṛtya jagmurnārāyaṇaṃ prabhum |
kṣīrasāgarasaṃsuptaṃ yoganidrāṃ gataṃ prabhum || 7 ||
[Analyze grammar]

taṃ saṃbodhya mahāstotrairdevāḥ prāṃjalayastathā |
saṃbuddhe sati deveśe vṛttaṃ tasya durātmanaḥ || 8 ||
[Analyze grammar]

ācacakṣurmahāprājña samākarṇya jagatpatiḥ |
nṛsiṃharūpamāsthāya hiraṇyakaśipuṃ vyahan || 9 ||
[Analyze grammar]

punarvārāharūpeṇa hiraṇyākṣo mahābalaḥ |
uddhṛtā vasudhā puṇyā asuro ghātitastadā || 10 ||
[Analyze grammar]

anyāṃścaghātayāmāsa dānavānghoradarśanān |
evaṃ caiteṣu naṣṭeṣu dānaveṣu mahatsu ca || 11 ||
[Analyze grammar]

anyeṣu teṣu naṣṭeṣu ditiputreṣu vai tadā |
punaḥ sthāneṣu prāpteṣu deveṣu ca mahatsu ca || 12 ||
[Analyze grammar]

yajñeṣveva pravṛtteṣu sarveṣu dharmakarmasu |
sustheṣu sarvalokeṣu sā ditirduḥkhapīḍitā || 13 ||
[Analyze grammar]

putraśokena saṃtaptā hāhābhūtā vicetanā |
bhartāraṃ sūryasaṃkāśaṃ tapastejaḥ samanvitam || 14 ||
[Analyze grammar]

dātāraṃ ca mahātmānaṃ bhartāraṃ kaśyapaṃ tadā |
bhaktyā praṇamya viprendra tamuvāca mahāmatim || 15 ||
[Analyze grammar]

bhagavannaṣṭaputrāhaṃ kṛtā devena cakriṇā |
daiteyā dānavāḥ sarve devaiścaiva nipātitāḥ || 16 ||
[Analyze grammar]

putraśokānalenāhaṃ saṃtaptā munisattama |
mamānaṃdakaraṃ putraṃ sarvatejoharaṃ vibho || 17 ||
[Analyze grammar]

subalaṃ cārusarvāṃgaṃ devarājasamaprabham |
buddhimaṃtaṃ susarvajñaṃ jñātāraṃ sarvapaṃḍitam || 18 ||
[Analyze grammar]

tapastejaḥ samāyuktaṃ sabalaṃ cārulakṣaṇam |
brahmaṇyaṃ jñānavettāraṃ devabrāhmaṇapūjakam || 19 ||
[Analyze grammar]

jetāraṃ sarvalokānāṃ mamānaṃdakaraṃ dvija |
sarvalakṣaṇasaṃpannaṃ putraṃ me dehi tvaṃ vibho || 20 ||
[Analyze grammar]

evamākarṇya vai tasyāḥ kaśyapo vākyamuttamam |
kṛpāviṣṭamanāstuṣṭo duḥkhitāyā dvijottama || 21 ||
[Analyze grammar]

tāmuvāca mahābhāga kṛpaṇāṃ dīnamānasām |
tasyāḥ śirasi saṃnyasya svahastaṃ bhāvatatparaḥ || 22 ||
[Analyze grammar]

bhaviṣyati mahābhāge yādṛśo vāṃchitaḥ sutaḥ |
evamuktvā jagāmāsau meruṃ girivarottamam || 23 ||
[Analyze grammar]

tapastepe nirālaṃbaḥ sādhayanparamavrataḥ |
etasminnaṃtare sā tu dadhāra garbhamuttamam || 24 ||
[Analyze grammar]

sā ditiḥ sarvadharmajñā cārukarmā manasvinī |
śatavarṣapramāṇaṃ sā śuci svāṃtā babhūva ha || 25 ||
[Analyze grammar]

tayā vai janitaḥ putro brahmatejaḥ samanvitaḥ |
atha kaśyapa āyāto harṣeṇa mahatānvitaḥ || 26 ||
[Analyze grammar]

cakāra nāma medhāvī tasya putrasya sattamaḥ |
balamityabravītputraṃ nāmataḥ sadṛśo mahān || 27 ||
[Analyze grammar]

evaṃ nāma cakārātha vratabaṃdhaṃ cakāra saḥ |
prāha putra mahābhāga brahmacaryaṃ prasādhaya || 28 ||
[Analyze grammar]

evamevaṃ kariṣyāmi tava vākyaṃ dvijottama |
vedasyādhyayanaṃ kuryāṃ brahmacaryeṇa sattama || 29 ||
[Analyze grammar]

evaṃ varṣaśataṃ sāgraṃ gataṃ tasya tapasyataḥ |
mātuḥ samakṣamāyātastapastejaḥ samanvitaḥ || 30 ||
[Analyze grammar]

tapovīryamayaṃ divyaṃ brahmacaryaṃ mahātmanaḥ |
ditiḥ paśyati putrasya harṣeṇa mahatānvitā || 31 ||
[Analyze grammar]

tamuvāca mahātmānaṃ balaṃ putraṃ tapasvinam |
medhāvinaṃ mahātmānaṃ prajñājñānaviśāradam || 32 ||
[Analyze grammar]

tvayi jīvati medhāvinprajīvaṃti sutā mama |
hiraṇyakaśipādyāste ye hatāścakrapāṇinā || 33 ||
[Analyze grammar]

vairaṃ sādhaya me vatsa jahi devānripūnraṇe |
sā danustamuvācedaṃ balaṃ putraṃ mahābalam || 34 ||
[Analyze grammar]

ādāviṃdraṃ hi deveṃdraṃ drutaṃ sūdaya putraka |
paścāddevā nipātyaṃtāṃ tato garuḍavāhanaḥ || 35 ||
[Analyze grammar]

tayorākarṇya sā devī aditiḥ patidevatā |
duḥkhena mahatāviṣṭā putramiṃdramabhāṣata || 36 ||
[Analyze grammar]

ditiputro mahākāyo varddhate brahmatejasā |
devānāṃ hi vadhārthāya tapastepe niraṃjane || 37 ||
[Analyze grammar]

evaṃ jānīhi deveśa yadi kṣemamihecchasi |
evamākarṇya tadvākyaṃ sa mātuḥ pākaśāsanaḥ || 38 ||
[Analyze grammar]

ciṃtāmavāpa duḥkhena mahatīṃ devarāṭtadā |
mahābhayena saṃtrastaściṃtayāmāsa vai tataḥ || 39 ||
[Analyze grammar]

kathamenaṃ haniṣyāmi devadharmavidūṣakam |
iti niścitya deveśo balasya nidhanaṃ prati || 40 ||
[Analyze grammar]

ekadā hi balaḥ sopi saṃdhyārthaṃ siṃdhumāśritaḥ |
kṛṣṇājinena divyena daṃḍakāṣṭhena rājitaḥ || 41 ||
[Analyze grammar]

amalenāpi puṇyena brahmacaryeṇa tena saḥ |
sāgarasyopakaṃṭhe taṃ saṃdhyāsanamupāgatam || 42 ||
[Analyze grammar]

japamānaṃ suśāṃtaṃ taṃ dadṛśe pākaśāsanaḥ |
vajreṇa tena divyena tāḍito ditinaṃdanaḥ || 43 ||
[Analyze grammar]

balaṃ nipatitaṃ dṛṣṭvā gatasatvaṃ gataṃ bhuvi |
harṣeṇa mahatāviṣṭo devarāṇmumude tadā || 44 ||
[Analyze grammar]

evaṃ nipātya taṃ daityaṃ ditinaṃdanameva ca |
rājyaṃ cakāra dharmātmā sukhena pākaśāsanaḥ || 45 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe bala |
daityavadhonāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 23

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: