Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śarva uvāca |
śarīre mama tanvaṃgi site bhāsyasitadyutiḥ |
bhujaṃgī vā sitā śubhre saṃśliṣṭā caṃdanetarau || 1 ||
[Analyze grammar]

caṃdrātapena saṃpṛktā rudhirāmbarasaṃvṛtā |
rajanī vā site pakṣe dṛṣṭidoṣaṃ dadāsi me || 2 ||
[Analyze grammar]

ityuktā girijā tena muktakaṃṭhā pinākinam |
uvāca koparaktākṣī bhrukuṭī vikṛtānanā || 3 ||
[Analyze grammar]

devyuvāca |
svakṛtena janaḥ sarvo jāḍyena paribhūyate |
avaśyamarthī prāpnoti khaṃḍanaṃ śaśimaṃḍana || 4 ||
[Analyze grammar]

tapobhirdīrghacaritairyā tvāṃ prārthitavatyahaṃ |
tasyā meni yatastveṣa hyavamānaḥ pade pade || 5 ||
[Analyze grammar]

naivāsmi kuṭilā śarva viṣamā na ca dhūrjaṭe |
saviṣastvaṃ jagatkhyāto vyaktadoṣākarāśrayaḥ || 6 ||
[Analyze grammar]

tvaṃ hi muṣṇāsi daśanānnetrahaṃtā bhagasya ca |
ādityastvāṃ vijānāti bhagavāndvādaśātmakaḥ || 7 ||
[Analyze grammar]

mūrdhni śūlaṃ janayasi svairdoṣairmāmadhikṣipan |
yastvaṃ māmātthakṛṣṇeti mahākālosi viśrutaḥ || 8 ||
[Analyze grammar]

yāsyāmyahaṃ parityaktumātmānaṃ tapasā girim |
jīvaṃtyā na mayā kṛtyaṃ dhūrtena paribhūtayā || 9 ||
[Analyze grammar]

kāpālikena kṣudreṇa śmaśāne nityavāsinā |
bhūtyā vilipta svāṃgena mātṛmadhyastha cāriṇā || 10 ||
[Analyze grammar]

niśamya tasyā vacanaṃ kopatīkṣṇākṣaraṃ haraḥ |
uvācāniṣṭasaṃbhrāṃtaḥ pracaleneṃdumaulinā || 11 ||
[Analyze grammar]

śarva uvāca |
agātmajāsi girije nāhaṃ niṃdāparastava |
cāṭūktibudhyā tu mayā kṛta unmādasaṃśrayaḥ || 12 ||
[Analyze grammar]

vikalpaḥ svasthacitte tu girije na mama kramāt |
yadyevaṃ kupitā bhīru tattavāhaṃ na vai punaḥ || 13 ||
[Analyze grammar]

narmavādī bhaviṣyāmi jahi kopaṃ śucismite |
śirasā praṇatenaiṣa racitaste mayāṃjali || 14 ||
[Analyze grammar]

ni hīno hyapamānena niṃdite naiti vikriyām |
asatāṃ tu satāṃ na syānmarmaspṛṣṭo naraḥ kila || 15 ||
[Analyze grammar]

anekaiścāṭubhirdevī devena pratibodhitā |
kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā || 16 ||
[Analyze grammar]

avaṣṭabdhamathācchidya vāsaḥ śaṃkarapāṇinā |
viparyastālakāvegādgantumaicchacca śailajā || 17 ||
[Analyze grammar]

tasyā vrajaṃtyāḥ kopena punarāha purāṃtakaḥ |
satyaṃ sarvairavayavaistanoṣi sadṛśāṃ pituḥ || 18 ||
[Analyze grammar]

himācalasya śṛṃgasthameva jālākulaṃ manaḥ |
tathā duravagāhyebhyo gahano hi tavāśayaḥ || 19 ||
[Analyze grammar]

kāṭhinyamaśmasārebhyo vanebhyo bahulāṃ gatā |
kuṭilatvaṃ nimnagābhyo duḥsevyatvaṃ himādapi || 20 ||
[Analyze grammar]

saṃkrāṃtaṃ sarvamevaitattanvaṃgi himabhūdharāt |
ityuktā sā punaḥ prāha giriśaṃ śailakanyakā || 21 ||
[Analyze grammar]

kopakaṃpitamūrddhā sā prasphuraddaśanacchadā |
umovāca |
syātsarvaṃ doṣadānena niṃdāyāṃ guṇino balāt || 22 ||
[Analyze grammar]

tavāpi duṣṭasaṃparkātsaṃkrāṃtaṃ sarvameva hi |
vyālebhyonekajihvatvaṃ bhasmano'snehavṛttitā || 23 ||
[Analyze grammar]

hṛtkāluṣyaṃ śaśāṃkotthaṃ durbādhatvaṃ viṣādapi |
kiṃ cātra bahunoktena alaṃ vācāṃ śrameṇa te || 24 ||
[Analyze grammar]

śmaśānavāsānnirbhīstvaṃ nagnatvāttavanatrapā |
nirghṛṇatvaṃ kapālitvāddayā te vigatā ciram || 25 ||
[Analyze grammar]

ityuktvā maṃdirāttasmānnirjagāma himādrijā |
tasyāṃ vrajaṃtyāṃ deveśyāṃ gaṇaiḥ kilakilākṛtā || 26 ||
[Analyze grammar]

kva mātargacchasītyuktvā rudadbhirdhāvitaṃ punaḥ |
viṣṭabhya caraṇau devyā vīrako bāṣpagadgadaḥ || 27 ||
[Analyze grammar]

provāca mātaḥ kinnvetatkva yāsi kupitāturā |
ahaṃ tvāmanuyāsyāmi vrajaṃtīṃ snehavarjitām || 28 ||
[Analyze grammar]

nocetpatiṣye śikharādgirerasya tvayojjhitaḥ |
unnamyavadanaṃ devī dakṣiṇena tu pāṇinā || 29 ||
[Analyze grammar]

uvāca vīrakaṃ mātā tvaṃ śokaṃ putra mā kṛthāḥ |
śailāgrātpatituṃ naiva na ca gaṃtuṃ mayā saha || 30 ||
[Analyze grammar]

yuktaṃ te putra gacchāmi yena kāryeṇa tacchṛṇu |
kṛṣṇetyuktā hareṇāhaṃ staṃbhitāsmyavamānitā || 31 ||
[Analyze grammar]

sāhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām |
eṣa strīlaṃpaṭo devo yātāyāṃ mayyanaṃtaram || 32 ||
[Analyze grammar]

dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣaṇam |
yathā na kācitpraviśedyoṣittatra harāṃtikam || 33 ||
[Analyze grammar]

dṛṣṭvā parastriyaṃ cāpi vadethā mama putraka |
śīghrameva kariṣyāmi yathāyuktamanaṃtaram || 34 ||
[Analyze grammar]

evamastviti deveśīṃ vīrakovāca sāṃpratam |
māturājñāmṛtāhāra plāvitāṃgo gatajvaraḥ || 35 ||
[Analyze grammar]

jagāma rakṣāṃ sa draṣṭuṃ praṇipatya tu mātaram |
devī cāpaśyadāyāṃtīṃ sakhīṃ māturvibhūṣitām || 36 ||
[Analyze grammar]

kusumāmohinīṃ nāma tasya śailasya devatām |
sāpi dṛṣṭvā girisutāṃ snehaviklavamānasā || 37 ||
[Analyze grammar]

kva putri gacchasītyuccairāligyovāca devatā |
sā tasyāḥ sarvamācakhyau śaṃkarātkopakāraṇam || 38 ||
[Analyze grammar]

punaścovācagirijā devatāṃ mātṛsaṃmitām |
umovāca |
nityaṃ śailādhirājasya devatātvamaniṃdite || 39 ||
[Analyze grammar]

sarvataḥ sannidhānaṃ te manasātīva vatsalā |
atastu te pravakṣyāmi yadvidheyaṃ tvayāṃbike || 40 ||
[Analyze grammar]

anyastrīsaṃpraveśastu tvayā rakṣyaḥ prayatnataḥ |
sarahasye prayatnena niṣevyaḥ satataṃ girau || 41 ||
[Analyze grammar]

pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe |
tatohaṃ saṃvidhāsyāmi yatkṣamaṃ tadanaṃtaram || 42 ||
[Analyze grammar]

ityuktā tāṃ tathetyukttvā jagāma sā giriṃ śubhā |
umāpi piturudyānaṃ jagāmādrisutādbhutam || 43 ||
[Analyze grammar]

aṃtarikṣaṃ samāviśya meghamālāvilaprabham |
bhūṣaṇāni tato nyasya vṛkṣavalkaladhāriṇī || 44 ||
[Analyze grammar]

grīṣme paṃcāgnisaṃtaptā varṣāsu ca jaloṣitā |
vanyāhārā nirāhārā śuṣkasthaṃḍilaśāyinī || 45 ||
[Analyze grammar]

evaṃ sādhayatī tatra tapaḥ sā ca vyavasthitā |
jñātvā gatāṃ girisutāṃ daityastatrāṃtare balī || 46 ||
[Analyze grammar]

aṃdhakasya suto hṛṣṭaḥ piturvadhamanusmaran |
devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ || 47 ||
[Analyze grammar]

āḍirnāmāṃtaraprekṣīsatataṃcaṃdramaulinaḥ |
ājagāmāmararipuḥ puraṃ tripuraghātinaḥ || 48 ||
[Analyze grammar]

sa tatrāgatya dadṛśe vīrakaṃ dvāryavasthitam |
viciṃtya sopi ca varaṃ dattaṃ kamalayoninā || 49 ||
[Analyze grammar]

hate kilāṃdhake daitye giriśenāsuradviṣā |
āḍiścakāra vipulaṃ tapaḥ paramadāruṇam || 50 ||
[Analyze grammar]

samāgatyābravīdbrahmā tapasā paritoṣitaḥ |
kimāḍe dānavaśreṣṭha tapasā prāptumicchasi || 51 ||
[Analyze grammar]

brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe |
brahmovāca |
jātānāmiha saṃsāre vinā mṛtyuṃ na yujyate || 52 ||
[Analyze grammar]

yatastatopi daityeṃdra mṛtyuḥ prāpyaśśarīribhiḥ |
ityukto daityasiṃhastu provācāṃbujasaṃbhavam || 53 ||
[Analyze grammar]

rūpasyaparivarto me yadā syātpadmasaṃbhava |
tadā mṛtyurmama bhavedanyathā tvamarosmyaham || 54 ||
[Analyze grammar]

ityuktastu tadovāca tuṣṭaḥ kamalasaṃbhavaḥ |
yadā dvitīyo rūpasya vivarttaste bhaviṣyati || 55 ||
[Analyze grammar]

tadā te bhavitā mṛtyuranyathā na bhaviṣyati |
ityuktomaratāṃ mene daityasūnurmahābalaḥ || 56 ||
[Analyze grammar]

tasminkāle tvasaṃsmṛtya tadvadhopāyamātmanaḥ |
pratiharturdṛṣṭipathe vīrakasyābhavaṃstadā || 57 ||
[Analyze grammar]

bhujaṃgarūpī raṃdhreṇa praviveśa dṛśaḥpatham |
parihṛtya gaṇeśasya dānavo raudradurjayaḥ || 58 ||
[Analyze grammar]

alakṣito gaṇeśena praviśyātha parāṃ tanum |
bhujaṃgarūpaṃ saṃtyajya jagrāhātha mahāsuraḥ || 59 ||
[Analyze grammar]

umārūpaṃ ramayituṃ giriśaṃ mūḍhacetanaḥ |
kṛtvā māyāmayaṃ rūpamapratarkyaṃ manoharam || 60 ||
[Analyze grammar]

sarvairavayavaiḥ pūrṇaṃ sarvābhijñānabṛṃhitam |
kṛtvā bhagāṃtare daṃtaṃ daityo vajramayaṃ dṛḍham || 61 ||
[Analyze grammar]

tīkṣṇāgraṃ buddhimohena giriśaṃ haṃtumudyataḥ |
kṛtvomārūpasaṃsthānaṃ gato daityo harāṃtikam || 62 ||
[Analyze grammar]

pāpo ramyākṛtiścitra bhūṣaṇāṃbarasaṃyutaḥ |
taṃ dṛṣṭvā giriśastuṣṭastamāliṃgya mahāsuram || 63 ||
[Analyze grammar]

manyamāno girisutāṃ sarvairavayavāṃtaraiḥ |
apṛcchatsādhubhāvaṃ te giriputri na kṛtrimam || 64 ||
[Analyze grammar]

yā tvaṃ madāśayaṃ jñātvā prāpteha varavarṇinī |
tvayā virahitaṃ śūnyaṃ mama sthānaṃ jagattrayam || 65 ||
[Analyze grammar]

prāptā prasannavadane yuktamevaṃvidhaṃ tvayi |
ityukto dānaveṃdrastu taṃ babhāṣe smitaṃ śanaiḥ || 66 ||
[Analyze grammar]

sa cābudhyadabhijñānaiḥ prāha tripuraghātinam |
daitya uvāca |
yātāsmi tapasaḥ kāmādvaraṃ labdhuṃ himācalam || 67 ||
[Analyze grammar]

ratiśca tatra menābhūttataḥ prāptā tvadaṃtikam |
ityuktaḥ śaṃkaraḥ śaṃkāṃ citte prāpto vicārayan || 68 ||
[Analyze grammar]

hṛdayena samādhāya devaḥ prahasitānanaḥ |
kupitā kupitaṃ buddhvā prakṛtyā ca dṛḍhavratā || 69 ||
[Analyze grammar]

aprāptakāmā saṃprāptā kimetatsaṃvijānatī |
iti ciṃtya harastasyā abhijñānaṃ vicārayan || 70 ||
[Analyze grammar]

nāpaśyadvāmapārśve tu tadaṃkaṃ padmalakṣaṇam |
lomnāmāvartaracitaṃ tato devaḥ pinākadhṛk || 71 ||
[Analyze grammar]

buddhvā tāṃ dānavīṃ māyāmākāraṃ gūhayaṃstataḥ |
meḍhradaṃṣṭrāstramādāya dānavaṃ tamasādayat || 72 ||
[Analyze grammar]

na cābudhyata tadvṛttaṃ vīrako dvārarakṣakaḥ |
kusumāmodinaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram || 73 ||
[Analyze grammar]

dūtena mārutenāśu bodhitā himaśailajā |
śrutvā vāyumukhāddevī krodharaktāvilekṣaṇā || 74 ||
[Analyze grammar]

apaśyadvīrakaṃ putraṃ hṛdayenaiva dūyatā |
devyuvāca |
mātaraṃ māṃ parityajya yasmāttvaṃ snehaviklavām || 75 ||
[Analyze grammar]

vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau |
tasmātte mānuṣe rūkṣā jaḍā hṛdayavarjitā || 76 ||
[Analyze grammar]

gaṇeśākārasadṛśī śilā mātā bhaviṣyati |
nimitta eṣa vikhyāto vīrakasya sutādarāt || 77 ||
[Analyze grammar]

saṃbhave prakrame caiva vicitrākhyā na saṃśayaḥ |
evamutsṛṣṭaśāpāyāṃ giriputryāmanaṃtaraṃ || 78 ||
[Analyze grammar]

nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ |
sa tu siṃhaḥ karālāsyaḥ saṭājaṭilakaṃdharaḥ || 79 ||
[Analyze grammar]

ūrdhvaprodbhūtalāṃgūlo daṃṣṭrotkaṭamukhāvaṭaḥ |
vyāditāsyo laṃbajihvaḥ kṣāmaḥ kukṣibalādiṣu || 80 ||
[Analyze grammar]

asyāsye vartituṃ devī vyavasthitavatī tadā |
jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ || 81 ||
[Analyze grammar]

ājagāmāśramapadaṃ saṃpadāmāśrayaṃ yataḥ |
āgamyovāca deveśo girijāṃ spaṣṭayā girā || 82 ||
[Analyze grammar]

brahmovāca |
kiṃ punaḥ prāptukāmāsi kimalabhyaṃ dadāmi te |
viramyatāmatikleśāttapasosmānmadājñayā || 83 ||
[Analyze grammar]

tacchrutvovācagirijā gurorgauravayaṃtritaṃ |
vākyaṃ vācāharodgīrṇavarṇanirgamavāṃchitaṃ || 84 ||
[Analyze grammar]

devyuvāca |
tapasā duṣkareṇāptaḥ patirvai śaṃkaro mayā |
samāṃ śyāmalavarṇeti bahuśaḥ proktavānrahaḥ || 85 ||
[Analyze grammar]

tasmādahaṃ kāṃcanābhavarṇā tannāmasaṃyutā |
bharturbhūtapateraṃgamekato nirviṣaṃ bhavet || 86 ||
[Analyze grammar]

tasyāstadbhāṣitaṃ śrutvā provāca jagadīśvaraḥ |
evaṃ bhava tvaṃ bhūyaśca bharturdehārddhacāriṇī || 87 ||
[Analyze grammar]

tatastatyājatāṃ kṛṣṇāṃ phullanīlotpalatvacaṃ |
tvakca sāpyabhavadbhīmā ghaṃṭāhastātrilocanā || 88 ||
[Analyze grammar]

nānābharaṇasaṃpūrṇā pītakauśeyadhāriṇī |
tāmabravīttato brahmā devīṃ nīlāṃbujatviṣaṃ || 89 ||
[Analyze grammar]

niśe bhūdharajā deha saṃparkā tvaṃ madājñayā |
saṃprāptā kṛtakṛtyatvamekānaṃśā puro hyasi || 90 ||
[Analyze grammar]

ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane |
sa testu vāhanaṃ devi ketau cāstu mahābalaḥ || 91 ||
[Analyze grammar]

gaccha viṃdhyācalaṃ tatra surakāryaṃ kariṣyasi |
paṃcālo nāma yakṣoyaṃ yakṣalakṣapadānugaḥ || 92 ||
[Analyze grammar]

dattaste kiṃkaro devi mayā māyāśatairyutaḥ |
ityuktvā kauśikī devī viṃdhyaśailaṃ jagāma ha || 93 ||
[Analyze grammar]

umāpi prāptasaṃkalpā jagāma giriśāṃtikaṃ |
praviśaṃtīṃ tu tāṃ dvārādapahṛtya samāhitaḥ || 94 ||
[Analyze grammar]

rurodha vīrako devīṃ hemavetralatādharaḥ |
tāmuvāca ca kopena rūpe tu vyabhicāriṇīṃ || 95 ||
[Analyze grammar]

prayojanaṃ na tetrāsti gaccha yāvanna bhakṣyase |
devyārūpadharo daityo devaṃ vaṃcitumāgataḥ || 96 ||
[Analyze grammar]

praviṣṭo na ca dṛṣṭosau sa ca devena ghātitaḥ |
ghātite cāhamājñapto nīlakaṃṭhena kopinā || 97 ||
[Analyze grammar]

dvāre tvanavadhānaṃ te yasmātpaśyāmi vai tataḥ |
bhaviṣyasi na me dvāstho varṣapūgānanekaśaḥ || 98 ||
[Analyze grammar]

ataste nātra dāsyāmi praveśaṃ gamyatāṃ drutam |
ekāṃ muktvā girisutāṃ mātaraṃ snehavatsalām || 99 ||
[Analyze grammar]

praveśaṃ labhate nānyā nārī kamalalocane |
ityuktvā tu tadā devī ciṃtayāmāsa cetasā || 100 ||
[Analyze grammar]

nārī naiva sa daiteyo vāyurme yāmabhāṣata |
vṛthaiva vīrakaśśapto mayā krodhaparītayā || 101 ||
[Analyze grammar]

akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamanvitaiḥ |
krodhena naśyate kīrtiḥ krodho haṃti sthitāṃ śriyam || 102 ||
[Analyze grammar]

aparicchinnatatvārthā putraṃ śāpitavatyahaṃ |
viparītārthabuddhīnāṃ sulabho vipadāgamaḥ || 103 ||
[Analyze grammar]

saṃciṃtyaivamuvācedaṃ vīrakaṃ prati śailajā |
sajjalajjāvikāreṇa vadanenāmbujatviṣā || 104 ||
[Analyze grammar]

devyuvāca |
ahaṃ vīraka te mātā na testu manaso bhramaḥ |
śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ || 105 ||
[Analyze grammar]

mama gātracchavibhrāṃtyā mā śaṃkāṃ putra dhāraya |
tuṣṭena gauratā dattā mameyaṃ padmajanmanā || 106 ||
[Analyze grammar]

mayā śaptosyavidite vṛttāṃte daityanirmite |
jñātvā nārīpraveśaṃ tu śaṃkare rahasi sthite || 107 ||
[Analyze grammar]

nanivartayituṃ śakyaḥ śāpaḥ kiṃtu bravīmi te |
śīghrameṣyasi mānuṣyātsarvakāmasamanvitaḥ || 108 ||
[Analyze grammar]

śirasā tu tato vaṃdya mātaraṃ pūrṇamānasaḥ |
uvāca sādhvīṃ pūrṇendu dyutiṃ tuhinaśailajāṃ || 109 ||
[Analyze grammar]

vīraka uvāca |
natasurāsuramaulilasanmaṇipravarakāṃtikarālinakhāṅghrike |
nagasute śaraṇāgatavatsale navanamovanatārttivināśini || 110 ||
[Analyze grammar]

tapanamaṃḍalamaṃḍitakaṃdhare pṛthusuvarṇanagadyutihārike |
viṣamabhaṃgaviṣaṃgamabhīṣito girisute bhavatīmahamāśraye || 111 ||
[Analyze grammar]

jagatikāpraṇatābhimatā dadau jhaṭiti siddhimṛte bhavatīṃ yathā |
jagatikāṃ praṇamecchaśiśekharo bhuvanabhṛnmunayo bhavatīṃ yathā || 112 ||
[Analyze grammar]

vimalayogavinirmitadurjaye sutanutulyamaheśvaramaṃḍalī |
vidalitāṃdhakabāṃdhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā || 113 ||
[Analyze grammar]

sitasaṭāpaṭaloddhatakaṃdharābhavamahāmṛgarājarayasthitā |
vimalaśaktimukhānalapiṃgalā yatabhujaughanipiṣṭamahāsurā || 114 ||
[Analyze grammar]

nigaditā bhuvanairaticaṃḍikājananiśuṃbhaniśuṃbhaniṣūdinī |
praṇataciṃtitadā bhavadā navapraśamanaikaratistarasā bhuvi || 115 ||
[Analyze grammar]

viyativāyupathe jvalanākulevanitale tava devi ca yadvapuḥ |
tadajitepratime praṇamāmyahaṃ bhuvanabhāvinite bhavavallabhe || 116 ||
[Analyze grammar]

jaladhayo lalitoddhatavīcayo hutavaho dyutidagdhacarācaraḥ |
phaṇasahasrabhṛtaśca bhujaṃgamāstvamabhidhāsyasi māmabhayaṃkarā || 117 ||
[Analyze grammar]

bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayaṃ |
karaṇajātamihāstu mamāśravaitavavilāsamukhānubhavāsyadam || 118 ||
[Analyze grammar]

suprasannā tato devī vīrakasyeti saṃstutā |
praviveśa śubhaṃbharturbhuvanaṃ bhūdharātmajā || 119 ||
[Analyze grammar]

dvāsthopi vīrako devānharadarśanakāṃkṣiṇaḥ |
vyasarjayatsvakāneva gṛhānādarapūrvakaṃ || 120 ||
[Analyze grammar]

nāstyatrāvasaro devā devyāḥ saha vṛṣākapiḥ |
nibhṛtaḥ krīḍatītyuktā yayuste ca yathāgataṃ || 121 ||
[Analyze grammar]

gate varṣasahasre tu devāstvaritamānasāḥ |
jvalanaṃ codayāmāsurjñātuṃ śaṃkaraceṣṭitaṃ || 122 ||
[Analyze grammar]

praviśya pakṣiraṃdhreṇa śukarūpī hutāśanaḥ |
dadarśa śayane sarvaṃ ratau girijayā saha || 123 ||
[Analyze grammar]

dadarśa taṃ ca deveśo hutāśaṃ śukarūpiṇaṃ |
tamuvāca mahādevaḥ kiṃcitkopasamanvitaḥ || 124 ||
[Analyze grammar]

śarva uvāca |
niṣiktamardhaṃ devyāṃ me vīryaṃ ca śukavigraha |
lajjayā viratiścāsya tvamardhaṃ piba pāvaka || 125 ||
[Analyze grammar]

yasmāttu tvatkṛte vighnaṃ tasmāttvayyupapadyate |
ityuktaḥ prāñjalirvahnirapibadvīryamāhitaṃ || 126 ||
[Analyze grammar]

tenāplutāstato devāstanmukhā ṛbhavo yataḥ |
vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ || 127 ||
[Analyze grammar]

niṣkrāṃtaṃ taptahemābhaṃ vitate śaṃkarāśrame |
tasminsaro mahajjātaṃ vimalaṃ bahuyojanaṃ || 128 ||
[Analyze grammar]

protphullahemakamalaṃ nānāvihaganāditam |
tacchrutvā tu saro devī jātaṃ hemamahāṃbujam || 129 ||
[Analyze grammar]

jagāma kautukāviṣṭā tatsaraḥ kanakāṃbujam |
tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā || 130 ||
[Analyze grammar]

upaviṣṭā tatastasya tīre devī sakhīvṛtā |
pātukāmā ca tattoyaṃ svādunirmalapaṃkajam || 131 ||
[Analyze grammar]

apaśyatkṛttikāstāssa ṣaḍarkadyutisannibhāḥ |
padmapatre tu tadvāri gṛhītvā prasthitā gṛham || 132 ||
[Analyze grammar]

harṣātsovāca pāsyāmi padmapatre sthitaṃ payaḥ |
tataḥstā ūcurakhilāḥ kṛttikā himaśailajām || 133 ||
[Analyze grammar]

kṛttikā ūcuḥ |
dāsyāmo dayite garbhe saṃbhūto yo bhaviṣyati |
sosmākamapi putraḥ syādasmattrātā ca vṛttimān || 134 ||
[Analyze grammar]

triṣu lokeṣu vikhyātaḥ sarveṣvapi śubhānane |
ityuktovāca girijā kathaṃ madgātrasaṃbhavaiḥ || 135 ||
[Analyze grammar]

sarvairavayavairyukto bhavatībhyaḥ suto bhavet |
tatastāṃ kṛttikā ūcurvidhāsyāmosya vai vayam || 136 ||
[Analyze grammar]

uttamānyuttamāṃgāni yadyevaṃ tu bhaviṣyati |
uktā vai śailajā prāha bhavatvevamaniṃditāḥ || 137 ||
[Analyze grammar]

tatastu harṣasaṃpūrṇā padmapatrasthitaṃ payaḥ |
tasyai dadustayā cāpi tatpītaṃ kramaśo jalam || 138 ||
[Analyze grammar]

pīte tu salile caiva tasminneva kṣaṇe varaḥ |
vipāṭya devyāśca tato dakṣiṇaṃ kukṣimudgataḥ || 139 ||
[Analyze grammar]

niścakrāmādbhuto bālo rogaśokavināśanaḥ |
prabhākarakaravrāta prakāraprakaraprabhuḥ || 140 ||
[Analyze grammar]

gṛhītanirmalodagra śaktiśūlāṃkuśonalaḥ |
dīpto mārayituṃ daityānutthitaḥ kanakacchaviḥ || 141 ||
[Analyze grammar]

etasmātkāraṇādeva kumāraścāpi sobhavat |
vāmaṃ vidārya niṣkrāṃtastato devyāḥ punaḥ śiśuḥ || 142 ||
[Analyze grammar]

skaṃdotha vadanādvahneḥ śubhrātṣaḍvadanorihā |
kṛttikāsalilādeva śākhābhiḥ saviśeṣataḥ || 143 ||
[Analyze grammar]

śākhāḥ śivāḥ samākhyātāḥ ṣaṭsuvaktreṣu vistṛtāḥ |
yatastato viśākhosau khyāto lokeṣu ṣaṇmukhaḥ || 144 ||
[Analyze grammar]

skaṃdo viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ |
pakṣe caitrasya bahule paṃcadaśyāṃ mahābalau || 145 ||
[Analyze grammar]

saṃbhūtāvarkasadṛśau viśāle śarakānane |
site pakṣe tu paṃcamyāṃ tathaitau pāvakānalau || 146 ||
[Analyze grammar]

bālakābhyāṃ cakāraikaṃ saṃdhyāyāmeva bhūtaye |
tasyāmeva tataḥ ṣaṣṭhyāmabhiṣikto guhaḥ prabhuḥ || 147 ||
[Analyze grammar]

sarvairamarasaṃghātairbrahmopeṃdreṃdra bhāskaraiḥ |
gaṃdhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi || 148 ||
[Analyze grammar]

chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ |
abhiṣikto vidhānena yathāvatṣaṇmukhaḥ prabhuḥ || 149 ||
[Analyze grammar]

sutāmasmai dadau śakro devaseneti viśrutām |
patnyarthaṃ devadeveśo dadau viṣṇurathāyudham || 150 ||
[Analyze grammar]

yakṣāṇāṃ daśalakṣāṇi dadāvasya dhanādhipaḥ |
dadau hutāśanastejo dadau vāyuśca vāhanam || 151 ||
[Analyze grammar]

dadau krīḍanakaṃ tvaṣṭā kukkuṭaṃ kāmarūpiṇam |
evaṃ surāstu te sarve parivāramanantakam || 152 ||
[Analyze grammar]

dadurmuditacetaskāḥ skaṃdāyādityavarcase |
jānubhyāmavanau sthitvā surasaṃghāstamastuvan || 153 ||
[Analyze grammar]

stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ |
devā ūcuḥ |
namaḥ kumārāya mahāprabhāya skaṃdāya cāskaṃditadānavāya || 154 ||
[Analyze grammar]

navārkabiṃbapratimaprabhāva namostu guhyāya guhāya tubhyam |
namostu te lokabhayāpahāya namostu te lokakṛpāparāya || 155 ||
[Analyze grammar]

namo viśālāmalalocanāya namo viśākhāya mahāvratāya |
namo namastestu raṇotkaṭāya namo mayūrojjvalavāhanāya || 156 ||
[Analyze grammar]

namostu keyūradharāya tubhyaṃ namo dhṛtodagrapatākine te |
namaḥ prabhāvapraṇatāya testu namo'stu ghaṃṭādharadhairyaśāline || 157 ||
[Analyze grammar]

kumāra uvāca |
kaṃ vaḥ kāmaṃ prayacchāmi bhavaṃto brūtanirvṛtāḥ |
yadyapya sādhyaṃ kṛtyaṃ no hṛdaye ciṃtitaṃ ciram || 158 ||
[Analyze grammar]

ityuktāstu surāstena procuḥ praṇatamaulayaḥ |
sarva eva mahātmānaṃ guhaṃ muditamānasāḥ || 159 ||
[Analyze grammar]

daityeṃdrastārako nāma sarvāmarakulāṃtakṛt |
balavāndurjayastīkṣṇo durācārotikopanaḥ || 160 ||
[Analyze grammar]

tameva jahi durdharṣaṃ daityaṃ sarvavināśanam |
upasthitaḥ kṛtyaśeṣo hyasmākaṃ ca bhayāvahaḥ || 161 ||
[Analyze grammar]

hiraṇyakaśipuścogro hyavadhyo devatāgaṇaiḥ |
yajñaghnaḥ pāpakarmā vai yena brahmāpi tāpitaḥ || 162 ||
[Analyze grammar]

etau harasva bhadraṃ te tāvakaṃ ca mahābalam |
evamuktastathetyuktvā sarvāmarapadānugaḥ || 163 ||
[Analyze grammar]

jagāma jagatāṃnāthastūyamānomareśvaraiḥ |
tārakasya vadhārthāya jagatāṃ kaṃṭakasya ca || 164 ||
[Analyze grammar]

tataśca preṣayāmāsa śakro gūḍhasamāśrayaḥ |
dūtaṃ dānavasiṃhasya paruṣākṣaravādinam || 165 ||
[Analyze grammar]

sa tu gatvābravīddaityamabhayo bhīmadarśanam |
dūta uvāca |
śakrastvāmāha deveśo daityaketuṃ divaspatiḥ || 166 ||
[Analyze grammar]

tārakāsura tacchaktyā ghaṭayasva yathecchayā |
yajjagajjvalanoddīptaṃ kilbiṣaṃ ca tvayā kṛtam || 167 ||
[Analyze grammar]

tasyāhaṃ sādakastedya rājāsmi bhuvanatraye |
śrutvaitadadbhutaṃ vākyaṃ kopasaṃraktalocanaḥ || 168 ||
[Analyze grammar]

uvāca dūtaṃ duṣṭātmā naṣṭaprāyavibhūtikaḥ |
tāraka uvāca |
dṛṣṭaṃ te pauruṣaṃ śakra śataśotha mahāraṇe || 169 ||
[Analyze grammar]

nistrapatvānna te śāṃtirvidyate śakra durmate |
evamukte gate dūte ciṃtayāmāsa dānavaḥ || 170 ||
[Analyze grammar]

nālabdhasaṃśrayaḥ śakro vaktumevamihārhati |
jātaḥ skaṃdodhunā śakrājjñāyate samupāśrayāt || 171 ||
[Analyze grammar]

nimittaughāṃstadā duṣṭānsopaśyannāśavedinaḥ |
pāṃsuvarṣamasṛkpātaṃ gaganādavanītale || 172 ||
[Analyze grammar]

vāmanetraprakaṃpaṃ ca vaktraśoṣaṃ manomayam |
svakānāṃ vaktrapadmānāṃ mlānatāṃ ca vyalokayat || 173 ||
[Analyze grammar]

duṣṭāṃśca prāṇino raudrānsopaśyadduṣṭavādinaḥ |
tadaciṃtyaiva ditijo nyastacittobhavatkṣaṇāt || 174 ||
[Analyze grammar]

yāvadgajaghaṭāghaṃṭā ghanatkāraravotkaṭām |
tadvatturaṃgasaṃghātaheṣotsāhavibhūṣitām || 175 ||
[Analyze grammar]

sainyaissenāntarodagra dhvajarājairvirājitām |
vimānaiścādbhutākāraiścalitāmalacāmaraiḥ || 176 ||
[Analyze grammar]

vibhūṣaṇapinaddhāṃ ca kinnarodgītanāditām |
nānā nākatarūtphulla kusumāpīḍadhāriṇīm || 177 ||
[Analyze grammar]

viśokāstraparisphāra carmanirmaladarśinīṃ |
vidyutpuṣṭadyutidharāṃ nānāvādyavināditām || 178 ||
[Analyze grammar]

senāṃ nākasadāṃ daityaḥ prāsādastho vyalokayat |
saciṃtayāmāsa tadā kiṃcidvibhrāṃtamānasaḥ || 179 ||
[Analyze grammar]

apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ |
tataściṃtākulo daityaḥ śuśrāva kaṭukākṣaram |
siddhavaṃdibhirudghuṣṭamidaṃ hṛdayadāruṇam || 180 ||
[Analyze grammar]

jayātulaśaktidīdhitipaṃjarabhujadaṃḍapracaṃḍatara |
rabhasasuravadanakumudavikāsanavilāsanetra kumāravara || 181 ||
[Analyze grammar]

jaya ditijakulamahodadhi baḍavānala madhuramayūraratha suramakuṭa koṭi kuṃcita caraṇa nakhāṃkura mahāsena || 182 ||
[Analyze grammar]

jaya calitalalita cūḍākalāpanavavimalakamala |
daṃḍakāṃta daityeśavaṃśa duḥsaha dāvānala || 183 ||
[Analyze grammar]

jaya viśākhavibhojaya bālasaptavāsara bhuvanāliśokaśamana jaya sakalaloka ditisutadhuraṃdharanāśaka skaṃda || 184 ||
[Analyze grammar]

śrutvaitattārakaḥ sarvamudghuṣṭaṃ devavaṃdibhiḥ |
sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitaṃ || 185 ||
[Analyze grammar]

smṛtvā dharmaughavidhvaṃsī sadā vīrapadānugaḥ |
maṃdirānnirjagāmāśu śokagrastena cetasā || 186 ||
[Analyze grammar]

kālanemimukhā daityāḥ saṃtrastā bhrāṃtacetasaḥ |
sveṣvanīkeṣu ca tadā tvarā vismitacetasaḥ || 187 ||
[Analyze grammar]

hiraṇyakaśipuḥ prāha dānavānāṃ dhuraṃdharaḥ |
trapākaraṃ bhavenmahyaṃ bālasyāsya palāyanam || 188 ||
[Analyze grammar]

yadyahaṃ haṃtave yāmi sopi vai kamalāśritaḥ |
hatvāhaṃ bālakaṃ cainaṃ duḥsparśaḥ syāmakāraṇaṃ || 189 ||
[Analyze grammar]

yāta dhāvata gṛhṇīta yojayadhvaṃ varūthinīm |
kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ || 190 ||
[Analyze grammar]

kiṃ bāla yoddhukāmosi krīḍakaṃdukalīlayā |
yenātapo nisṛṣṭaste satsaṃgaravibhāṣaka || 191 ||
[Analyze grammar]

bālatvādatha te buddhirevaṃ svalpārthadarśinī |
kumāropi tamagrasthaṃ babhāṣe harṣavattamaṃ || 192 ||
[Analyze grammar]

śṛṇu tāraka śāstrārtha iha naiva nirūpyate |
śastrairarthā na dṛśyaṃte samare nirbharaṃ bhaye || 193 ||
[Analyze grammar]

śiśutvaṃ māvamaṃsthā me śiśuḥ kaṣṭo bhujaṃgamaḥ |
duṣprekṣo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ || 194 ||
[Analyze grammar]

alpākṣaro na maṃtraḥ kiṃ sasphuro daitya dṛśyate |
kumāre proktavatyevaṃ daityaścikṣepa mudgaraṃ || 195 ||
[Analyze grammar]

kumārastaṃ nirāsograṃ cakreṇāmoghavarcasā |
tataścikṣepa daityeṃdro bhiṃdipālamayomayaṃ || 196 ||
[Analyze grammar]

kareṇa taṃ ca jagrāha kārtikeyomarārihā |
gadāṃ mumoca daityāya samutthāya kharasvanām || 197 ||
[Analyze grammar]

tayā hatastato daityaścakampecalarāḍiva |
mene ca durjayaṃ daityastadābālaṃ suduḥsahaṃ || 198 ||
[Analyze grammar]

ciṃtayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ |
kaṃpitaṃ ca samālokya kālanemi purogamāḥ || 199 ||
[Analyze grammar]

sarve detyaiśvarā jaghnuḥ kumāraṃ raṇadāruṇaṃ |
sa taiḥ prahārairaspṛṣṭastathā klaiśairmahādyutiḥ || 200 ||
[Analyze grammar]

sa bālo balibhirvegairayudhyaddānavai raṇe |
raṇaśauṇḍāśca daityeṃdrā puḥnarjaghnuḥ śilīmukhaiḥ || 201 ||
[Analyze grammar]

kumāraṃ samare daityā balino devakaṃṭakāḥ |
kumārasya vyathā nābhūddaityāstranihatasya tu || 202 ||
[Analyze grammar]

prāṇāṃtakaraṇaṃ jātaṃ devānāṃ dānavā havaṃ |
devānnipīḍitāndṛṣṭvā kumāraḥ kopamāviśat || 203 ||
[Analyze grammar]

tatostrairdārayāmāsa dānāvānāmanīkinīm |
tairastrairniṣpratīkāraistāḍitāssurakaṃṭakāḥ || 204 ||
[Analyze grammar]

kālanemimukhāḥ sarve raṇe hyāsanparāṅmukhāḥ |
vidruteṣu ca daityeṣu prahateṣu samaṃtataḥ || 205 ||
[Analyze grammar]

kinnarodgāragītaiśca hāsyasanyastacetanaḥ |
jaghne kumāraṃ gadayā niṣṭaptakanakatviṣā || 206 ||
[Analyze grammar]

śarairmayūraṃ citraiśca cakāra vimukhaṃ raṇe |
dṛṣṭvā parāḍmukho devo muktaraktaṃ svavāhanam || 207 ||
[Analyze grammar]

jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām |
bāhunā hemakeyūra rucireṇa ṣaḍānanaḥ || 208 ||
[Analyze grammar]

tatobravīnmahāsenastārakaṃ dānavādhipam |
tiṣṭhatiṣṭha sudurbuddhe yamalokaṃ vilokaya || 209 ||
[Analyze grammar]

hato hyasi mayā śaktyā smara svaṃ daityaceṣṭitam |
ityuktvā tu tataḥ śaktiṃ mumoca ditijaṃ prati || 210 ||
[Analyze grammar]

sā kumārabhujotsṛṣṭā tatkeyūraravānugā |
bibheda daityahṛdayaṃ vajraśaileṃdrakarkaśam || 211 ||
[Analyze grammar]

gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā |
vikīrṇamakuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ || 212 ||
[Analyze grammar]

tasminvinihate daitye dānavānāṃ dhuraṃdhare |
nābhūtkaścittadā duḥkhī narakeṣvapi pāpakṛt || 213 ||
[Analyze grammar]

stuvaṃtaḥ ṣaṇmukhaṃ devāḥ prākrīḍannāgatasmitāḥ |
jagmuḥ svāneva bhuvanānnirasyāsaṃstathotsukāḥ || 214 ||
[Analyze grammar]

daduścāpi varaṃ sarve devāśca ṣaṇmukhaṃ prati |
tuṣṭāḥ saṃprāptasarvārthāssahasiddhaistapodhanaiḥ || 215 ||
[Analyze grammar]

devā ūcuḥ |
yaḥ paṭhetskaṃdasaṃbaṃdhāṃ kathāmetāṃ mahāmatiḥ |
śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ || 216 ||
[Analyze grammar]

bahvāyuḥ subhagaḥ śrīmānkīrtimānśubhadarśanaḥ |
bhūtebhyo nirbhayaścāpi sarvaduḥkhavivarjitaḥ || 217 ||
[Analyze grammar]

saṃdhyāmupāsya yaḥ pūrvāṃ skaṃdasya caritaṃ paṭhet |
sa yuktaḥ kinnaraiḥ sarvairmahādhanapatirbhavet || 218 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 44

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: