Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
ekadā vyāsa devo'sau brahmāṇaṃ jagataḥ patim |
suvratākhyānakaṃ sarvaṃ papracchātīva vismitaḥ || 1 ||
[Analyze grammar]

vyāsa uvāca |
lokātmaṃllokavinyāsa devadeva mahāprabho |
suvratasyātha caritaṃ śrotumicchāmi sāṃpratam || 2 ||
[Analyze grammar]

brahmovāca |
pārāśaryamahābhāga śrūyatāṃ puṇyamuttamam |
suvratasya suviprasya tapaścaryāsamanvitam || 3 ||
[Analyze grammar]

suvrato nāma medhāvī bālyādapi sa ciṃtayan |
garbhe nārāyaṇaṃ devaṃ dṛṣṭavānpuruṣottamam || 4 ||
[Analyze grammar]

sa pūrvakarmābhyāsena harerdhyānaṃ gatastadā |
śaṃkhacakradharaṃ devaṃ padmanābhaṃ supuṇyadam || 5 ||
[Analyze grammar]

dhyāyate ciṃtayetso hi gīte jñāne prapāṭhane |
evaṃ devaṃ hariṃ dhyāyansadaiva dvijasattamaḥ || 6 ||
[Analyze grammar]

krīḍatyevaṃ sadā ḍiṃbhaiḥ sārddhaṃ ca bālakottamaḥ |
bālakānāṃ svakaṃ nāma hareścaiva mahātmanaḥ || 7 ||
[Analyze grammar]

cakāra sa hi medhāvī puṇyātmā puṇyavatsalaḥ |
samāhvayati vai mitraṃ harernāmnā mahāmatiḥ || 8 ||
[Analyze grammar]

bhobhoḥ keśava ehyehi ehi mādhavacakradhṛk |
krīḍasva ca mayā sārdhaṃ tvameva puruṣottama || 9 ||
[Analyze grammar]

samamevaṃ pragaṃtavyamāvābhyāṃ madhusūdana |
evameva samāhvānaṃ nāmabhiśca harerdvijaḥ || 10 ||
[Analyze grammar]

krīḍane paṭhane hāsye śayane gītaprekṣaṇe |
yāne ca hyāsane dhyāne maṃtre jñāne sukarmasu || 11 ||
[Analyze grammar]

paśyatyevaṃ vadatyevaṃ jagannāthaṃ janārdanam |
sa dhyāyate tamekaṃ hi viśvanāthaṃ maheśvaram || 12 ||
[Analyze grammar]

tṛṇe kāṣṭhe ca pāṣāṇe śuṣke sārdre hi keśavam |
paśyatyevaṃ sa dharmātmā goviṃdaṃ kamalekṣaṇam || 13 ||
[Analyze grammar]

ākāśe bhūmimadhye tu parvateṣu vaneṣu ca |
jale sthale ca pāṣāṇe jīveṣveva mahāmatiḥ || 14 ||
[Analyze grammar]

nṛsiṃhaṃ paśyate vipraḥ suvrataḥ sumanāsutaḥ |
bālakrīḍāṃ samāsādya ramatyevaṃ dinedine || 15 ||
[Analyze grammar]

gītaiśca gāyate kṛṣṇaṃ surāgairmadhurākṣaraiḥ |
tālairlayasamāyuktaiḥ susvarairmūrcchanānvitaiḥ || 16 ||
[Analyze grammar]

suvrata uvāca |
dhyāyaṃti vedaviduṣaḥ satataṃ surāriṃ yasyāṃgamadhye sakalaṃ hi viśvam |
yogeśvaraṃ sakalapāpavināśanaṃ ca vrajāmi śaraṇaṃ madhusūdanasya || 17 ||
[Analyze grammar]

lokeṣu yo hi sakaleṣvanuvartate yo lokāśca yasminnivasaṃti sarve |
doṣairvihīnamakhilaiḥ parameśvaraṃ taṃ tasyaiva pādayugalaṃ satataṃ namāmi || 18 ||
[Analyze grammar]

nārāyaṇaṃ guṇanidhānamanaṃtavīryaṃ vedāṃtaśuddhamatayaḥ prapaṭhaṃti nityam |
saṃsārasāgaramanaṃtamagādhadurgamuttāraṇārthamakhilaṃ śaraṇaṃ prapadye || 19 ||
[Analyze grammar]

yogīṃdra mānasasarovararājahaṃsaṃ śuddhaṃ prabhāvamakhilaṃ satataṃ hi yasya |
tasyaiva pādayugalaṃ vimalaṃ viśālaṃ dīnasya me'suraripo kuru tasya rakṣām || 20 ||
[Analyze grammar]

dhyāye'khilasya bhuvanaṃ svapatiṃ ca devaṃ duḥkhāṃdhakāradalanārthamihaiva caṃdram |
lokasya pālanakṛte pariṇītadharmaṃ satyānvitaṃ sakalalokaguruṃ sureśam || 21 ||
[Analyze grammar]

gāyāmyahaṃ surasagītakatālamānaiḥ śrīraṃgamekamaniśaṃ bhuvanasya devam |
ajñānanāśakamalaṃ ca dineśatulyamānaṃdakaṃdamakhilaṃ mahimā sametam || 22 ||
[Analyze grammar]

saṃpūrṇamevamamṛtasyakalānidhānaṃ taṃ gītakauśalamananyarasaiḥ pragāye |
yuktaṃ svayogakaraṇaiḥ paramārthadṛṣṭiṃ viśvaṃ sa paśyati carācarameva nityam || 23 ||
[Analyze grammar]

paśyaṃti naiva yamihātha supāpalokāstaṃ keśavaṃ śaraṇamevamupaiti nityam || 24 ||
[Analyze grammar]

karābhyāṃ vādyamānastu tālaṃ tālasamanvitam |
gītenagāyate kṛṣṇaṃ bālakaiḥ saha modate || 25 ||
[Analyze grammar]

evaṃ krīḍārato nityaṃ bālabhāvena vai tadā |
suvrataḥ sumanāputro viṣṇudhyānaparāyaṇaḥ || 26 ||
[Analyze grammar]

krīḍamānaṃ prāha mātā suvrataṃ cārulakṣaṇam |
bhojanaṃ kuru me vatsa kṣudhā tvāṃ paripīḍayet || 27 ||
[Analyze grammar]

tāmuvāca punaḥ prājñaḥ sumanā mātaraṃ punaḥ |
mahāmṛtena tṛptosmi haridhyānarasena vai || 28 ||
[Analyze grammar]

bhojanāsanamārūḍho miṣṭamannaṃ prapaśyati |
idamannaṃ svayaṃ viṣṇurātmā hyannaṃ samāśritaḥ || 29 ||
[Analyze grammar]

ātmarūpeṇa yo viṣṇuranenānnena tṛpyatu |
kṣīrasāgarasaṃvāso yasyaiva parisaṃsthitaḥ || 30 ||
[Analyze grammar]

jalenānena puṇyena tṛptimāyātu keśavaḥ |
tāṃbūlacaṃdanairgaṃdhairebhiḥ puṣpairmanoharaiḥ || 31 ||
[Analyze grammar]

ātmasvarūpeṇa tṛptastṛptimāyātu keśavaḥ |
śayane yāti dharmātmā tadā kṛṣṇaṃ praciṃtayet || 32 ||
[Analyze grammar]

yoganidrānvitaṃ kṛṣṇaṃ tamahaṃ śaraṇaṃ gataḥ |
bhojanācchādaneṣvevamāsane śayane dvijaḥ || 33 ||
[Analyze grammar]

ciṃtayedvāsudevaṃ taṃ tasmai sarvaṃ prakalpayet |
tāruṇyaṃ prāpya dharmātmā kāmabhogānvihāya vai || 34 ||
[Analyze grammar]

sa yuktaḥ keśavadhyāne vaiḍūryaparvatottame |
yatra siddheśvaraṃ liṃgaṃ vaiṣṇavaṃ pāpanāśanam || 35 ||
[Analyze grammar]

rudramoṃkārasaṃjñaṃ ca dhyātvā caiva maheśvaram |
brahmaṇā varddhitaṃ devaṃ narmadādakṣiṇe taṭe || 36 ||
[Analyze grammar]

siddheśvaraṃ samāśritya tapobhāvaṃ vyaciṃtayat || 37 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe aiṃdre sumanopākhyāne ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: