Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
idānīṃ śrotumicchāmi hiraṇyakaśiporvadham |
narasiṃhasya māhātmyaṃ tathā pāpavināśanam || 1 ||
[Analyze grammar]

pulastya uvāca |
purā kṛtayuge rājanhiraṇyakaśipuḥ prabhuḥ |
daityānāmādipuruṣaścakāra sumahattapaḥ || 2 ||
[Analyze grammar]

daśavarṣasahasrāṇi daśavarṣaśatāni ca |
jalavāsī samabhavatsnānamaunadhṛtavrataḥ || 3 ||
[Analyze grammar]

vṛtaḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi |
brahmā prīto'bhavattasya tapasā niyamena ca || 4 ||
[Analyze grammar]

tataḥ svayaṃbhūrbhagavānsvayamāgatya tatra hi |
vimānenārkavarṇena haṃsayuktena bhāsvatā || 5 ||
[Analyze grammar]

ādityairvasubhiḥ sādhyairmarudbhirdaivataissaha |
rudrairviśvasahāyaiśca yakṣarākṣasapannagaiḥ || 6 ||
[Analyze grammar]

digbhiścaiva vidigbhiśca nadībhiḥ sāgaraistathā |
nakṣatraiśca muhūrtaiśca khacaraiśca mahāgrahaiḥ || 7 ||
[Analyze grammar]

devairbrahmarṣibhiḥ sārddhaṃ siddhaiḥ saptarṣibhistathā |
rājarṣibhiḥ puṇyakṛdbhirgaṃdharvāpsarasāṃgaṇaiḥ || 8 ||
[Analyze grammar]

carācaraguruḥ śrīmānvṛtaḥ sarvairdivaukasaiḥ |
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt || 9 ||
[Analyze grammar]

prītosmi tava bhaktasya tapasā'nena suvrata |
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi || 10 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
na devāsuragaṃdharvā na yakṣoragarākṣasāḥ |
na mānuṣāḥ piśācāśca hanyurmāṃ devasattama || 11 ||
[Analyze grammar]

ṛṣayo mānavāḥ śāpairna śapeyuḥ pitāmaha |
yadi me bhagavānprīto vara eṣa vṛto mayā || 12 ||
[Analyze grammar]

na śastreṇa na cāstreṇa giriṇā pādapena vā |
na śuṣkeṇa na cārdreṇa na syāccānyena me vadhaḥ || 13 ||
[Analyze grammar]

bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ |
salilaṃ cāṃtarikṣaṃ ca nakṣatrāṇi diśo daśa || 14 ||
[Analyze grammar]

ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ |
dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ || 15 ||
[Analyze grammar]

brahmovāca |
eṣa divyo varastāta mayā dattastavādbhutaḥ |
sarvakāmaprado vatsa prāpsyasi tvaṃ na saṃśayaḥ || 16 ||
[Analyze grammar]

evamuktvā sa bhagavānjagāmākāśameva hi |
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam || 17 ||
[Analyze grammar]

tato devāśca gaṃdharvā ṛṣibhiḥ saha cāraṇāḥ |
varapradānaṃ śrutvaivaṃ pitāmahamupasthitāḥ || 18 ||
[Analyze grammar]

devā ūcuḥ |
varapradānādbhagavanvadhiṣyati sa no'suraḥ |
tatprasādaśca bhagavanvadhopyasya viciṃtyatām || 19 ||
[Analyze grammar]

bhagavānsarvabhūtānāmādikarttā svayaṃprabhuḥ |
sraṣṭā ca havyakavyānāmavyaktaprakṛtiḥ paraḥ || 20 ||
[Analyze grammar]

sarvalokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ |
āśvāsayāmāsa tadā suśītairvacanāṃbubhiḥ || 21 ||
[Analyze grammar]

avaśyaṃ tridaśānena prāptavyaṃ tapasaḥ phalaṃ |
tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati || 22 ||
[Analyze grammar]

tacchrutvā vibudhā vākyaṃ sarve paṃkajajānanāt |
svāni sthānāni divyāni viprajagmurmudānvitāḥ || 23 ||
[Analyze grammar]

labdhamātre vare sotha prajāssarvā abādhata |
hiraṇyakaśipurdaityo varadānena garvitaḥ || 24 ||
[Analyze grammar]

āśrameṣu mahābhāgānmunīnvai śaṃsitavratān |
satyadharmaparāndāntāndharṣayāmāsa dānavaḥ || 25 ||
[Analyze grammar]

devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ |
trailokyaṃ vaśamānīya svarge vasati dānavaḥ || 26 ||
[Analyze grammar]

yadā varamadotsiktaścoditaḥ kāladharmiṇā |
yajñiyānakaroddaityānayajñīyāṃśca daivatān || 27 ||
[Analyze grammar]

tathā daityāśca sādhyāśca viśve ca vasavastathā |
rudrā devagaṇā yakṣā devadvijamaharṣayaḥ || 28 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam |
devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam || 29 ||
[Analyze grammar]

devā ūcuḥ |
nārāyaṇa mahābhāga devāstvāṃ śaraṇaṃ gatāḥ |
trāyasva jahi daityeṃdraṃ hiraṇyakaśipuṃ prabho || 30 ||
[Analyze grammar]

tvaṃ hi naḥ paramodātā tvaṃ hi naḥ paramo guruḥ |
tvaṃ hi naḥ paramo devo brahmādīnāṃ surottamaḥ || 31 ||
[Analyze grammar]

viṣṇuruvāca |
bhayaṃ tyajaddhvamamarā abhayaṃ vo dadāmyaham |
tathaiva tridivaṃ devāḥ pratipadyata māciram || 32 ||
[Analyze grammar]

enaṃ hi sagaṇaṃ daityaṃ varadānena garvitam |
avadhyamamareṃdrāṇāṃ dānaveṃdraṃ nihanmyaham || 33 ||
[Analyze grammar]

evamuktvā tu bhagavānviśvapo viṣṇuravyayaḥ |
hiraṇyakaśipusthānaṃ jagāma harirīśvaraḥ || 34 ||
[Analyze grammar]

tejasā bhāskārākāraḥ śaśīkāṃtyeva cāparaḥ |
narasya kṛtvārdhatanuṃ siṃhasyārddhatanuṃ tathā || 35 ||
[Analyze grammar]

nārasiṃhena vapuṣā pāṇiṃ saṃgṛhya pāṇinā |
tato dadarśa vistīrṇāṃ divyāṃ ramyāṃ manoramām || 36 ||
[Analyze grammar]

sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām |
vistīrṇāṃ yojanaśataṃ śatamadhyarddhamāyatām || 37 ||
[Analyze grammar]

vaihāyasīṃ kāmagamāṃ paṃcayojanamucchritām |
jarāśokakṣamāpetāṃ niṣprakampyāṃ śivāṃ sukhām || 38 ||
[Analyze grammar]

veśmāsanavatīṃ ramyāṃ jvalaṃtīmiva tejasā |
aṃtaḥsalilasaṃyuktāṃ vihitāṃ viśvakarmaṇā || 39 ||
[Analyze grammar]

divyavarṇamayairvṛkṣaiḥ phalapuṣpapradairyutām |
nīlapītāsitaśyāmaiḥ śvetairlohitakairapi || 40 ||
[Analyze grammar]

avadātaistathā gulmai raktamaṃjaridhāribhiḥ |
sitābhraghanasaṃkāśāṃ plavaṃtīṃ ca dadarśa saḥ || 41 ||
[Analyze grammar]

raśmimatī svabhāvena divyagaṃdhamanoramā |
susukhā na ca duḥkhā sā na śītā na ca gharmadā || 42 ||
[Analyze grammar]

na kṣutpipāse glāniṃ vā prāpyatāṃ prāpnuvaṃti te |
nānarūpairupakṛtā sucitraiśca subhāsvaraiḥ || 43 ||
[Analyze grammar]

aticaṃdrātisūryāti śikhikānti svayaṃprabhā |
dīpyate nākapṛṣṭhasthā bhāsayaṃtī vibhāsurā || 44 ||
[Analyze grammar]

sarve cakāśire tasyāṃ muditāścaiva mānuṣāḥ |
rasavacca prabhūtaṃ ca bhakṣyabhojyānnamuttamaṃ || 45 ||
[Analyze grammar]

puṇyagaṃdhāsrajaścāpi nityakālaphalā drumāḥ |
uṣṇe śītāni toyāni śīte coṣṇāni saṃti vai || 46 ||
[Analyze grammar]

puṣpitāgrānmahāśākhānpravālāṃkuradhāriṇaḥ |
latāvitānasaṃchannānkalpānaikṣiṣṭha sa prabhuḥ || 47 ||
[Analyze grammar]

gaṃdhavaṃti ca puṣpāṇi rasavaṃti phalāni ca |
tāni śītāni coṣṇāni tatratatra sarāṃsi ca || 48 ||
[Analyze grammar]

apaśyadbhūpatīrthāni sabhāyāṃ tasya sa prabhuḥ |
nalinaiḥ puṃḍarīkaiśca śatapatraiḥ sugaṃdhibhiḥ || 49 ||
[Analyze grammar]

raktaiḥ kuvalayaiścaiva kalhārairutpalaistathā |
nānāścaryasamopetaiḥ puṣpairanyaiśca supriyaiḥ || 50 ||
[Analyze grammar]

kāraṃḍavaiścakravākaiḥ sārasaiḥ kurarairapi |
vimalasphaṭikābhāni pāṃḍuracchadanairdvijaiḥ || 51 ||
[Analyze grammar]

bahuhaṃsopagītāni sārasānāṃ rutāni ca |
gaṃdhayuktā latāstatra puṣpamaṃjaridhāriṇīḥ || 52 ||
[Analyze grammar]

dṛṣṭavānbhagavānhṛṣṭaḥ khadirānvetasārjunān |
cūtānimbānāgavṛkṣāḥ kadaṃbā bakulā dhavāḥ || 53 ||
[Analyze grammar]

priyaṃgavaḥ pāṭalākhyāḥ śālmalyassa haridravāḥ |
śālāstālāstamālāśca caṃpakāśca manoramāḥ || 54 ||
[Analyze grammar]

tathaivānye vyarājaṃta sabhāyāṃ puṣpitā drumāḥ |
elāka kubhakaṃkola lavalī karṇapūrakāḥ || 55 ||
[Analyze grammar]

madhukāḥ kovidārāśca bahutālasamucchrayāḥ |
aṃjanāśokaparṇāsā bahavaścitrakā drumāḥ || 56 ||
[Analyze grammar]

varuṇāśca palāśāścā panasāssaha caṃdanaiḥ |
nīlāssumanasaścaiva nīpāścāśvatthatiṃdukāḥ || 57 ||
[Analyze grammar]

pārijātāśca taravo mallikā bhadradāravaḥ |
aṭarūṣāḥ pīlūkāśca tathā caivailavālukāḥ || 58 ||
[Analyze grammar]

maṃdārakāḥ kuravakā punnāgāḥ kuṭajāstathā |
raktāḥ kuravakāścaiva nīlāścāgarubhiḥ saha || 59 ||
[Analyze grammar]

kiṃśukāścaiva bhavyāśca dāḍimā bījapūrakāḥ |
kāleyakā dukūlāśca hiṃgavastailavarttikāḥ || 60 ||
[Analyze grammar]

kharjūrā nālikerāśca harītaka madhūkakāḥ |
saptaparṇāśca bilvāśca sayāvāśca śarāvatāḥ || 61 ||
[Analyze grammar]

asanāśca tamālāśca nānāgulmasamāvṛtāḥ |
latāśca vividhākārāḥ puṣpapatraphalopagāḥ || 62 ||
[Analyze grammar]

ete cānye ca bahavastatra kānanajā drumāḥ |
nānāpuṣpaphalopetā vyarājaṃta samaṃtataḥ || 63 ||
[Analyze grammar]

cakorāḥ śatapatrāśca mattakokilaśārikāḥ |
puṣpitānpuṣpitāgrāṃśca saṃpataṃti mahādrumān || 64 ||
[Analyze grammar]

raktapītāruṇāstatra pādapāgragatāḥ khagāḥ |
parasparamavaikṣaṃta prahṛṣṭā jīvajīvikāḥ || 65 ||
[Analyze grammar]

tasyāṃ sabhāyāṃ daityeṃdro hiraṇyakaśipustadā |
āsīna āsane citre daśanalve pramāṇataḥ || 66 ||
[Analyze grammar]

divākaranibhe divye divyāstaraṇasaṃstṛte |
hiraṇyakaśipurdaitya āste jvalitakuṃḍalaḥ || 67 ||
[Analyze grammar]

upacerurmahādaityā hiraṇyakaśipuṃ tadā |
divyatālāni gītāni jagurgaṃdharvasattamāḥ || 68 ||
[Analyze grammar]

viśvācī sahajanyā ca pramloceti ca pūjitā |
divyātha saurabheyī ca samīcī puṃjikasthalā || 69 ||
[Analyze grammar]

miśrakeśī ca raṃbhā ca citrabhā śrutivibhramā |
cārunetrā ghṛtācī ca menakā corvaśī tathā || 70 ||
[Analyze grammar]

etāssahasraśaścānyā nṛtyagītaviśāradāḥ |
upātiṣṭhaṃta rājānaṃ hiraṇyakaśipuṃ prabhum || 71 ||
[Analyze grammar]

upāsate diteḥ putrāḥ sarve labdhavarāstathā |
balirvirocanastatra narakaḥ pṛthivīsutaḥ || 72 ||
[Analyze grammar]

prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ |
surahantā duḥkhakartā samanāssumatistathā || 73 ||
[Analyze grammar]

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharastathā |
viśvarūpasvarūpaśca viśvakāyo mahābalaḥ || 74 ||
[Analyze grammar]

daśagrīvaśca vālī ca meghavāsā mahāsuraḥ |
ghaṭābho viṭarūpaśca jvalanaśceṃdratāpanaḥ || 75 ||
[Analyze grammar]

daityadānavasaṃghāste sarve jvalitakuṃḍalāḥ |
sragviṇo varmiṇaḥ sarve sarve ca caritavratāḥ || 76 ||
[Analyze grammar]

sarve labdhavarāḥ śūrāssarve vihitamṛtyavaḥ |
ete cānye ca bahavo hiraṇyakaśipuṃ prabhum || 77 ||
[Analyze grammar]

upāsate mahātmānaṃ sarve divyaparicchadāḥ |
vimānairvividhākārairbhrājamānairivāgnibhiḥ || 78 ||
[Analyze grammar]

mahendravapuṣaḥ sarve vicitrāṃgadabāhavaḥ |
bhūṣitāṃgā diteḥ putrāstamupāsata sarvataḥ || 79 ||
[Analyze grammar]

aiśvaryaṃ daityasiṃhasya yathā tasya mahātmanaḥ |
na śrutaṃ naiva dṛṣṭaṃ ca kasyāpi bhuvanatraye || 80 ||
[Analyze grammar]

rajatakanakacitravedikāyāṃ parikṛtaratnavicitravīthikāyām |
sa dadarśa mṛgādhipaḥ sabhāyāṃ surucira jālagavākṣaśobhitāyām || 81 ||
[Analyze grammar]

kanakavalayahārabhūṣitāṃgaṃ dititanayaṃ sa mṛgādhipo dadarśa |
divasakarakaraprabhaṃ jvalaṃtaṃ ditijasahasraśatairniṣevyamāṇam || 82 ||
[Analyze grammar]

tato dṛṣṭvā mahābhāgaṃ kālacakramivāgatam |
nārasiṃhavapuśchannaṃ bhasmacchannamivānalam || 83 ||
[Analyze grammar]

hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān |
divyena vapuṣā siṃhamapaśyaddevamāgatam || 84 ||
[Analyze grammar]

taṃ dṛṣṭvā rukmaśailābhamapūrvāṃ tanumāśritam |
vismitā dānavāḥ sarve hiraṇyakaśipuśca saḥ || 85 ||
[Analyze grammar]

prahlāda uvāca |
mahārāja mahābāho daityānāmādisaṃbhava |
na śrutaṃ naiva me dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ || 86 ||
[Analyze grammar]

avyaktaṃ paramaṃ divyaṃ kimidaṃ rūpamāgatam |
daityāṃtakaraṇaṃ ghoraṃ śaṃsatīva mano mama || 87 ||
[Analyze grammar]

asya devāḥ śarīrasthāḥ sāgarāḥ saritastathā |
himavānpāriyātraśca ye cānye kulaparvatāḥ || 88 ||
[Analyze grammar]

caṃdramāssahanakṣatrairādityā raśmibhiḥ saha |
dhanado varuṇaścaiva yamaḥ śakraḥ śacīpatiḥ || 89 ||
[Analyze grammar]

maruto devagaṃdharvā ṛṣayaśca tapodhanāḥ |
nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ || 90 ||
[Analyze grammar]

brahmā devāḥ paśupatirlalāṭasthā bhramaṃti hi |
sthāvarāṇi ca sarvāṇi jaṃgamāni tathaiva ca || 91 ||
[Analyze grammar]

bhavāṃśca sahitosmābhiḥ sarvairdaityagaṇairvṛtaḥ |
vimānaśatasaṃkīrṇā sarvā yā bhavataḥ sabhā || 92 ||
[Analyze grammar]

sarvaṃ tribhuvanaṃ rājanlokadharmaśca śāśvataḥ |
dṛśyate narasiṃhesmiṃstathedaṃ nikhilaṃ jagat || 93 ||
[Analyze grammar]

prajāpatiścātra manurmahātmā grahāśca yogāśca mahī nabhaśca |
utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca || 94 ||
[Analyze grammar]

sanatkumāraśca mahānubhāvo viśve ca devā ṝṣayaśca sarve |
krodhaśca kāmaśca tathaiva harṣo darpaśca mohaḥ pitaraśca sarve || 95 ||
[Analyze grammar]

prahlādasya vacaḥ śrutvā hiraṇyakaśipuḥ prabhuḥ |
uvāca dānavānsarvāngaṇāṃśca sagaṇādhipaḥ || 96 ||
[Analyze grammar]

mṛgeṃdro gṛhyatāmeṣa apūrvāṃ tanumāsthitaḥ |
yadi vā saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ || 97 ||
[Analyze grammar]

te dānavagaṇāssarve mṛgeṃdraṃ bhīmavikramam |
parikṣipaṃto muditāstrāsayāmāsurojasā || 98 ||
[Analyze grammar]

siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ |
babhaṃja tāṃ sabhāṃ sarvāṃ vyāditāsya ivāṃtakaḥ || 99 ||
[Analyze grammar]

sabhāyāṃ bhajyamānāyāṃ hiraṇyakaśipuḥ svayam |
cikṣepāstrāṇi siṃhasya roṣavyākulalocanaḥ || 100 ||
[Analyze grammar]

sarvāstrāṇāmatha śreṣṭhaṃ daṃḍamastraṃ sudāruṇam |
kālacakraṃ tathā ghoraṃ viṣṇucakraṃ tathāparaṃ || 101 ||
[Analyze grammar]

paitāmahaṃ mahātyugraṃ trailokyanirmitaṃ mahat |
vicitrāmaśaniṃ caiva śuṣkādraṃ cāśanidvayam || 102 ||
[Analyze grammar]

raudraṃ tathograśūlaṃ ca kaṃkālaṃ musalaṃ tathā |
astraṃ brahmaśiraścaiva brāhmamastraṃ tathaiva ca || 103 ||
[Analyze grammar]

nārāyaṇāstramaiṃdraṃ ca āgneyaṃ śaiśiraṃ tathā |
vāyavyaṃ mathanaṃ caiva kapālamatha kiṃkaram || 104 ||
[Analyze grammar]

tathā pratihatāṃ śaktiṃ krauṃcamastraṃ tathaiva ca |
mohanaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane || 105 ||
[Analyze grammar]

kaṃpanaṃ śātanaṃ caiva mahāstraṃ caiva rodhanam |
kālamudgaramakṣobhyaṃ tāpanaṃ ca mahābalam || 106 ||
[Analyze grammar]

saṃvartanaṃ mohanaṃ ca tathā māyādharaṃ varam |
gāndharvamastraṃ dayitamasiratnaṃ ca naṃdakam || 107 ||
[Analyze grammar]

prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam |
astraṃ pāśupataṃ caiva yasyā pratihatā gatiḥ || 108 ||
[Analyze grammar]

etānyastrāṇi divyāni hiraṇyakaśipustadā |
asṛjannarasiṃhasya dīptasyāgnerivāhutim || 109 ||
[Analyze grammar]

astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ |
vivasvāngharmasamaye himavaṃtamivāṃśubhiḥ || 110 ||
[Analyze grammar]

sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ |
kṣaṇenāplāvayatsarvaṃ mainākamiva sāgaraḥ || 111 ||
[Analyze grammar]

prāsaiḥ pāśaiśca khaḍgaiśca gadābhirmusalaistathā |
vajrairaśanibhiścaiva bahuśākhairmahādrumaiḥ || 112 ||
[Analyze grammar]

mudgaraiḥ kūṭapāśaiśca śilolūkhalaparvataiḥ |
śataghnībhiśca dīptābhirdaṃḍairapi sudāruṇaiḥ || 113 ||
[Analyze grammar]

te dānavāḥ pāśagṛhītahastā maheṃdratulyāśanitulya vegāḥ |
samaṃtatobhyudyatabāhukāyāḥ sthitāḥ saśīrṣā iva nāgapotāḥ || 114 ||
[Analyze grammar]

suvarṇamālākulabhūṣitāṃgāḥ sutīkṣṇadaṃṣṭrākulavaktragartāḥ |
sphuratprabhāste ca saśṛṃgadehāścīnāṃśukā bhāṃti yathaiva haṃsāḥ || 115 ||
[Analyze grammar]

sosṛjaddānavo māyāmagniṃ vāyuṃ samīritam |
tamiṃdrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ || 116 ||
[Analyze grammar]

mahatā toyavarṣeṇa śamayamāsa pāvakam |
tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ || 117 ||
[Analyze grammar]

asṛjadghorasaṃkāśaṃ tamastīvraṃ samaṃtataḥ |
tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca || 118 ||
[Analyze grammar]

svatejasā parivṛto divākara ivodgataḥ |
triśikhāṃ bhrukuṭīmasya dadṛśurdānavā raṇe || 119 ||
[Analyze grammar]

lalāṭasthāṃ trikūṭasthāṃ gaṃgāṃ tripathagāmiva |
tataḥ sarvāsu māyāsu hatāsu ditinaṃdanāḥ || 120 ||
[Analyze grammar]

hiraṇyakaśipuṃ daityā viṣaṇṇāśśaraṇaṃ yayuḥ |
tataḥ prajvalitaḥ krodhātpradahanniva tejasā || 121 ||
[Analyze grammar]

tasminkruddhe tu daityeṃdre tamobhūtamabhūjjagat |
āvahaḥ pravahaścaiva vivahotha samīraṇaḥ || 122 ||
[Analyze grammar]

parāvahassaṃvahaśca udvahaśca mahābalaḥ |
tathā parivahaḥ śrīmānutpātabhayaśaṃsinaḥ || 123 ||
[Analyze grammar]

ityevaṃ kṣubhitāḥ sapta maruto gaganecarāḥ |
ye grahāssarvalokasya kṣaye prādurbhavaṃti hi || 124 ||
[Analyze grammar]

te sarve gagane hṛṣṭāvyacaraṃśca yathāsukham |
ayogataścāpyacaradyogaṃ niśi niśācaraḥ || 125 ||
[Analyze grammar]

sagrahaḥ saha nakṣatraistārāpatirariṃdama |
vivarṇatāṃ ca bhagavāngato divi divākaraḥ || 126 ||
[Analyze grammar]

kṛṣṇaḥ kabaṃdhaśca tadā lakṣyate sumahāndivi |
asṛjaccāsitāṃ sūryo dhūmavattāṃ vibhāvasuḥ || 127 ||
[Analyze grammar]

gaganasthaśca bhagavānabhīkṣṇaṃ pariviṣyate |
saptadhūmanibhā ghorāḥ sūryādi visamutthitāḥ || 128 ||
[Analyze grammar]

somasya gaganasthasya grahāstiṣṭhaṃti śṛṃṅgagāḥ |
vāme ca dakṣiṇe caiva sthitau śukrabṛhaspatī || 129 ||
[Analyze grammar]

śanaiścaro lohitāṃgo lohitāṃgasamadyutiḥ |
samaṃ samadhirohaṃta sarve vai gaganecarāḥ || 130 ||
[Analyze grammar]

śṛṃgāṇi śanakairghorā yugāṃtā varttana grahāḥ |
caṃdramāśca sanakṣatro grahaiḥ saha tamonudaḥ || 131 ||
[Analyze grammar]

carācaravināśāya rohiṇīṃ nābhyanaṃdata |
gṛhīto rāhuṇā candra ulkābhirabhihanyate || 132 ||
[Analyze grammar]

ulkāḥ prajvalitāścaṃdre vyacaraṃta yathāsukham |
devānāmadhipo devaḥ sopyavarṣata śoṇitam || 133 ||
[Analyze grammar]

apatadgaganādulkā vidyudrūpā mahāsvanā |
akāle ca drumāssarve puṣpyaṃti ca phalaṃti ca || 134 ||
[Analyze grammar]

latāśca saphalāḥ sarvā yā āhurdaityanāśikāḥ |
phale phalānyajāyaṃta puṣpe puṣpaṃ tathaiva ca || 135 ||
[Analyze grammar]

unmīlaṃti nimīlaṃti hasaṃti prarudaṃti ca |
vikrośaṃti ca gaṃbhīraṃ dhūmāyaṃte jvalaṃti ca || 136 ||
[Analyze grammar]

pratimāssarvadevānāṃ kathayaṃtyo mahadbhayam |
āraṇyaiḥ saha saṃsṛṣṭā grāmyāśca mṛgapakṣiṇaḥ || 137 ||
[Analyze grammar]

cukruśurbhairavaṃ tatra mṛgayuddha upasthite |
nadyaśca pratikūlāni vahaṃti kaluṣodakāḥ || 138 ||
[Analyze grammar]

na prākāśaṃta ca diśo raktareṇusamākulāḥ |
vānaspatyā na pūjyaṃte pūjanārhāḥ kathaṃcana || 139 ||
[Analyze grammar]

vāyuvegena hanyaṃte bhajyaṃte praṇamaṃti ca |
tathā ca sarvabhūtānāṃ chāyā na parivarttate || 140 ||
[Analyze grammar]

apareṇa gate sūrye salokānāṃ yugakṣaye |
tadā hiraṇyakaśipordaityasyopariveśmanaḥ || 141 ||
[Analyze grammar]

bhāṃḍāgārāyudhāgāre niviṣṭamabhavanmadhu |
asurāṇāṃ vināśāya surāṇāṃ vijayāya ca || 142 ||
[Analyze grammar]

dṛśyaṃte vividhotpātā ghorāghoranidarśanāḥ |
ete cānye ca bahavo ghorarūpāḥ samutthitāḥ || 143 ||
[Analyze grammar]

daityeṃdrasya vināśāya dṛśyaṃte raṇaśaṃsinaḥ |
medinyāṃ kaṃpamānāyāṃ daityeṃdreṇa mahātmanaḥ || 144 ||
[Analyze grammar]

mahīdharā nāgagaṇā nipeturamitaujasaḥ |
viṣajvālākulairvaktrairvimuṃcaṃto hutāśanam || 145 ||
[Analyze grammar]

catuḥśīrṣāḥ paṃcaśīrṣāḥ saptaśīrṣāśca pannagāḥ |
vāsukistakṣakaścaiva karkoṭakadhanaṃjayau || 146 ||
[Analyze grammar]

elāmukhaḥ kāliyaśca mahāpadmaśca vīryavān |
sahasraśīrṣaśśuddhāṃgo hematāladhvajaḥ prabhuḥ || 147 ||
[Analyze grammar]

śeṣonaṃto mahānāgo hyaprakaṃpyaśca kaṃpitāḥ |
dīpyaṃteṃtarjalasthāni pṛthivīvivarāṇi vai || 148 ||
[Analyze grammar]

saptadaityeṃdrakopena kaṃpitāni samaṃtataḥ |
nānātejodharāścāpi pātālatalacāriṇaḥ || 149 ||
[Analyze grammar]

pātāle sahasā kṣubdhe duṣprakaṃpyāḥ prakaṃpitāḥ |
hiraṇyakaśipurdaityastadā saṃspṛṣṭavānmahīm || 150 ||
[Analyze grammar]

saṃdaṣṭauṣṭhapuṭaḥ kruddho varāha iva pūrvajaḥ |
gaṃgā bhāgīrathī caiva kauśikī sarayūrapi || 151 ||
[Analyze grammar]

yamunā cātha kāverī kṛṣṇaveṇī ca nimnagā |
tuṃgabhadrā mahāvegā nadī godāvarī tathā || 152 ||
[Analyze grammar]

carmaṇvatī ca siṃdhuśca tathā nadanadīpatiḥ |
melakaprabhavaścaiva śoṇo maṇinibhodakaḥ || 153 ||
[Analyze grammar]

narmadā ca śubhasrotāstathā vetravatī nadī |
gomatī gokulākīrṇā tathā pūrvā sarasvatī || 154 ||
[Analyze grammar]

mahākālamahīcaiva tamasā puṣpavāhinī |
jaṃbūdvīpaṃ ratnavacca sarvaratnopaśobhitam || 155 ||
[Analyze grammar]

suvarṇapuṭakaṃ caiva suvarṇākaramaṃḍitam |
mahānadaśca lauhityaśśailaḥ kāṃcanaśobhitaḥ || 156 ||
[Analyze grammar]

pattanaṃ kośakārāṇāṃ kaśaṃ ca rajatākaram |
magadhāśca mahāgrāmāḥ puṇḍrā ugrāstathaiva ca || 157 ||
[Analyze grammar]

srughnā mallā videhāśca mālavāḥ kāśi kosalāḥ |
bhavanaṃ vainateyasya daityeṃdreṇābhikaṃpitam || 158 ||
[Analyze grammar]

kailāsaśikharākāraṃ yatkṛtaṃ viśvakarmaṇā |
ratnatoyo mahābhīmo lauhityo nāma sāgaraḥ || 159 ||
[Analyze grammar]

udayaśca mahāśaila ucchritaḥ śatayojanam |
savarṇavedikaḥ śrīmānmeghapaṃktiniṣevitaḥ || 160 ||
[Analyze grammar]

bhrājamānorkasadṛśairjātarūpamayairdrumaiḥ |
sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ || 161 ||
[Analyze grammar]

ayomukhaśca vikhyātaḥ sarvato dhātumaṃḍitaḥ |
tamālavanagaṃdhaśca parvato malayaḥ śubhaḥ || 162 ||
[Analyze grammar]

surāṣṭrāśca sabāhlīkāśśūdrābhīrāstathaiva ca |
bhojāḥ pāṃḍyāśca vaṃgāśca kaliṃgāstāmraliptakāḥ || 163 ||
[Analyze grammar]

tathaiva pauṃḍrāḥ śubhrāśca vāmacūḍāssakeralāḥ |
kṣobhitāstena daityena devāścāpsarasāṃ gaṇāḥ || 164 ||
[Analyze grammar]

agastyabhavanaṃ caiva yadagastyakṛtaṃ purā |
siddhacāraṇasaṃghaiśca viprakīrṇaṃ manoharam || 165 ||
[Analyze grammar]

vicitranānāvihagaṃ sapuṣpitamahādrumam |
jātarūpamayaiḥ śṛṃgairapsarogaṇasevitam || 166 ||
[Analyze grammar]

giriḥ puṣpitakaścaiva lakṣmīvānpriyadarśanaḥ |
utthitaḥ sāgaraṃ bhitvā viśrāmaścaṃdrasūryayoḥ || 167 ||
[Analyze grammar]

rarāja sa mahāśṛṃgairgaganaṃ vilikhanniva |
caṃdrasūryāṃśusaṃkāśaiḥ sāgarāṃbusamāvṛtaiḥ || 168 ||
[Analyze grammar]

vidyuttvānparvataḥ śrīmānāyataḥ śatayojanam |
vidyutāṃ yatra saṃpātā nipātyaṃte nagottame || 169 ||
[Analyze grammar]

ṛṣabhaḥ parvataścaiva śrīmānṛṣabhasaṃsthitaḥ |
kuṃjaraḥ parvataḥ śrīmānagastyasya gṛhaṃ śubham || 170 ||
[Analyze grammar]

vimalākhyā ca durddharṣā sarpāṇāṃ mālatī purī |
tathā bhogavatī cāpi daityeṃdreṇābhikaṃpitā || 171 ||
[Analyze grammar]

mahāsenagiriścaiva pāriyātraśca parvataḥ |
cakravāṃśca giriśreṣṭho vārāhaścaiva parvataḥ || 172 ||
[Analyze grammar]

prāgjyotiṣapuraṃ cāpi jātarūpamayaṃ śubham |
yasminnuvāsa duṣṭātmā narako nāma dānavaḥ || 173 ||
[Analyze grammar]

meghaśca parvataśreṣṭho meghagaṃbhīranissvanaḥ |
ṣaṣṭistatra sahasrāṇi parvatānāṃ viśāṃpate || 174 ||
[Analyze grammar]

taruṇādityasaṃkāśo meruścaiva mahāngiriḥ |
yakṣarākṣasagaṃdharvairnityaṃ sevitakaṃdaraḥ || 175 ||
[Analyze grammar]

hemagarbho mahāsenastathā meghasakho giriḥ |
kailāsaścaiva śaileṃdro dānaveṃdreṇa kaṃpitaḥ || 176 ||
[Analyze grammar]

hemapuṣkarasañchannaṃ tena vaikhānasaṃ saraḥ |
kaṃpitaṃ mānasaṃ caiva haṃsakāraṃḍavākulam || 177 ||
[Analyze grammar]

triśṛṃgaḥ parvataśreṣṭhaḥ kumārī ca saridvarā |
tuṣāracayasaṃcchanno maṃdaraścāpi parvataḥ || 178 ||
[Analyze grammar]

uśīrabījaśca girirbhadraprasthastathādrirāṭ |
prajāpatigiriścaiva tathā puṣkaraparvataḥ || 179 ||
[Analyze grammar]

devābhaḥ parvataścaiva tathā vai vālukāgiriḥ |
krauṃcaḥ saptarṣiśailaśca dhūmravarṇaśca parvataḥ || 180 ||
[Analyze grammar]

ete cānye ca girayo deśā janapadāstathā |
nadyaḥ sasāgarāḥ sarvāḥ dānavenābhikaṃpitāḥ || 181 ||
[Analyze grammar]

kapilaśca mahīputro vyāghravāṃśca prakaṃpitaḥ |
khecarāśca niśāputrāḥ pātālatalavāsinaḥ || 182 ||
[Analyze grammar]

gaṇastathāparo raudro meghanāmāṃkuśāyudhaḥ |
ūrddhvago bhīmavegaśca sarva etebhikaṃpitāḥ || 183 ||
[Analyze grammar]

gadī śūlī karālaśca hiraṇyakaśipustathā |
jīmūtaghananirghoṣo jīmūta iva vegavān || 184 ||
[Analyze grammar]

devārirditijo dṛpto nṛsiṃhaṃ samupādravat |
sa tu tena tatastīkṣṇairmṛgeṃdreṇa mahānakhaiḥ || 185 ||
[Analyze grammar]

tadoṃkārasahāyena vidārya nihato yudhi |
mahī ca kālaśca śaśīnabhaśca grahāssa sūryāśca diśaśca sarvāḥ || 186 ||
[Analyze grammar]

nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt |
tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ || 187 ||
[Analyze grammar]

tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam |
yattvayā vidhṛtaṃ deva nārasiṃhamidaṃ vapuḥ || 188 ||
[Analyze grammar]

etadevārcayiṣyaṃti parāparavido janāḥ |
brahmovāca |
bhavānbrahmā ca rudraśca maheṃdro devasattamaḥ || 189 ||
[Analyze grammar]

bhavānkarttā vikarttā ca lokānāṃ prabhavo'vyayaḥ |
parāṃ ca siddhiṃ ca paraṃ ca satvaṃ paraṃ rahasyaṃ paramaṃ haviśca || 190 ||
[Analyze grammar]

paraṃ ca dharmaṃ paramaṃ yaśaśca tvāmāhuragryaṃ paramaṃ purāṇam |
paraṃ ca satyaṃ paramaṃ tapaśca paraṃ pavitraṃ paramaṃ ca mārgaṃ || 191 ||
[Analyze grammar]

paraṃ ca yajñaṃ paramaṃ ca hotraṃ tvāmāhuragyraṃ paramaṃ purāṇam |
paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm || 192 ||
[Analyze grammar]

paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragyraṃ paramaṃ purāṇam |
evamuktvā tu bhagavānsarvalokapitāmahaḥ || 193 ||
[Analyze grammar]

stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ |
tato nadatsu tūryeṣu nṛtyaṃtīṣvapsaraḥsu ca || 194 ||
[Analyze grammar]

kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ |
nārasiṃhaṃ vapurdevaḥ sthāpayitvā sudīptimān || 195 ||
[Analyze grammar]

paurāṇaṃ rūpamāsthāya prayayau garaḍadhvajaḥ |
aṣṭacakreṇa yānena bhūtiyuktena bhāsvatā || 196 ||
[Analyze grammar]

avyaktaprakṛtirdevaḥ svasthānaṃ gatavānprabhuḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 45

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: