Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
nirguṇasyāprameyasya śuddhasyātha mahātmanaḥ |
kathaṃ sargādikarttṛtvaṃ brahmaṇo hyupapadyate || 1 ||
[Analyze grammar]

pulastya uvāca |
śaktayaḥ sarvabhāvānāmaciṃtyā jñānagocarāḥ |
yattato brahmaṇastāstusargādyā bhāvaśaktayaḥ || 2 ||
[Analyze grammar]

utpannaḥ procyate vidvānnitya evopacārataḥ |
nijena tasya mānena āyurvarṣaśataṃ smṛtam || 3 ||
[Analyze grammar]

tatparākhyaṃ parārddhaṃ ca tadarddhaṃ parikīrttitam |
kāṣṭhā paṃcadaśākhyā tā nimeṣā nṛpasattama || 4 ||
[Analyze grammar]

kāṣṭhā striṃśatkalā triṃśatkalā mauhūrttiko vidhiḥ |
tāvatsaṃkhyairahorātraṃ muhūrttairmānuṣaṃ smṛtam || 5 ||
[Analyze grammar]

ahorātrāṇi tāvaṃti māsaḥ pakṣadvayātmakaḥ |
taiṣṣaḍbhirayanaṃ varṣamayane dakṣiṇottare || 6 ||
[Analyze grammar]

ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam |
divyairvarṣasahasraistu kṛtatretādisaṃjñitam || 7 ||
[Analyze grammar]

caturyugaṃ dvādaśabhistadvibhāgaṃ nibodha me |
catvāri trīṇidve caikaṃ kṛtādiṣu yathākramam || 8 ||
[Analyze grammar]

divyābdānāṃ sahasrāṇi yugeṣvāhuḥ purāvidaḥ |
tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate || 9 ||
[Analyze grammar]

saṃdhyāṃśakaśca tattulyo yugasyānaṃtaro hi yaḥ |
saṃdhyāsaṃdhyāṃśayoraṃtaḥ kālo yo nṛpasattama || 10 ||
[Analyze grammar]

yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ |
kṛtaṃ tretā dvāparaṃ ca kaliścaiva caturyugam || 11 ||
[Analyze grammar]

procyate tatsahasraṃ tu brahmaṇo divasaṃ nṛpa |
brahmaṇo divase rājanmanavaśca caturdaśa || 12 ||
[Analyze grammar]

bhavaṃti parimāṇaṃ ca teṣāṃ kālakṛtaṃ śṛṇu |
saptarṣayaḥ surāḥ śakro manustatsūnavo nṛpa || 13 ||
[Analyze grammar]

ekakāle hi sṛjyaṃte saṃhriyaṃte ca pūrvavat |
cataryugānāṃ saṃkhyātā sādhikā hyekasaptatiḥ || 14 ||
[Analyze grammar]

manvaṃtaraṃ manoḥ kālaḥ surādīnāṃ ca pārthiva |
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtaḥ || 15 ||
[Analyze grammar]

dvipaṃcāśattathānyāni sahasrāṇyadhikāni ca |
triṃśatkoṭyastu saṃpūrṇāḥ saṃkhyātāḥ saṃkhyayā nṛpa || 16 ||
[Analyze grammar]

saptaṣaṣṭistathānyāni niyutāni mahāmate |
viṃśatiśca sahasrāṇi kāloyamadhikaṃ vinā || 17 ||
[Analyze grammar]

manvaṃtarasya saṃkhyeyaṃ mānuṣairiha vatsaraiḥ |
caturddaśaguṇo hyeṣa kālo brāhmamahaḥ smṛtam || 18 ||
[Analyze grammar]

brāhmo naimittiko nāma tasyāṃte pratisaṃcaraḥ |
tadāhi dahyate sarvaṃ trailokyaṃ bhūrbhuvādikam || 19 ||
[Analyze grammar]

janaṃ prayāṃti tāpārttā maharlokanivāsinaḥ |
ekārṇave tu trailokye brahmā brahmavidāṃ varaḥ || 20 ||
[Analyze grammar]

bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ |
janasthairyogibhirddevaściṃtyamāno jagadvibhuḥ || 21 ||
[Analyze grammar]

tatpramāṇāṃ hi tāṃ rātriṃ tadaṃte sṛjate punaḥ |
evaṃ tu brahmaṇo varṣamevaṃ varṣaśataṃ ca tat || 22 ||
[Analyze grammar]

śataṃ hi tasya varṣāṇāṃ paramāyurmahātmanaḥ |
ekamasya vyatītaṃ tu parārdhaṃ brahmaṇonagha || 23 ||
[Analyze grammar]

tasyāntebhūnmahākalpaḥ pādma ityabhiviśrutaḥ |
dvitīyasya parārdhasya vartamānasya vai nṛpa || 24 ||
[Analyze grammar]

vārāha iti kalpoyaṃ prathamaḥ parikalpitaḥ |
brahmā nārāyaṇākhyosau kalpādau bhagavānyathā || 25 ||
[Analyze grammar]

sasarja sarvabhūtāni tadācakṣva mahāmune |
pulastya uvāca |
prajāḥ sasarja bhagavānanādissarvasaṃbhavaḥ || 26 ||
[Analyze grammar]

atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ |
satvodriktastathā brahmā śūnyaṃ lokamavaikṣata || 27 ||
[Analyze grammar]

toyāntassa mahīṃ jñātvā nimagnāṃ vārisaṃplave |
praviciṃtya taduddhāraṃ kartukāmaḥ prajāpatiḥ || 28 ||
[Analyze grammar]

viṣṇurūpaṃ tadā jñātvā pṛthvīṃ voḍhuṃ svatejasā |
matsyakūrmādikāṃ cānyāṃ vārāhīṃ tanumāviśat || 29 ||
[Analyze grammar]

vedayajñamayaṃ rūpamāśritya jagataḥ sthitau |
sthitaḥ sthirātmā sarvātmā paramātmā prajāpatiḥ || 30 ||
[Analyze grammar]

praviveśe tadā toyaṃ toyādhāre dharādharaḥ |
nirīkṣya taṃ tadā devī pātālatalamāgatam || 31 ||
[Analyze grammar]

tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā |
pṛthivyuvāca |
namaste sarvabhūtāya namaste paramātmane || 32 ||
[Analyze grammar]

māmuddharāsmādadya tvaṃ tvattohaṃ pūrvamutthitā |
paramātmannamastestu puruṣātmannamostu te || 33 ||
[Analyze grammar]

pradhānavyaktarūpāya kālabhūtāya te namaḥ |
tvaṃ karttāsarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt || 34 ||
[Analyze grammar]

sargādau yaḥ parobrahmā viṣṇurudrātmarūpadhṛk |
bhakṣayitvā ca sakalaṃ jagatyekārṇavīkṛte || 35 ||
[Analyze grammar]

śeṣe tvameva govinda cintyamāno manīṣibhiḥ |
bhavato yatparaṃ rūpaṃ tanna jānāti kaścana || 36 ||
[Analyze grammar]

avatāreṣu yadrūpaṃ tadarcanti divaukasaḥ |
tvāmārādhya paraṃ brahma yātā muktiṃ mumukṣavaḥ || 37 ||
[Analyze grammar]

vāsudevamanārādhya ko hi mokṣamavāpsyati |
yadrūpaṃ manasā grāhyaṃ yadgrāhyaṃ cakṣurādibhiḥ || 38 ||
[Analyze grammar]

buddhyā ca yatparichedyaṃ tadrūpamakhilaṃ tava |
tvanmayyahaṃ tvadādhārātvatsṛṣṭā tvāmupāśritā || 39 ||
[Analyze grammar]

mādhavīmiti lokoyamabhidhatte tato hi mām |
evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ || 40 ||
[Analyze grammar]

sāmasvaradhvaniḥ śrīmānjagarja parighargharam |
tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ |
rasātalādutpalapatrasannibhaḥ samutthito nīla ivācalo mahān || 41 ||
[Analyze grammar]

uttiṣṭhatā tena mukhānilāhataṃ tadāplavāṃbho janaloka saṃśrayān |
sanaṃdanādīnapakalmaṣānmunīṃścakāra bhūyopi pavitratāspadam || 42 ||
[Analyze grammar]

prayāṃti toyāni khurāgravikṣate rasātale'dhakṛtaśabdasaṃtatiḥ |
balāhakānāṃ ca tati stutasya śvāsānilāstā paritaḥ prayāti || 43 ||
[Analyze grammar]

uttiṣṭhatastasya jalārdrakukṣermahāvarāhasya mahīṃ vidārya |
vidhūnvato vedamayaṃ śarīraṃ romāṃtarasthā munayo juṣaṃti || 44 ||
[Analyze grammar]

janeśvarāṇāṃ parameśa keśava prabhurgadā śaṃkhadarāsicakradhṛk |
prabhūti nāśa sthiti heturīśvarastvameva nānyatparamaṃ ca yatpadam || 45 ||
[Analyze grammar]

pādeṣu vedāstava yūpadaṃṣṭrā daṃteṣu yajñāḥ śrutayaśca vaktre |
hutāśa jihvosi tanūruhāṇi darbhāḥ prabho yajñapumāṃstvameva || 46 ||
[Analyze grammar]

dyāvāpṛthivyoratulaprabhāva yadaṃtaraṃ tadvapuṣā tavaiva |
vyāptaṃ jagadvāpi samastametaddhitāya viśvasya vibho bhavatvam || 47 ||
[Analyze grammar]

paramātmā tvamevaiko nānyosti jagataḥ pate || 48 ||
[Analyze grammar]

tavaiṣa mahimā yena vyāptametaccarācaraṃ |
jñānasvarūpamakhilaṃ jagadetadabuddhayaḥ || 49 ||
[Analyze grammar]

arthasvarūpaṃ paśyaṃto bhrāmyaṃte tamasaḥ plave |
ye tu jñānavidaśśuddhacetasaste'khilaṃ jagat || 50 ||
[Analyze grammar]

jñānātmakaṃ prapaśyaṃti tvadrūpaṃ parameśvara |
prasīda sarvabhūtātmanbhavāya jagatastvimām || 51 ||
[Analyze grammar]

uddharorvīmameyātmannimagnāmabjalocana |
satvodriktosi bhagavangoviṃda pṛthivīmimām || 52 ||
[Analyze grammar]

samuddhara bhavāyeśa kuru sarvajagaddhitaṃ |
evaṃ saṃstūyamānaśca paramātmā mahīdharaḥ || 53 ||
[Analyze grammar]

ujjahāra kṣitiṃ kṣipraṃ nyastavānsa mahārṇave |
tasyopari jalaughesya mahatī naurivasthitā || 54 ||
[Analyze grammar]

tataḥ kṣitiṃ samāṃ kṛtvā pṛthivyāmacinodgirīn |
yathāvibhāgaṃ bhagavānanādiḥ puruṣottamaḥ || 55 ||
[Analyze grammar]

bhūvibhāgaṃ tataḥ kṛtvā saptadvīpānyathātathaṃ |
bhūtādyāṃścaturolokānpūrvavatsamakalpayat || 56 ||
[Analyze grammar]

brahmaṇe viṣṇunā pūrvametadeva pradarśitaṃ |
tuṣṭena devadevena tvaṃ devaḥ puruṣottamaḥ || 57 ||
[Analyze grammar]

tvayā mayā jagaccedaṃ dhāryaṃ pālyaṃ ca yatnataḥ |
yeṣāṃ tvasuramukhyānāṃ varo datto mayādhunā || 58 ||
[Analyze grammar]

devānāṃ hitakāmena haṃtavyāste tvayā vibho |
ahaṃ sṛṣṭiṃ kariṣyāmi sā ca pālyā tvayā vibho || 59 ||
[Analyze grammar]

evamukto gato viṣṇurdevādīnasṛjadvibhuḥ |
abuddhipūrvakastasya prādurbhūtastamomayaḥ || 60 ||
[Analyze grammar]

tamo moho mahāmohastāmisro hyandhasaṃjñakaḥ |
paṃcadhāvasthitaḥ sargo dhyāyatastu mahātmanaḥ || 61 ||
[Analyze grammar]

bahiraṃtaścāprakāśaḥ saṃvṛtātmā nagātmakaḥ |
mukhyānāgāyataścoktā mukhyasargastatastvayaṃ || 62 ||
[Analyze grammar]

taṃ dṛṣṭvā sādhakaṃ sargamamanyadaparaṃ prabhuḥ |
tasyābhidhyāyatassargastiryaksrotobhyavartata || 63 ||
[Analyze grammar]

yasmāttiryakpravṛttiḥ syāttiryaksrotastataḥ smṛtaḥ |
paśvādayaste vikhyātāstamaḥ prāyā hyavedinaḥ || 64 ||
[Analyze grammar]

utpathagrāhiṇaścaiva te jñāne jñānamāninaḥ |
ahaṃkṛtāstvahaṃmānā aṣṭāviṃśadvidhātmakāḥ |
aṃtaḥprakāśāste sarva āvṛtāste parasparam || 65 ||
[Analyze grammar]

tamapyasādhakaṃ matvā dhyāyatonyastatobhavat |
ūrddhvasrotastṛtīyastu sātvikordhvamavartata || 66 ||
[Analyze grammar]

te sukhaprītibahulā bahiraṃtaranāvṛtāḥ |
prakāśā bahiraṃtaśca ūrddhvasrotāstataḥ smṛtāḥ || 67 ||
[Analyze grammar]

tuṣṭātmanastṛtīyastu devasargastu saṃsmṛtaḥ |
tasminsarge bhavatprītirniṣpanne brahmaṇastadā || 68 ||
[Analyze grammar]

tatonyaṃ sa tadā dadhyau sādhakaṃ sargamuttamam |
asādhakāṃstutānjñātvā mukhyasargādisaṃbhavān || 69 ||
[Analyze grammar]

tathābhidhyāyatastasya satyābhidhyāyinastataḥ |
prādurbhūtastadāvyaktādarvāksrotastu sādhakaḥ || 70 ||
[Analyze grammar]

yasmādarvākpravartaṃte tato'vāksrotasastu te |
te ca prakāśabahulāstamodriktā rajodhikāḥ || 71 ||
[Analyze grammar]

tasmātte duḥkhabahulā bhūyobhūyaśca kāriṇaḥ |
prakāśā bahiraṃtaśca manuṣyāḥ sādhakāśca te || 72 ||
[Analyze grammar]

paṃcamonugrahaḥ sargaḥ sa caturddhā vyavasthitaḥ |
viparyayeṇa siddhyā ca śaktyā tuṣṭyā tathaiva ca || 73 ||
[Analyze grammar]

vivṛttaṃ varttamānaṃ ca te na jānaṃti vai punaḥ |
bhūtādikānāṃ bhūtānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate || 74 ||
[Analyze grammar]

te parigrāhiṇaḥ sarve savibhāgatarāstu te |
codanā jāpyaśīlāśca jñeyā bhūtādikāstu te || 75 ||
[Analyze grammar]

ityete kathitāḥ sargāḥ ṣaḍatra nṛpasattama |
prathamo mahatassargo dvitīyo brahmaṇastu yaḥ || 76 ||
[Analyze grammar]

tanmātrāṇāṃ dvitīyastu bhūtasargohi sa smṛtaḥ |
vaikārikastṛtīyastu sargaścaiṃdriyakaḥ smṛtaḥ || 77 ||
[Analyze grammar]

ityeṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ |
mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ || 78 ||
[Analyze grammar]

tiryaksrotaśca yaḥ proktastiryagyonyassa ucyate |
tatordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ || 79 ||
[Analyze grammar]

tatorvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ |
aṣṭamonugrahaḥ sargaḥ sātvikastāmasastu saḥ || 80 ||
[Analyze grammar]

paṃcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ |
prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ || 81 ||
[Analyze grammar]

ete tava samākhyātā navasargāḥ prajāpateḥ |
prākṛtā vaikṛtāścaiva jagato mūlahetavaḥ || 82 ||
[Analyze grammar]

sṛjato jagadīśasya kimanyacchrotumarhasi |
bhīṣma uvāca |
saṃkṣepātkathitāḥ sargā devādīnāṃ gurostathā || 83 ||
[Analyze grammar]

vistarācchrotumicchāmi tvatto munivarottama |
pulastya uvāca |
karmabhirbhāvitāḥ sarvekuśalākuśalaistu te || 84 ||
[Analyze grammar]

khyātyā tayā hyanirmuktāḥ saṃhāre hyupasaṃhṛtāḥ |
sthāvarāntāssurādyāstu prajā rājaṃścaturvidhāḥ || 85 ||
[Analyze grammar]

brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ smṛtāḥ |
tato devāsurapitṝnmānuṣāṃstu catuṣṭayaṃ || 86 ||
[Analyze grammar]

sisṛkṣuraṃbhāṃsyetāni svamātmānamayūyujat |
muktātmanastato jātā durātmānaḥ prajāpateḥ || 87 ||
[Analyze grammar]

sisṛkṣorjaghanātpūrvaṃ jajñire tvasurāstataḥ |
tatyāja tāṃ tato duṣṭāntamomātrātmikāṃ tanuṃ || 88 ||
[Analyze grammar]

sā tu tyaktā tanustena rājeṃdrābhūdvibhāvarī |
sisṛkṣuranyadehasthaḥ prītimāpustataḥ surāḥ || 89 ||
[Analyze grammar]

satvodriktāḥ samudbhūtā mukhato brahmaṇo nṛpa |
tyaktā sāpi tanustena satvaprāyamabhūddinaṃ || 90 ||
[Analyze grammar]

tato hi balino rātrāvasurā devatādi vā |
satvamātrātmikāṃ caiva tatonyāṃ jagṛhe tanum || 91 ||
[Analyze grammar]

pitṛvanmanyamānasya pitarastasya jajñire |
utsasarja pitṝnkṛtvā tatastāmapi sa prabhuḥ || 92 ||
[Analyze grammar]

sā cotsṛṣṭā bhavatsaṃdhyā dinanaktāṃtarā sthitiḥ |
rajomātrātmikāmanyāṃ jagṛhe sa tanuṃ tataḥ || 93 ||
[Analyze grammar]

rajomātrotkaṭā jātā manuṣyāḥ kurusattama |
tāmapyāśu sa tatyāja tanumādyāṃ prajāpatiḥ || 94 ||
[Analyze grammar]

jyotsnā samabhavaccāpi prāksaṃdhyā yābhidhīyate |
jyotsnāgame tu balino manuṣyāḥ pitarastathā || 95 ||
[Analyze grammar]

rājeṃdra saṃdhyāsamaye tasmātte prabhavaṃti vai |
jyotsnā rātryahanī sandhyā catvāryetāni vai vibhoḥ || 96 ||
[Analyze grammar]

brahmaṇastu śarīrāṇi triguṇopāśrayāṇi ca |
rajomātrātmikāmeva tatonyāṃ jagṛhe tanuṃ || 97 ||
[Analyze grammar]

tataḥ kṣudbrahmaṇojātā jajñe kopastayā kṛtaḥ |
kṣutkṣāmo hyaṃdhakāre tu sosṛjadbhagavāṃstataḥ || 98 ||
[Analyze grammar]

virūpā attukāmāste samadhāvaṃta taṃ prabhum |
rakṣatāmeṣa yairuktaṃ rākṣasāste tatobhavan || 99 ||
[Analyze grammar]

ūcuḥ khādāma ityanye ye te yakṣāstu tebhavan |
atibhītasya tāndṛṣṭvā keśāḥ śīryanti vedhasaḥ || 100 ||
[Analyze grammar]

hīnāśca śiraso bhūyaḥ samārohaṃti te śiraḥ |
sarpaṇāttebhavansarpā hīnatvādahayaḥ smṛtāḥ || 101 ||
[Analyze grammar]

tataḥ kruddhena vai sraṣṭrā krodhātmāno vinirmitāḥ |
varṇena kapiśenogrā bhūtāste piśitāśinaḥ || 102 ||
[Analyze grammar]

dhayato gāṃ samudbhūtā gaṃdharvāstasya tatkṣaṇāt |
pibaṃto jajñire vācaṃ gaṃdharvāstena te'bhavan || 103 ||
[Analyze grammar]

etāni sṛṣṭvā bhagavānbrahmā tacchakticoditaḥ |
tataḥ svacchaṃdato'nyāni vayāṃsi vayaso'sṛjat || 104 ||
[Analyze grammar]

avayo vakṣasaścakre mukhatojāṃśca sṛṣṭavān |
sṛṣṭavānudarādgāśca mahiṣāṃśca prajāpatiḥ || 105 ||
[Analyze grammar]

padbhyāṃ cāśvānsa mātaṃgānrāsabhāngavayānmṛgān |
uṣṭrānaśvatarāṃścaiva nyaṃkūnanyāśca jātayaḥ || 106 ||
[Analyze grammar]

oṣadhyaḥ phalamūlinyo romabhyastasya jajñire |
tretāyugamukhe brahmā kalpasyādau nṛpottama || 107 ||
[Analyze grammar]

sṛṣṭvā paśvoṣadhīssamyakyuyoja sa tadādhvare |
gāmajaṃ mahiṣammeṣamaśvāśvataragardabhān || 108 ||
[Analyze grammar]

etāngrāmyapaśūnāhurāraṇyāṃśca nibodhame |
śvāpado dvikhuro hastī vānaraḥ pañcamaḥ khagaḥ || 109 ||
[Analyze grammar]

uṣṭrakāḥ paśavaṣṣaṣṭhāssaptamāstu sarīsṛpāḥ |
gāyatraṃ ca ṛcaścaiva trivṛtsomaṃ rathantaram || 110 ||
[Analyze grammar]

agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt |
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā || 111 ||
[Analyze grammar]

bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt |
sāmāni jagatīcchandaḥ stomaṃ saptadaśaṃ tathā || 112 ||
[Analyze grammar]

vairūpamatirātraṃ ca paścimādasṛjanmukhāt |
ekaviṃśamatharvāṇamaptoryāmāṇameva ca || 113 ||
[Analyze grammar]

ānuṣṭubhaṃ savairājamuttarādasṛjanmukhāt |
uccāvacāni bhūtāni gātrebhyastasya jajñire || 114 ||
[Analyze grammar]

surāsurapitṝnsṛṣṭvā manuṣyāṃśca prajāpatiḥ |
tataḥ punaḥ sasarjāsau sa kalpādau pitāmahaḥ || 115 ||
[Analyze grammar]

yakṣānpiśācāngaṃdharvāṃstathaivāpsarasāṃ gaṇān |
siddhakinnararakṣāṃsi siṃhānpakṣimṛgoragān || 116 ||
[Analyze grammar]

avyayaṃ ca vyayaṃ caiva yadidaṃ sthāṇujaṃgamam |
tatsasarja tadā brahmā bhagavānādikṛdvibhuḥ || 117 ||
[Analyze grammar]

teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire |
tānyeva pratipadyaṃte sṛjyamānāḥ punaḥ punaḥ || 118 ||
[Analyze grammar]

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte |
tadbhāvitāḥ prapadyaṃte tasmāttattasya rocate || 119 ||
[Analyze grammar]

iṃdriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ |
nānāttvaṃ viniyogaṃ ca dhātaiva vyasṛjatsvayaṃ || 120 ||
[Analyze grammar]

nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapaṃcanam |
vedaśabdebhya evādau devādīnāṃ cakāra saḥ || 121 ||
[Analyze grammar]

ṛṣīṇāṃ nāmadheyāni yathā vede śrutāni vai |
yathāniyogaṃ yogyāni anyeṣāmapi sokarot || 122 ||
[Analyze grammar]

yathartāvṛtuliṃgāni nānārūpāṇi paryaye |
dṛśyaṃte tānitānyeva tathā bhāvā yugādiṣu || 123 ||
[Analyze grammar]

karotyevaṃvidhāṃ sṛṣṭiṃ kalpādau sa punaḥpunaḥ |
sisṛkṣuśśaktiyuktosau sṛjya śaktipracoditaḥ || 124 ||
[Analyze grammar]

bhīṣma uvāca |
arvāksrotāstu kathito bhavatā yastu mānuṣaḥ |
brahmanvistarato brūhi brahmā tamasṛjadyathā || 125 ||
[Analyze grammar]

yathā savarṇānasṛjadguṇāṃśca sa mahāmune |
yacca teṣāṃ smṛtaṃ karma viprādīnāṃ taducyatām || 126 ||
[Analyze grammar]

pulastya uvāca |
satvābhidhyāyinaḥ pūrvaṃ sisṛkṣorbrahmaṇaḥ prajāḥ |
ajāyaṃta kuruśreṣṭha satvodriktā mukhātprajāḥ || 127 ||
[Analyze grammar]

vakṣaso rajasodriktāstathānyā brahmaṇobhavan |
rajasastamasaścaiva samudriktāstathorutaḥ || 128 ||
[Analyze grammar]

padbhyāmanyāḥ prajā brahmā sasarja kurusattama |
tamaḥpradhānāstāḥ sarvāścāturvarṇyamidaṃ tataḥ || 129 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca nṛpasattama |
pādoruvakṣasthalato mukhataśca samudgatāḥ || 130 ||
[Analyze grammar]

yajñaniṣpattaye sarvametadbrahmā cakāra ha |
cāturvarṇyaṃ mahārāja yajñasādhanamuttamam || 131 ||
[Analyze grammar]

yajñenāpyāyitā devā vṛṣṭyutsargeṇa mānavāḥ |
āpyāyaṃte dharmayajñā yataḥ kalyāṇahetavaḥ || 132 ||
[Analyze grammar]

niṣpadyaṃte naraiste tu sukarmanirataiḥ sadā |
viruddhācaraṇāpetaiḥ sadbhiḥ sanmārgagāmibhiḥ || 133 ||
[Analyze grammar]

svargāpavargaṃ mānuṣyātprāpnuvaṃti narā nṛpa |
yaccābhirucitaṃ sthānaṃ tadyāṃti manujā vibho || 134 ||
[Analyze grammar]

prajāstā brahmaṇā sṛṣṭāścāturvarṇyavyavasthitau |
samyakśuddhāḥ samācārā caraṇā nṛpasattama || 135 ||
[Analyze grammar]

yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ |
śuddhāṃtaḥkaraṇāḥ śuddhā dharmānuṣṭhānanirmalāḥ || 136 ||
[Analyze grammar]

śuddhe ca tāsāṃ manasi śuddhāṃtaḥsaṃsthite harau |
śuddhajñānaṃ prapaśyaṃti brahmākhyaṃ yena tatpadaṃ || 137 ||
[Analyze grammar]

tataḥ kālātmako yosau viriṃcā vā sa ucyate |
saṃsārapātamatyarthaṃ ghoramalpālpasāravat || 138 ||
[Analyze grammar]

adharmabījabhūtaṃ tattamolobhasamudgatam |
prajāsu tāsu rājeṃdra rāgādikramasādhanam || 139 ||
[Analyze grammar]

tataḥ sā sahajāsiddhisteṣāṃ nātīva jāyate |
rājanvaśyādayaścānyāḥ siddhayoṣṭau bhavaṃti yāḥ || 140 ||
[Analyze grammar]

tāsu kṣīṇāsvaśeṣāsu varddhamāne ca pātake |
dvaṃdvābhibhavaduḥkhārtāstā bhavaṃti tataḥ prajāḥ || 141 ||
[Analyze grammar]

tato durgāṇi tāścakrurvārkṣaṃ pārvatamaudakam |
dhānvanaṃ ca tathā durgaṃ puraṃ khārvaṭakādi yat || 142 ||
[Analyze grammar]

gṛhāṇi ca yathānyāyaṃ teṣu cakruḥ purādiṣu |
śītatāpādibādhānāṃ praśamāya mahāmate || 143 ||
[Analyze grammar]

pratihāramimaṃ kṛtvā śītādestāḥ prajāḥ punaḥ |
vārtopāyaṃ tataścakrurhastasiddhiṃ ca karmajām || 144 ||
[Analyze grammar]

vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ |
priyaṃgukovidārāśca koradūṣāḥ sacīnakāḥ || 145 ||
[Analyze grammar]

māṣā mudgā masūrāśca niṣpāvāḥ sakulatthakāḥ |
aḍhakāścaṇakāścaiva śaṇāssaptadaśa smṛtāḥ || 146 ||
[Analyze grammar]

ityetā oṣadhīnāṃ tu grāmyāṇāṃ jātayo nṛpa |
oṣadhyo yajñiyāścaiva grāmyāvanyāścaturdaśa || 147 ||
[Analyze grammar]

vrīhayaḥ sayavā māṣā godhūmā aṇavastilāḥ |
priyaṃgusaptamā hyetā aṣṭamāstu kulutthakāḥ || 148 ||
[Analyze grammar]

śyāmākastvatha nīvāro vartulassa gavedhukaḥ |
atha veṇuyavāḥ proktāstadvanmarkaṭakā nṛpa || 149 ||
[Analyze grammar]

grāmyā vanyāḥ smṛtā hyetā oṣadhyaśca caturdaśa |
yajñaniṣpattaye tadvattathāsāṃ heturuttamaḥ || 150 ||
[Analyze grammar]

etāśca sahayajñena prajānāṃ kāraṇaṃ param |
parāparavidaḥ prājñāstato yajñānvitanvate || 151 ||
[Analyze grammar]

ahanyahanyanuṣṭhānaṃ yajñānāṃ pārthivottama |
upakārakaraṃ puṃsāṃ kriyamāṇaṃ phalārthinām || 152 ||
[Analyze grammar]

yeṣāṃ cakālasṛṣṭosau papābiṃdurmahāmate |
maryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam || 153 ||
[Analyze grammar]

varṇānāmāśramāṇāṃ ca dharmāndharmabhṛtāṃvara |
lokāṃśca sarvavarṇānāṃ samyagdharmānupālinām || 154 ||
[Analyze grammar]

prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ tu pārthiva |
sthānamaiṃdraṃ kṣatriyāṇāṃ saṅgrāmeṣvanivartinām || 155 ||
[Analyze grammar]

vaiśyānāmmārutaṃ sthānaṃ svadharmamanuvartinām |
gāndharvaṃ śūdrajātīnāṃ paricaryā suvartinām || 156 ||
[Analyze grammar]

aṣṭāśītisahasrāṇāṃ yatīnāmūrddhvaretasām |
smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām || 157 ||
[Analyze grammar]

saptarṣīṇāṃ ca yatsthānaṃ smṛtaṃ tadvai vanaukasām |
prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brāhmasaṃjñitam || 158 ||
[Analyze grammar]

yogināmamṛtaṃ sthānaṃ brahmaṇaḥ paramaṃ padaṃ |
ekāṃtinaḥ sadodyuktā dhyāyino yogino hi ye || 159 ||
[Analyze grammar]

teṣāṃ tatparamaṃ sthānaṃ yattatpaśyaṃti sūrayaḥ |
gatāgatāni varttaṃte caṃdrādityādayo grahāḥ || 160 ||
[Analyze grammar]

adyāpi na nivartaṃte nārāyaṇaparāyaṇāḥ |
tāmisramaṃdhatāmisraṃ mahāraurava rauravam || 161 ||
[Analyze grammar]

asipatravanaṃ ghoraṃ kālasūtramavīcimat |
viniṃdakānāṃ vedasya yajñavyāghātakāriṇām || 162 ||
[Analyze grammar]

sthānametatsamākhyātaṃ svadharmatyāginaśca ye |
tatobhidhyāyatastasya jajñire mānasāḥ prajāḥ || 163 ||
[Analyze grammar]

taccharīrasamutpannaiḥ kāyasthaiḥ karaṇaiḥ saha |
kṣetrajñāḥ samavarttaṃta gātrebhyastasya dhīmataḥ || 164 ||
[Analyze grammar]

te sarve samavartaṃta ye mayā prāgudāhṛtāḥ |
devādyāḥ sthāvarāṃ tāśca traiguṇyaviṣayesthitāḥ || 165 ||
[Analyze grammar]

evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca |
yadāsya tāḥ prajāḥ sarvānavyavarddhaṃtadhīmataḥ || 166 ||
[Analyze grammar]

athānyānmānasānputrānsadṛśānātmano'sṛjat |
bhṛguṃ māṃ pulahaṃ caiva kratumaṃgirasaṃ tathā || 167 ||
[Analyze grammar]

marīciṃ dakṣamatriṃ cavasiṣṭhaṃcaivamānasān |
navabrahmāṇa ityetepurāṇe niścayaṃ gatāḥ || 168 ||
[Analyze grammar]

sanaṃdanādayo ye ca pūrvaṃ sṛṣṭāstu vedhasā |
na te lokeṣvasajjaṃta nirapekṣāḥ prajāsute || 169 ||
[Analyze grammar]

sarve hyāgatavijñānā vītarāgā vimatsarāḥ |
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau mahātmanaḥ || 170 ||
[Analyze grammar]

brahmaṇobhūnmahānkrodhastrailokyadahana kṣamaḥ |
tasya krodhātsamudbhūtaṃ jvālāmālāvadīpitam || 171 ||
[Analyze grammar]

brahmaṇastu tadā jyotistrailokyamakhilaṃ dahat |
bhrakuṭī kuṭilāttasya lalāṭātkrodhadīpitāt || 172 ||
[Analyze grammar]

samutpannastadā rudro madhyāhnārkasamaprabhaḥ |
arddhanārīnaravapuḥ pracaṇḍoti śarīravān || 173 ||
[Analyze grammar]

vibhajātmānamityuktvā taṃ brahmāṃtardadheḥ tataḥ |
tathoktosau dvidhā strītvaṃ puruṣatvaṃ tathākarot || 174 ||
[Analyze grammar]

bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ |
saumyāsaumyaistathā rūpaiḥ śāṃtaiḥ strītvaṃ ca sa prabhuḥ || 175 ||
[Analyze grammar]

bibheda bahudhā caiva svarūpairasitaiḥ sitaiḥ |
tato brahmā svayaṃbhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhum || 176 ||
[Analyze grammar]

ātmānameva kṛtavānprajāpatye manuṃ nṛpa |
śatarūpāṃ ca tāṃ nārīṃ taponirddhūtakalmaṣām || 177 ||
[Analyze grammar]

svāyaṃbhuvo manurnāma patnītve jagṛhe prabhuḥ |
tasmācca puruṣāddevī śatarūpā vyajāyata || 178 ||
[Analyze grammar]

priyavratottātanapāda prasūtyākūti saṃjñitam |
dadau prasūtiṃ dakṣāya ākūtiṃ rucaye purā || 179 ||
[Analyze grammar]

prajāpatiḥ sa jagrāha tayorjajñe sa dakṣiṇaḥ |
putro yajño mahābhāga daṃpatyormithunaṃ tataḥ || 180 ||
[Analyze grammar]

yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire |
yāmā iti samākhyātā devāḥ svāyaṃbhuve manau || 181 ||
[Analyze grammar]

prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā |
sasarja kanyāstāsāṃ tu samyaṅnāmāni me śṛṇu || 182 ||
[Analyze grammar]

śraddhā lakṣsīrdhṛtiḥ puṣṭistuṣṭirmedhā kriyā tathā |
buddhirlajjāvapuḥ śāṃtirṛddhiḥ kīrtistrayodaśī || 183 ||
[Analyze grammar]

patnyarthaṃ pratijagrāha dharmo dākṣāyiṇīḥ prabhuḥ |
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ || 184 ||
[Analyze grammar]

khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā |
sannatiścānasūyā ca ūrjjā svāhā svadhā tathā || 185 ||
[Analyze grammar]

bhṛgurbhavo marīciśca tathā caivāṃgirā muniḥ |
ahaṃ ca pulahaścaiva kraturmunivarastathā || 186 ||
[Analyze grammar]

atrirvasiṣṭho vahniśca pitaraśca yathākramam |
khyātyādyā jagṛhuḥ kanyā munayo rājasattama || 187 ||
[Analyze grammar]

śraddhā kāmaṃ balaṃ lakṣmīrniyamaṃ dhṛtirātmajam |
saṃtoṣaṃ ca tathā tuṣṭirlobhaṃ puṣṭirasūyata || 188 ||
[Analyze grammar]

medhā śrutaṃ kriyā daṇḍaṃ nayaṃ vinayamave ca |
bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam || 189 ||
[Analyze grammar]

vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata |
sukhamṛddhiryaśaḥ kīrtirityete dharmasūnavaḥ || 190 ||
[Analyze grammar]

kāmānnaṃdī sutaṃ harṣaṃ dharmapautramasūyata |
hiṃsā bhāryātvadharmasya tasya jajñe tadānṛtaṃ || 191 ||
[Analyze grammar]

kanyā ca nikṛtistābhyāṃ bhayaṃ naraka eva ca |
māyā ca vedanā caiva mithunaṃ dvaṃdvameva ca || 192 ||
[Analyze grammar]

tayorjajñetha vai māyā mṛtyuṃ bhūtāpahāriṇam |
vedanāyāstataścāpi duḥkhaṃ jajñetha rauravāt || 193 ||
[Analyze grammar]

mṛtyorvyādhijarāśoka tṛṣṇākrodhāśca jajñire |
duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ || 194 ||
[Analyze grammar]

naiṣāṃ bhāryāsti putro vā te sarve hyūrddhvaretasaḥ |
raudrāṇyetāni rūpāṇi brahmaṇo nṛvarātmaja || 195 ||
[Analyze grammar]

nityaṃ pralayahetutvaṃ jagatosya prayāṃti vai |
rudrasargaṃ pravakṣyāmi yathā brahmā cakāra hā || 196 ||
[Analyze grammar]

kalpādāvātmanastulyaṃ sutaṃ pradhyāyatastataḥ |
prādurāsītprabhoraṃke kumāro nīlalohitaḥ || 197 ||
[Analyze grammar]

rudanvai susvaraṃ sotha dravaṃśca nṛpasattama |
kiṃ rodiṣīti taṃ devo rudaṃtaṃ pratyuvāca ha || 198 ||
[Analyze grammar]

nāmadhehīti taṃ sotha pratyuvāca prajāpatim |
rodanādrudranāmāsi mā rodīrdhairyamāvaha || 199 ||
[Analyze grammar]

evamuktaḥ punassotha saptakṛtvo ruroda ha |
tatonyāni dadau tasmai saptanāmāni vai prabhuḥ || 200 ||
[Analyze grammar]

mūrttīnāṃ caivamaṣṭānāṃ sthānānyaṣṭau cakāra ha |
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ nṛpa || 201 ||
[Analyze grammar]

bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ |
sūryo jalaṃ mahī vahnirvāyurākāśameva ca || 202 ||
[Analyze grammar]

dīkṣito brāhmaṇaḥ soma ityete tanavaḥ kamāt |
evaṃ prakāro rudrosau satīṃ bhāryāmaviṃdata || 203 ||
[Analyze grammar]

dakṣakopācca tatyāja sā satī svaṃ kalevaram |
himavadduhitā sābhūnmenāyāṃ nṛpasattama || 204 ||
[Analyze grammar]

upayeme punaścaiva yācitvā bhagavānbhavaḥ |
dākṣī dhātṛvidhātārau bhṛgoḥ khyātirasūyata || 205 ||
[Analyze grammar]

śriyaṃ ca devadevasya patnī nārāyaṇasya yā || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 3

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: