Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kṣīrābdhau tu tathā lakṣmīḥ kilotpannā mayā śrutā |
khyātyāṃ bhṛgoḥ samutpannā etadāha kathaṃ bhavān || 1 ||
[Analyze grammar]

kathaṃ ca dakṣaduhitā dehaṃ tyaktavatī śubhā |
menāyāṃ garbhasaṃbhūtimumāyā janma eva ca || 2 ||
[Analyze grammar]

kimarthaṃ devadevena patnī haimavatī kṛtā |
virodhaṃ cātha dakṣeṇa bhagavāṃstu bravītu me || 3 ||
[Analyze grammar]

pulastya uvāca |
idaṃ ca śṛṇu bhūpāla yatpṛṣṭohamiha tvayā |
śrīsaṃbaṃdho mayāpyeṣa śruta āsītpitāmahāt || 4 ||
[Analyze grammar]

atriputrastu durvāsāḥ paribhrāmyanmahīmimām |
vidyādharīkaremālāṃ dṛṣṭvā saugandhikīṃ śubhām || 5 ||
[Analyze grammar]

yācayāmāsa me dehi jaṭājūṭe karomyaham |
iti vidyādharī tena pṛṣṭā sā ṛṣiṇā tathā || 6 ||
[Analyze grammar]

dadau tasmai mudāyuktā tāṃ mālāṃ sa tadā nṛpa |
gṛhītvā suciraṃ kālaṃ śiromālāṃ babaṃdha ha || 7 ||
[Analyze grammar]

unmatta pretavadvipraḥ śobhamānobravīdidam |
iyaṃ vidyādharī kanyā pīnonnata payodharā || 8 ||
[Analyze grammar]

śobhālaṃkārasaubhāgyairyuktā dṛṣṭā tato manaḥ |
kṣobhamāyāti me cādya nāhaṃ kāme vicakṣaṇaḥ || 9 ||
[Analyze grammar]

vrajāmi tāvadanyatra saubhāgyaṃ svaṃ pradarśayan |
evamuktvā sa rājeṃdra paribabhrāma medinīm || 10 ||
[Analyze grammar]

airāvataṃ samārūḍhaṃ rājānaṃ tridivaukasām |
trailokyādhipatiṃ śakraṃ bhrājamānaṃ śacīpatim || 11 ||
[Analyze grammar]

tāmātmaśiraso mālāṃ bhramadunmattaṣaṭpadām |
ādāyāmararājāya cikṣeponmattavanmuniḥ || 12 ||
[Analyze grammar]

gṛhītvā devarājena mālā sā gajamūrddhani |
muktā rarāja sā mālā kailāse jāhnavī yathā || 13 ||
[Analyze grammar]

madāṃdhakāritākṣosau gaṃdhāghrāṇena vāraṇaḥ |
kareṇādāya cikṣepa tāṃ mālāṃ pṛthivītale || 14 ||
[Analyze grammar]

tataścukrodha bhagavāndurvāsā munipuṃgavaḥ |
rājeṃdradevarājānaṃ kruddhaścedamuvāca ha || 15 ||
[Analyze grammar]

aiśvaryamadaduṣṭātmannatistabdhosi vāsava |
śriyodhāmasrajaṃ yasmānmaddattānnābhinaṃdasi || 16 ||
[Analyze grammar]

trailokyaśrīrato mūḍha vināśamupayāsyati |
maddattā bhavatā mālā kṣiptā yasmānmahītale || 17 ||
[Analyze grammar]

tasmātpraṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati |
yasya saṃjātakopasya bhayameti carācaram || 18 ||
[Analyze grammar]

taṃ māṃ tvamatigarveṇa devarājāvamanyase |
maheṃdro vāraṇaskaṃdhādavatīrya tvarānvitaḥ || 19 ||
[Analyze grammar]

prasādayāmāsa muniṃ durvāsasamakalmaṣam |
prasādyamānaḥ sa tadā praṇipātapuraḥsaram || 20 ||
[Analyze grammar]

nāhaṃ kṣamiṣye bahunā kimuktena śatakrato |
ityuktvā prayayau vipro devarājopi taṃ punaḥ || 21 ||
[Analyze grammar]

āruhyairāvataṃ nāgaṃ prayayāvamarāvatīm |
tataḥ prabhṛti niḥśrīkaṃ saśakraṃ bhuvanatrayam || 22 ||
[Analyze grammar]

na yajñāḥ saṃpravartaṃte na tapasyaṃti tāpasāḥ |
na ca dānāni dīyaṃte naṣṭaprāyamabhūjjagat || 23 ||
[Analyze grammar]

evamatyaṃtaniḥśrīke trailokye sattvavarjite |
devānpratibalodyogaṃ cakrurdaiteyadānavāḥ || 24 ||
[Analyze grammar]

vijitāstridaśā daityairiṃdrādyāḥ śaraṇaṃ yayuḥ |
pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ || 25 ||
[Analyze grammar]

yathāvatkathite devairbrahmā prāha tathā surān |
kṣīrodasyottaraṃ kūlaṃ jagāma sahitaḥ suraiḥ || 26 ||
[Analyze grammar]

gatvā jagāda bhagavānvāsudevaṃ pitāmahaḥ |
uttiṣṭha viṣṇo śīghraṃ tvaṃ devatānāṃ hitaṃ kuru || 27 ||
[Analyze grammar]

tvayā vinā dānavaistu jitāḥ sarve punaḥpunaḥ |
ityuktaḥ puṃḍarīkākṣaḥ puruṣaḥ puruṣottamaḥ || 28 ||
[Analyze grammar]

apūrvarūpasaṃsthānāndṛṣṭvā devānuvāca ha |
tejaso bhavatāṃ devāḥ kariṣyāmyupabṛṃhaṇam || 29 ||
[Analyze grammar]

vadāmyahaṃ yatkriyatāṃ bhavadbhistadidaṃ surāḥ |
ānīya sahitā daityaiḥ kṣīrābdhau sakalauṣadhīḥ || 30 ||
[Analyze grammar]

maṃthānaṃ maṃdaraṃ kṛtvā netraṃ kṛtvā ca vāsukim |
mathyatāmamṛtaṃ devāḥ sahāye mayyavasthite || 31 ||
[Analyze grammar]

sāmapūrvaṃ ca daiteyāṃstatra sambhāṣya karmaṇi |
samānaphalabhoktāro yūṃya cātra bhaviṣyatha || 32 ||
[Analyze grammar]

mathyamāne ca tatrābdhau yatsamutpadyate'mṛtam |
tatpānādbalino yūyamamarāḥ saṃbhaviṣyatha || 33 ||
[Analyze grammar]

tathaivāhaṃ kariṣyāmi yathā tridaśavidviṣaḥ |
na prāpsyaṃtyamṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ || 34 ||
[Analyze grammar]

ityuktā devadevena sarva eva tataḥ surāḥ |
saṃdhānamasuraiḥ kṛtvā yatnavaṃto'mṛtebhavan || 35 ||
[Analyze grammar]

sarvauṣadhīḥ samānīya devadaiteyadānavāḥ |
kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi || 36 ||
[Analyze grammar]

maṃthānaṃ maṃdaraṃ kṛtvā netraṃ kṛtvā ca vāsukim |
tato mathitumārabdhā rājeṃdra tarasāmṛtam || 37 ||
[Analyze grammar]

vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ |
viṣṇunā vāsukerddaityāḥ pūrvakāye niveśitāḥ || 38 ||
[Analyze grammar]

te tasya prāṇavātena vahninā ca hatattviṣaḥ |
nistejaso'surāḥ sarve babhūvuramaradyute || 39 ||
[Analyze grammar]

tenaiva mukhaniḥśvāsavāyunātha balāhakaiḥ |
pucchapradeśe varṣadbhistadā cāppayitāḥ surāḥ || 40 ||
[Analyze grammar]

kṣīrodamadhye bhagavānbrahmā brahmavidāṃ varaḥ |
mahādevo mahātejā viṣṇupṛṣṭhanivāsinau || 41 ||
[Analyze grammar]

bāhubhyāṃ maṃdaraṃ gṛhya padmavatsa paraṃtapaḥ |
śṛṃkhale ca tadā kṛtvā gṛhītvā maṃdarācalam || 42 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca balamadhye vyavasthitaḥ |
kṣīrodamadhye bhagavānkūrmarūpī svayaṃ hariḥ || 43 ||
[Analyze grammar]

anyena tejasā devānupabṛṃhitavānhariḥ |
mathyamāne tatastasminkṣīrābdhau devadānavaiḥ || 44 ||
[Analyze grammar]

havirdhānyabhavatpūrvaṃ surabhiḥ surapūjitā |
jagmurmudaṃ tadā devā dānavāśca mahāmate || 45 ||
[Analyze grammar]

vyākṣiptacetasaḥ sarve babhūvustimitekṣaṇāḥ |
kimetaditi siddhānāṃ divi ciṃtayatāṃ tadā || 46 ||
[Analyze grammar]

babhūva vāruṇī devī madāghūrṇitalocanā |
kṛtāvarttā tatastasmātpraskhalaṃtī pade pade || 47 ||
[Analyze grammar]

ekavastrā muktakeśī raktāṃtastabdhalocanā |
ahaṃ balapradā devī māṃ vā gṛhṇantu dānavāḥ || 48 ||
[Analyze grammar]

aśuciṃ vāruṇīṃ matvā tyaktavaṃtastadā surāḥ |
jagṛhustāṃ tadā daityā grahaṇāntesurābhavat || 49 ||
[Analyze grammar]

maṃthane pārijātobhūddeva śrīnaṃdano drumaḥ |
rūpaudāryyaguṇopetāstataścāpsarasāṃ gaṇāḥ || 50 ||
[Analyze grammar]

ṣaṣṭikoṭyastadā jātāssāmānyā deva dānavaiḥ |
sarvāstāḥ kṛtapūrvāstu sāmānyāḥ puṇyakarmaṇā || 51 ||
[Analyze grammar]

tataḥ śītāṃśurabhavaddevānāṃ prītidāyakaḥ |
yayāce śaṃkaro devo jaṭābhūṣaṇakṛnmama || 52 ||
[Analyze grammar]

bhaviṣyati na saṃdeho gṛhītoyaṃ mayā śaśī |
anumene ca taṃ brahmā bhūṣaṇāya harasya tu || 53 ||
[Analyze grammar]

tato viṣaṃ samutpannaṃ kālakūṭaṃ bhayāvahaṃ |
tena caivārditāssarve dānavāḥ saha daivataiḥ || 54 ||
[Analyze grammar]

mahādevena tatpītaṃ viṣaṃ gṛhya yadṛcchayā |
tasya pānānnīlakaṃṭhastadā jāto maheśvaraḥ || 55 ||
[Analyze grammar]

pītāvaśeṣaṃ nāgāstu kṣīrābdhestu samutthitam |
tato dhanvaṃtarirjātaḥ śvetāṃbaradharaḥ svayam || 56 ||
[Analyze grammar]

bibhratkamaṃḍaluṃ pūrṇamamṛtasya samutthitaḥ |
tataḥ svasthamanaskāste vaidyarājasya darśanāt || 57 ||
[Analyze grammar]

tataścāśvaḥ samutpanno nāgaścairāvatastathā |
tata sphuratkāṃtīmativikāsi kamalesthitā || 58 ||
[Analyze grammar]

śrīrddevī payasastasmādutthitā dhṛtapaṃkajā |
tāṃ tuṣṭavurmudāyuktāḥ śrīsūktena maharṣayaḥ || 59 ||
[Analyze grammar]

viśvāvasumukhāstasyā gaṃdharvāḥ purato jaguḥ |
ghṛtācīpramukhāstatra nanṛtuścāpsarogaṇāḥ || 60 ||
[Analyze grammar]

gaṃgādyāḥ saritastoyaiḥ snānārthamupatasthire |
diggajā hemapātrasthamādāya vimalaṃ jalam || 61 ||
[Analyze grammar]

snāpayāṃcakrire devīṃ sarvalokamaheśvarīm |
kṣīrodastu svayaṃ tasyai mālāmamlānapaṃkajām || 62 ||
[Analyze grammar]

dadau vibhūṣaṇānyaṃge viśvakarmā cakāra ha |
divyamālyāṃbaradharāṃ snātāṃ bhūṣaṇabhūṣitām || 63 ||
[Analyze grammar]

iṃdrādyāścāmaragaṇā vidyādharamahoragāḥ |
dānavāśca mahādaityā rākṣasāḥ saha guhyakaiḥ || 64 ||
[Analyze grammar]

kanyāmabhilaṣanti sma tato brahmā uvāca ha |
vāsudeva tvamevaināṃ mayā dattāṃ gṛhāṇa vai || 65 ||
[Analyze grammar]

devāśca dānavāścaiva pratiṣiddhā mayā tviha |
tuṣṭohaṃ bhavatastāvadalaulyeneha karmaṇā || 66 ||
[Analyze grammar]

sā tu śrīrbrahmaṇā proktā devi gachasva keśavaṃ |
mayā dattaṃ patiṃ prāpya modasva śāśvatīḥ samāḥ || 67 ||
[Analyze grammar]

paśyatāṃ sarvadevānāṃ gatā vakṣasthalaṃ hareḥ |
tato vakṣasthalaṃ prāpya devaṃ vacanamabravīt || 68 ||
[Analyze grammar]

nāhaṃ tyājyā sadā deva sadaivādeśakāriṇī |
vakṣasthale nivatsyāmi sarvasya jagataḥ priya || 69 ||
[Analyze grammar]

tatovalokitā devā viṣṇuvakṣasthalasthayā |
lakṣmyā rājeṃdra sahasā parāṃ nirvṛtimāgatāḥ || 70 ||
[Analyze grammar]

udvegaṃ ca paraṃ jagmurddaityā viṣṇuparāṅmukhāḥ |
tyaktāstu dānavā lakṣmyā vipracittipurogamāḥ || 71 ||
[Analyze grammar]

tataste jagṛhurdaityā dhanvaṃtarikarasthitam |
amṛtaṃ tanmahāvīryyā daityāḥ pāpasamanvitāḥ || 72 ||
[Analyze grammar]

māyayā lobhayitvā tu viṣṇuḥ strīrūpasaṃśrayaḥ |
āgatya dānavānprāha dīyatāṃ me kamaṃḍaluḥ || 73 ||
[Analyze grammar]

yuṣmākaṃ vaśagā bhūtvā sthāsyāmi bhavatāṃ gṛhe |
tāṃ dṛṣṭvā rūpasaṃpannāṃ nārīṃ trailokyasuṃdarīm || 74 ||
[Analyze grammar]

prārthayānāssuvapuṣaṃ lobhopahatacetasaḥ |
dattvāmṛtaṃ tadā tasyai tatopaśyanta tegrataḥ || 75 ||
[Analyze grammar]

dānavebhyastadādāya devebhyaḥ pradademṛtaṃ |
tataḥ papuḥ suragaṇāḥ śakrādyāstattadāmṛtam || 76 ||
[Analyze grammar]

udyatāyudhanistriṃśā daityāstāṃste samabhyayuḥ |
pītemṛte ca balibhirjitā daityacamūstataḥ || 77 ||
[Analyze grammar]

vadhyamānā diśo bhejuḥ pātālaṃ viviśuśca te |
tato devā mudāyuktāḥ śaṃkhacakragadādharam || 78 ||
[Analyze grammar]

praṇipatya yathāpūrvaṃ prayayuste triviṣṭapam |
tataḥprabhṛti te bhīṣma strīlolā dānavābhavan || 79 ||
[Analyze grammar]

apadhyātāstu kṛṣṇena gatāste tu rasātalam |
tataḥ sūryaḥ prasannābhaḥ prayayau svena vartmanā || 80 ||
[Analyze grammar]

jajvāla bhagavāṃścoccaiścārudīptirhutāśanaḥ |
dharme ca sarvabhūtānāṃ tadā matirajāyata || 81 ||
[Analyze grammar]

śriyāyuktaṃ ca trailokyaṃ viṣṇunā pratipālitaṃ |
devāstu te tadā proktā brahmaṇā lokadhāriṇā || 82 ||
[Analyze grammar]

bhavatāṃ rakṣaṇārthāya mayā viṣṇurniyojitaḥ |
umāpatiśca deveśo yogakṣemaṃ kariṣyataḥ || 83 ||
[Analyze grammar]

upāsyamānau satataṃ yuṣmatkṣemakarau yataḥ |
tataḥ kṣemyau sadā caitau bhaviṣyete varapradau || 84 ||
[Analyze grammar]

evamuktvā tu bhagavānjagāma gatimātmanaḥ |
adarśanaṃ gate deve sarvalokapitāmahe || 85 ||
[Analyze grammar]

devalokaṃ gate śakre svaṃ lokaṃ hariśaṃkarau |
prāptau tu tatkṣaṇāddevau sthānaṃ kailāsameva ca || 86 ||
[Analyze grammar]

tatastu devarājena pālitaṃ bhuvanatrayam |
evaṃ lakṣmīrmahābhāgā utpannā kṣīrasāgarāt || 87 ||
[Analyze grammar]

punaḥ khyātyāṃ samutpannā bhṛgoreṣā sanātanī |
śriyā saha samutpannā bhṛguṇā ca maharṣiṇā || 88 ||
[Analyze grammar]

svanāmnā nagarī caiva kṛtā pūrvaṃ sarittaṭe |
narmadāyāṃ mahārāja brahmaṇā cānumoditā || 89 ||
[Analyze grammar]

lakṣmīḥ puraṃ svapitre svaṃ saha kuñcikayā'pya ca |
āgatā devalokaṃ sā'yācatāgatya vai punaḥ || 90 ||
[Analyze grammar]

lobhānna dattaṃ tu puraṃ prārthayānā yadā punaḥ |
bhṛgoḥ sakāśānnāvāpa tadā caivāha keśavam || 91 ||
[Analyze grammar]

paribhūtā tu pitrāhaṃ gṛhītaṃ nagaraṃ mama |
tasya hastāttvamākṣipya puraṃ taccānaya svayam || 92 ||
[Analyze grammar]

taṃ gatvā puṃḍarīkākṣo devaścakragadādharaḥ |
bhṛguṃ sānunayaṃ prāha kanyāyai puramarpaya || 93 ||
[Analyze grammar]

kuñcikātālike cobhe dīyetāṃ ca prasādataḥ |
bhṛgustaṃ kupitaḥ prāha nārpayiṣyāmyahaṃ puram || 94 ||
[Analyze grammar]

na lakṣmyāstatpuraṃ deva mayā cedaṃ svayaṃ kṛtam |
bhagavannaiva dāsyāmi tyajākṣepaṃ tu keśava || 95 ||
[Analyze grammar]

taṃ prāha devo bhūyopi lakṣmyāstatpuramarpaya |
sarvathā tu tvayā tyājyaṃ vacanānme mahāmune || 96 ||
[Analyze grammar]

tataḥ kopasamāviṣṭo bhṛgurapyāha keśavam |
pakṣapātena māṃ sādho bhāryāyā bādhasedhunā || 97 ||
[Analyze grammar]

nṛloke daśajanmāni lapsyase madhusūdana |
bhāryāyāste viyogena duḥkhānyanubhaviṣyasi || 98 ||
[Analyze grammar]

evaṃ śāpaṃ dadau tasmai bhṛguḥ paramakopanaḥ |
viṣṇunā ca punastasya dattaḥ śāpo mahātmanā || 99 ||
[Analyze grammar]

na cāpatyakṛtāṃ prītiṃ prāpsyase munipuṃgava |
śāpaṃ dattvā ṛṣestasya brahmalokaṃ jagāma ha || 100 ||
[Analyze grammar]

padmajanmānamāhedaṃ dṛṣṭvā devastu keśavaḥ |
bhagavaṃstava putrosau bhṛguḥ paramakopanaḥ || 101 ||
[Analyze grammar]

niṣkāraṇaṃ ca tenāhaṃ śapto janmāni mānuṣe |
lapsyase daśadhā tvaṃ hi tato duḥkhānyanekaśaḥ || 102 ||
[Analyze grammar]

bhāryāviyogajā pīḍā balapauruṣanāśinī |
tyatkvā cāhamimaṃ lokaṃ śayiṣye ca mahodadhau || 103 ||
[Analyze grammar]

devakāryeṣu sarveṣu punaścāvāhanaṃ kriyāḥ |
tathā bruvaṃtaṃ taṃ devaṃ brahmā lokagurustadā || 104 ||
[Analyze grammar]

prasādanārthaṃ viṣṇostu stutimetāṃ cakāra ha |
tvayā sṛṣṭaṃ jagadidaṃ padmaṃ nābhau viniḥsṛtam |
tatra cāhaṃ samutpannastava vaśyaśca keśava || 105 ||
[Analyze grammar]

tvaṃ trātā sarvalokānāṃ sraṣṭā tvaṃ jagataḥ prabho |
trailokyaṃ na tvayā tyājyameṣa eva varo mama || 106 ||
[Analyze grammar]

daśajanmamanuṣyeṣu lokānāṃ hitakāmyayā |
svayaṃ karttā na te śaktaḥ śāpadānāya kopi vā || 107 ||
[Analyze grammar]

koyaṃ bhṛguḥ kathaṃ tena śakyaṃ śaptuṃ janārdana |
mānayasva sadā viprānbrāhmaṇāste tanussvayam || 108 ||
[Analyze grammar]

yoganidrāmupāsva tvaṃ kṣīrābdhau svapi hīśvara |
kāryakāle punastvāṃ tu bodhayiṣyāmi mādhava || 109 ||
[Analyze grammar]

bhagavanneṣa tāvattu tvacchaktyā copabṛṃhitaḥ |
sarvakāryakaraḥ śakrastavaivāṃśena śatruhā || 110 ||
[Analyze grammar]

trailokyaṃ pālayanneva tvadājñāṃ sa kariṣyati |
evaṃ stutastadā viṣṇurbrahmāṇamidamuktavān || 111 ||
[Analyze grammar]

sarvametatkariṣyāmi yanmāṃ jñāpayase prabho |
adarśanaṃ gato devo brahmā taṃ nābhijajñivān || 112 ||
[Analyze grammar]

gate deve tadā viṣṇau brahmā lokapitāmahaḥ |
bhūyaścakāra vai sṛṣṭiṃ lokānāṃ prabhavaḥ prabhuḥ || 113 ||
[Analyze grammar]

taṃ dṛṣṭvā nāradaḥ prāha vākyaṃ vākyavidāṃ varaḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sarvavyāpī bhuvaḥ sparśādadhyatiṣṭhaddaśāṃgulam || 114 ||
[Analyze grammar]

yadbhūtaṃ yacca vai bhāvyaṃ sarvameva bhavānyataḥ |
tato viśvamidaṃ tāta tvatto bhūtaṃ bhaviṣyati || 115 ||
[Analyze grammar]

tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśurdvidhā |
ṛcastvattotha sāmāni tvatta evābhijajñire || 116 ||
[Analyze grammar]

tvatto yajñāstvajāyaṃta tvatto śvāścaiva daṃtinaḥ |
gāvastvattaḥ samudbhūtāḥ tvatto jātāvayomṛgāḥ || 117 ||
[Analyze grammar]

tvanmukhādbrāhmaṇā jātāstvattaḥ kṣatramajāyata |
vaiśyāstavorujāḥ śūdrāstava padbhyāṃ samudgatāḥ || 118 ||
[Analyze grammar]

akṣṇoḥ sūryonilaḥ śrotrāccaṃdramā manasastava |
prāṇoṃtaḥ suṣirājjāto mukhādagnirajāyata || 119 ||
[Analyze grammar]

nābhito gaganaṃ dyauśca śirasaḥ samavarttata |
diśaḥ śrotrātkṣitiḥ padbhyāṃ tvattaḥ sarvamabhūdidam || 120 ||
[Analyze grammar]

nyagrodhaḥ sumahānalpe yathā bīje vyavasthitaḥ |
sasarjja viśvamakhilaṃ bījabhūte tathā tvayi || 121 ||
[Analyze grammar]

bījāṃkurasamudbhūto nyagrodhaḥ samupasthitaḥ |
vistāraṃ ca yathā yāti tvattaḥ sṛṣṭau tathā jagat || 122 ||
[Analyze grammar]

yathā hi kadalī nānyā tvakpatrebhyo'bhidṛśyate |
evaṃ viśvamidaṃ nānyattvatsthamīśvara dṛśyate || 123 ||
[Analyze grammar]

hlādinī tvayi śaktissā tvayyekā sahabhāvinī |
hlādatāpakarīmiśrā tvayi no guṇavarjite || 124 ||
[Analyze grammar]

pṛthagbhūtaikabhūtāya sarvabhūtāya te namaḥ |
vyaktaṃ pradhānaṃ puruṣo virāṭsamrāṭtathā bhavān || 125 ||
[Analyze grammar]

sarvasminsarvabhūtastvaṃ sarvaḥ sarvasvarūpadhṛk |
sarvaṃ tvattaḥ samudbhūtaṃ namaḥ sarvātmane tataḥ || 126 ||
[Analyze grammar]

sarvātmakosi sarveśa sarvabhūtasthito yataḥ |
kathayāmi tataḥ kiṃ te sarvaṃ vetsi hṛdisthitaṃ || 127 ||
[Analyze grammar]

yo me manoratho deva saphalaḥ sa tvayā kṛtaḥ |
taptaṃ sutaptaṃ saphalaṃ yaddṛṣṭosi jagatpate || 128 ||
[Analyze grammar]

brahmovāca |
tapasastatphalaṃ putra yaddṛṣṭohaṃ tvayādhunā |
maddarśanaṃ hi viphalaṃ nāradeha na jāyate || 129 ||
[Analyze grammar]

varaṃ varaya tasmāttvaṃ yathābhimatamātmanaḥ |
sarvaṃ saṃpadyate tāta mayi dṛṣṭipathaṃ gate || 130 ||
[Analyze grammar]

nārada uvāca |
bhagavansarvabhūteśa sarvasyāste bhavānhṛdi |
kimajñātaṃ tava svāminmanasā yanmayepsitam || 131 ||
[Analyze grammar]

kṛtā tvayā yathā sṛṣṭirmayā dṛṣṭā tathā vibho |
tena me kautukaṃ jātaṃ dṛṣṭvā devarṣidānavān || 132 ||
[Analyze grammar]

pulastya uvāca |
nāradasya pitā tuṣṭo brahmā devo divaspatiḥ |
nāradāya varaṃ prādādṛṣīṇāmuttamo bhavān || 133 ||
[Analyze grammar]

bhavitā matprasādena kalikelikathāpriyaḥ |
gatiśca te'pratihatā divi bhūmau rasātale || 134 ||
[Analyze grammar]

yajñopavītasūtreṇa yogapaṭṭāvalaṃbikā |
chatrikā ca tathā vīṇā alaṃkārāya tenagha || 135 ||
[Analyze grammar]

viṣṇoḥ samīpe rudrasya tathā śakrasya nārada |
dvīpeṣu pārthivānāṃ tu sadā prītiṃ ca lapsyase || 136 ||
[Analyze grammar]

varṇānāṃ tu bhavānśāstāvarodattomayātava |
tiṣṭha putra yathākāmaṃ sevyamānaḥ surairddivi || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 4

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: