Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
namasye sarvalokānāṃ viśvasya jagataḥ patim |
ya imaṃ kurute bhāvaṃ sṛṣṭirūpaṃ pradhānavit || 1 ||
[Analyze grammar]

lokakṛllokatatvajño yogamāsthāya yogavit |
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca || 2 ||
[Analyze grammar]

tamajaṃ viśvakarmāṇaṃ citpatiṃ lokasākṣiṇam |
purāṇākhyānajijñāsurvrajāmi śaraṇaṃ vibhum || 3 ||
[Analyze grammar]

brahmaviṣṇugirīśebhyo namaskṛtvā samāhitaḥ |
iṃdrāya lokapālebhyaḥ savitre ca samādhinā || 4 ||
[Analyze grammar]

munīnāṃ ca variṣṭhāya vasiṣṭhāya mahātmane |
tadvaktrebhātatapase jātūkarṇyāya cākṣuṣe || 5 ||
[Analyze grammar]

tasmai bhagavate natvā vedavyāsāya vedhase |
puruṣāya purāṇāya bhṛguvākyānuvartine || 6 ||
[Analyze grammar]

tasmādahamupāśrauṣaṃ purāṇaṃ brahmavādinaḥ |
sarvajñātsarvalokeṣu pūjitāddīptatejasaḥ || 7 ||
[Analyze grammar]

avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam |
mahadādiviśeṣāṃtaṃ sṛjatīti viniścayaḥ || 8 ||
[Analyze grammar]

aṇḍe hiraṇmaye pūrvaṃ brahmaṇaḥ sūtiruttamā |
aṃḍasyāvaraṇaṃ cādbhirapāmapi ca tejasā || 9 ||
[Analyze grammar]

vāyunā tasya vāyoḥ khāttadbhūtādita āvṛtam |
bhūtādirmahatā cāpi avyaktenāvṛto mahān || 10 ||
[Analyze grammar]

prādurbhāvaśca lokānāmaṃḍa evopavarṇitaḥ |
nadīnāṃ parvatānāṃ ca prādurbhāvonuvarṇyate || 11 ||
[Analyze grammar]

manvaṃtarāṇāṃ saṃkṣepātkalpānāṃ copavarṇanam |
brahmavṛkṣalaya brahmaprajāsargopavarṇanam || 12 ||
[Analyze grammar]

kalpānāṃ saṃcaraścaiva jagataḥ sthāpanaṃ tathā |
śayanaṃ ca harerapsu pṛthivyuddharaṇaṃ punaḥ || 13 ||
[Analyze grammar]

daśadhā janmasaṃcāro bhṛguśāpena keśave |
sanniveśo yugādīnāṃ sarvāśramavibhājanam || 14 ||
[Analyze grammar]

svargasthānavibhāgaśca martyānāṃ svargacāriṇāṃ |
paśūnāṃ pakṣiṇāṃ caiva saṃbhavaḥ parikīrttitaḥ || 15 ||
[Analyze grammar]

tathā nirvacanaṃ kalpaṃ svādhyāyasya parigrahaḥ |
pratisargāḥ punaḥ proktā brahmaṇo buddhipūrvakāḥ || 16 ||
[Analyze grammar]

trayonye'buddhipūrvāste tathā lokānakalpayat |
brahmaṇo vadanebhyaśca bhṛgvādīnāṃ samudbhavaḥ || 17 ||
[Analyze grammar]

kalpayoraṃtaraṃ proktaṃ pratisaṃdhiśca sargayoḥ |
bhṛgvādīnāmṛṣīṇāṃ ca prajāsargopavarṇanam || 18 ||
[Analyze grammar]

vasiṣṭhasya ca brahmarṣerbrahmattvaṃ parikīrttitam |
svāyaṃbhuvasya ca manostataścāpyanukīrtanam || 19 ||
[Analyze grammar]

ukto nābhervisargaśca rajasaśca mahātmanaḥ |
dvīpānāṃ ca samudrāṇāṃ parvatānāṃ ca kīrtanam || 20 ||
[Analyze grammar]

dvīpabhedasamudrāṇāmantarbhāvaśca saptasu |
kīrtyante yojanāgreṇa ye ca tatra nivāsinaḥ || 21 ||
[Analyze grammar]

tadīyāni ca varṣāṇi nadībhiḥ parvataiḥ saha |
jaṃbūdvīpādayo dvīpāḥ samudraiḥ saptabhirvṛtāḥ || 22 ||
[Analyze grammar]

aṃḍasyāṃtastvimelokāḥ saptadvīpā ca medinī |
sūryācaṃdramasoścāro grahāṇāṃ jyotiṣāṃ tathā || 23 ||
[Analyze grammar]

kīrtyate dhruvasāmarthyātprajānāṃ ca śubhāśubham |
brahmaṇā nirmitaḥ sauraḥ syaṃdanorthavaśātsvayam || 24 ||
[Analyze grammar]

kalpito bhagavāṃstena prasarpati divākaraḥ |
sūryādīnāṃ syaṃdanānāṃ dhruvādeva pravarttanaṃ || 25 ||
[Analyze grammar]

kalpitaḥ śiṃśumāraśca yasya pucche dhruvaḥ sthitaḥ |
saṃbhavāṃte ca saṃhāraḥ saṃhārāṃte ca saṃbhavaḥ || 26 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca manoḥ pitṛgaṇasya ca |
na śakyaṃ vistarādvaktumityuktaṃ ca samāsataḥ || 27 ||
[Analyze grammar]

atītānāgatānāṃ vai samaṃ svāyaṃbhuvena tu |
manvaṃtareṣu devānāṃ prajeśānāṃ ca kīrtanam || 28 ||
[Analyze grammar]

naimittikaḥ prākṛtikastathaivātyaṃtikaḥ smṛtaḥ |
trividhaḥ sarvabhūtānāṃ kalpitaḥ pratisaṃcaraḥ || 29 ||
[Analyze grammar]

anāvṛṣṭirbhāskarācca ghoraḥ saṃvarttakānalaḥ |
meghāścaikārṇavā ye tu tathā rātrirmahātmanaḥ || 30 ||
[Analyze grammar]

saṃdhyālakṣaṇamuddiṣṭaṃ tathā brāhmaṃ viśeṣataḥ |
bhūtānāṃ cāpi lokānāṃ saptānāmanuvarṇanam || 31 ||
[Analyze grammar]

saṃkīrtyaṃ te mayā cātra pāpānāṃ rauravādayaḥ |
sarveṣāmeva satvānāṃ pariṇāmavinirṇayaḥ || 32 ||
[Analyze grammar]

brahmaṇaḥ pratisargaśca sarvasaṃhāravarṇanam |
kalpekalpe ca bhūtānāṃ mahatāmapi saṃkṣayaḥ || 33 ||
[Analyze grammar]

susaṃkhyāya ca buddhvā vai brahmaṇaścāpyanityatām |
daurātmyaṃ caiva bhogānāṃ saṃsārasya ca kaṣṭatām || 34 ||
[Analyze grammar]

durllabhatvaṃ ca mokṣasya vairāgyāddoṣadarśanam |
vyaktāvyaktaṃ parityajya satvaṃ brahmaṇi saṃsthitam || 35 ||
[Analyze grammar]

nānātva darśanātsusthastatastadabhivarttate |
tatastāpatrayātīto virūpākhyo niraṃjanaḥ || 36 ||
[Analyze grammar]

ānaṃdaṃ brahmaṇaḥ prāpto na bibheti kutaścana |
iti kṛtya samuddeśaḥ pramāṇasyopavarṇitaḥ || 37 ||
[Analyze grammar]

kīrtyaṃte jagato yatra sargapralayavikriyāḥ |
pravṛttiścāpi bhūtānāṃ nivṛttīnāṃ phalāni ca || 38 ||
[Analyze grammar]

prādurbhāvo vasiṣṭhasya śakterjanma tathaiva ca |
saudāsānnigrahastasya viśvāmitrakṛtena ca || 39 ||
[Analyze grammar]

parāśarasya cotpattiradṛśyantyāṃ yathā vibhoḥ |
jajñe pitṝṇāṃ kanyāyāṃ vyāsaścāpi yathā muniḥ || 40 ||
[Analyze grammar]

śukasya ca yathā janma putrasya saha dhīmataḥ |
parāśarasya vidveṣo viśvāmitrakṛto yathā || 41 ||
[Analyze grammar]

vasiṣṭhasaṃbhṛtaścāgnirviśvāmitrajighāṃsayā |
saṃdhānahetorvibhunā jīrṇaḥ kaṇvena dhīmatā || 42 ||
[Analyze grammar]

devena viprā viprāṇāṃ viśvāmitrahitaiṣiṇā |
ekaṃ vedaṃ catuḥpādaṃ caturdhā punarīśvaraḥ || 43 ||
[Analyze grammar]

yathā bibheda bhagavān vyāsaḥ sarveṣvanugrahāt |
tasya śiṣyapraśiṣyaiśca śākhābhedāḥ punaḥ kṛtāḥ || 44 ||
[Analyze grammar]

prayāge munivaryaiśca yathā pṛṣṭaḥ svayaṃ prabhuḥ |
kṛṣṇena cānuśiṣṭāste munayo dharmakāṃkṣiṇaḥ || 45 ||
[Analyze grammar]

etatsarvaṃ yathātatvamākhyātaṃ dvijasattamāḥ |
munīnāṃ dharmanityānāṃ lokataṃtramanuttamam || 46 ||
[Analyze grammar]

brahmaṇā yatpurā proktaṃ pulastyāya mahātmane |
pulastyenātha bhīṣmāya gaṃgādvāre prabhāṣitam || 47 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ sarvvapāpapraṇāśanam |
kīrtanaṃ śravaṇaṃ cāsya dhāraṇaṃ ca viśeṣataḥ || 48 ||
[Analyze grammar]

sūtenānukrameṇedaṃ purāṇaṃ saṃprakāśitam |
brāhmaṇeṣu purā yacca brahmaṇoktaṃ savistaram || 49 ||
[Analyze grammar]

pādamasya vidansamyagyodhīyīta jiteṃdriyaḥ |
tenādhītaṃ purāṇaṃ syātsarvaṃ nāstyatra saṃśayaḥ || 50 ||
[Analyze grammar]

yo vidyāccaturo vedānsāṃgopaniṣado dvijaḥ |
purāṇaṃ ca vijānāti yaḥ sa tasmādvicakṣaṇaḥ || 51 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet |
bibhetyalpaśrutādvedo māmayaṃ pratariṣyati || 52 ||
[Analyze grammar]

adhītya caikamadhyāyaṃ svayaṃ proktaṃ svayaṃbhuvā |
āpadaḥ prāpya mucyeta yatheṣṭāṃ prāpnuyādgatim || 53 ||
[Analyze grammar]

purā paraṃparāṃ vakti purāṇaṃ tena vai smṛtam |
niruktimasya yo veda sarvapāpaiḥ pramucyate || 54 ||
[Analyze grammar]

ṛṣayohyabruvansūtaṃ kathaṃ bhīṣmeṇa saṅgataḥ |
brahmaṇo mānasaḥ putraḥ pulastyo bhagavānṛṣiḥ || 55 ||
[Analyze grammar]

durlabhaṃ darśanaṃ yasya naraiḥ pāpasamanvitaiḥ |
atyāścaryamidaṃ sūta kṣatriyeṇa kathaṃ muniḥ || 56 ||
[Analyze grammar]

ārādhito bṛhadbhūtastanno vada mahāmate |
kīdṛśaṃ vā tapastena ko vānyo niyamaḥ kṛtaḥ || 57 ||
[Analyze grammar]

yena tuṣṭo munirbrāhmastathā tena prabhāṣitaḥ |
parvaṃ vāpyatha parvārdhaṃ samagraṃ vā prabhāṣitam || 58 ||
[Analyze grammar]

yasminsthāne yathādṛṣṭaḥ pulastyo bhagavānṛṣiḥ |
tanno vada mahābhāga kalyāḥ sma śravaṇe vayam || 59 ||
[Analyze grammar]

sūta uvāca |
yatra gaṃgā mahābhāgā sādhūnāṃ hitakāriṇī |
vibhidya parvataṃ vegānniḥsṛtā lokapāvanī || 60 ||
[Analyze grammar]

gaṃgādvāre mahātīrthe bhīṣmaḥ pitṛparāyaṇaḥ |
śuśrūṣuḥ suciraṃ kālaṃ mahatāṃ niyame sthitaḥ || 61 ||
[Analyze grammar]

yāvadvarṣaśataṃ sāgraṃ parameṇa samādhinā |
dhyāyamānaḥ paraṃ brahma trikālaṃ snānamācarat || 62 ||
[Analyze grammar]

pitṝndevāṃstarpayataḥ svādhyāyena mahātmanaḥ |
ātmānaṃ karṣataścāsya tuṣṭo devaḥ pitāmahaḥ || 63 ||
[Analyze grammar]

uvāca tanayaṃ brahmā pulastyamṛṣisattamam |
sa tvaṃ devavrataṃ bhīṣmaṃ vīraṃ kurukulodbhavam || 64 ||
[Analyze grammar]

tapasaḥ saṃnivarttasva kāraṇaṃ cāsya kīrttaya |
pitṝnbhaktyā mahābhāgo dhyāyamānassamāsthitaḥ || 65 ||
[Analyze grammar]

yo hyasya manasaḥ kāmastaṃ saṃpādayamāciram |
pitāmahavacaḥ śrutvā pulastyo munisattamaḥ || 66 ||
[Analyze grammar]

gaṃgādvāramathāgatya bhīṣmaṃ vacanamabravīt |
varaṃ varaya bhadraṃ te yatte manasi varttate || 67 ||
[Analyze grammar]

tuṣṭaste tapasā vīra sākṣāddevaḥ pitāmahaḥ |
brahmaṇā preṣitastehaṃ varāndāsyāmi kāṃkṣitān || 68 ||
[Analyze grammar]

bhīṣmopi tadvacaḥ śrutvā manaḥśrotrasukhāvaham |
unmīlya nayane dṛṣṭvā pulastyaṃ purataḥ sthitam || 69 ||
[Analyze grammar]

aṣṭāṃgapraṇipātena natvā taṃ munisattamam |
uvāca praṇato bhūtvā sarvāṃgāliṃgitāvaniḥ || 70 ||
[Analyze grammar]

adya me saphalaṃ janma dinaṃ cedaṃ suśobhanam |
bhavataścaraṇau dṛṣṭau jagadvaṃdyau mayā tviha || 71 ||
[Analyze grammar]

tapasaśca phalaṃ prāptaṃ yaddṛṣṭobhagavānmayā |
varaprado viśeṣeṇa saṃprāptaśca nadītaṭe || 72 ||
[Analyze grammar]

iyaṃ brasī mayā klaptā āsyatāṃ sukhadā kṛtā |
arghyapātre tu pālāśe dūrvākṣatasumaiḥ kuśaiḥ || 73 ||
[Analyze grammar]

sarṣapaiśca dadhikṣaudrairyavaiśca payasā saha |
aṣṭāṃgo hyeṣa nirddiṣṭo hyargho hi munibhiḥ purā || 74 ||
[Analyze grammar]

śrutvaitadvacanaṃ tasya bhīṣmasyāmitatejasaḥ |
upaviṣṭo brahmasutaḥ pulastyo bhagavānṛṣiḥ || 75 ||
[Analyze grammar]

viṣṭaraṃ sahapādyena arghapātraṃ mudānvitaḥ |
jujoṣa bhagavānprītaḥ sadācāreṇa tena tu || 76 ||
[Analyze grammar]

pulastya uvāca |
satyavāndānaśīlosi satyasaṃdhirnareśvaraḥ |
hrīmānmaitraḥ kṣamāśīlo vikrāṃtaḥ śatruśāsane || 77 ||
[Analyze grammar]

dharmajñastvaṃ kṛtajñastvaṃ dayāvānpriyabhāṣitā |
mānyamānayitā vijño brahmaṇyaḥ sādhuvatsalaḥ || 78 ||
[Analyze grammar]

tuṣṭastehaṃ sadā vatsa praṇipātaparasya vai |
prabrūhi tvaṃ mahābhāga kathanaṃ te vadāmyaham || 79 ||
[Analyze grammar]

bhīṣma uvāca |
bhagavanbhagavānbrahmā kasminkāle sthito vibhuḥ |
sṛṣṭiṃ cakāra vai pūrvaṃ devādīnāṃ vadasva me || 80 ||
[Analyze grammar]

sthitiṃ vā bhagavānviṣṇuḥ kathaṃ rudrastu nirmitaḥ |
kathaṃ vā ṛṣayo devāssṛṣṭāstena mahātmanā || 81 ||
[Analyze grammar]

kathaṃ pṛthvī kathaṃ vyoma kathaṃ ceme tu sāgarāḥ |
kathaṃ dvīpāḥ parvatāśca grāmāraṇyapurāṇi ca || 82 ||
[Analyze grammar]

munīnprajāpatīṃścaiva saptarṣīnpravarānapi |
varṇānvāyuṃ purāsthānaṃ gaṃdharvānyakṣarākṣasān || 83 ||
[Analyze grammar]

tīrthāni sarito vātha sūryādīngrahatārakān |
yathā sasarja bhagavāṃstathā me tvaṃ vadasva ha || 84 ||
[Analyze grammar]

pulastya uvāca |
paraḥ parāṇāṃ paramaḥ paramātmā pitāmahaḥ |
rūpavarṇādirahito viśeṣaṇa vivarjitaḥ || 85 ||
[Analyze grammar]

apakṣayavināśābhyāṃ pariṇāmarddhijanmabhiḥ |
guṇairvivarjitaḥ sarvaiḥ sa bhātīti hi kevalam || 86 ||
[Analyze grammar]

sarvatrāsau samaścāpi vasannanupamo mataḥ |
bhāvayanbrahmarūpeṇa vidvadbhiḥ paripaṭhyate || 87 ||
[Analyze grammar]

taṃ guhyaṃ paramaṃ nityamajamakṣayamavyayam |
tathā puruṣarūpeṇa kālarūpeṇa saṃsthitam || 88 ||
[Analyze grammar]

taṃ natvāhaṃ pravakṣyāmi yathā sṛṣṭiṃ cakāra ha |
pūrvaṃ tu padmaśayanādutthāya jagataḥprabhuḥ || 89 ||
[Analyze grammar]

guṇavyaṃjanasaṃbhūtaḥ sargakāle narādhipa |
sātviko rājasaścaiva tāmasaśca tridhā mahān || 90 ||
[Analyze grammar]

pradhānatatvena samaṃ tathā bījādibhirvṛtaḥ |
vaikārikastaijasaśca bhūtādiścaiva tāmasaḥ || 91 ||
[Analyze grammar]

trividhoyamahaṃkāro mahattattvādajāyata |
bhūteṃdriyāṇāṃ paṃcānāṃ tathā karmendriyaiḥ saha || 92 ||
[Analyze grammar]

pṛthivyāpastathātejo vāyurākāśameva ca |
ekaikaśaḥ svarūpeṇa kathayāmi yathottaram || 93 ||
[Analyze grammar]

śabdamātramathākāśaṃ bhūtādiḥ khaṃ samāvṛṇot |
athākāśaṃ vikurvāṇaṃ sparśamātraṃ sasarja ha || 94 ||
[Analyze grammar]

balavāneṣa vai vāyustasya sparśo guṇo mataḥ |
ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot || 95 ||
[Analyze grammar]

tato vāyurvikurvāṇo rūpamātraṃ sasarja ha |
jyotīrūpantu tadvāyustadrūpaguṇamucyate || 96 ||
[Analyze grammar]

sparśarūpastu vai vāyū rūpamātraṃ samāvṛṇot |
jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha || 97 ||
[Analyze grammar]

saṃbhavaṃti tatoṃbhāṃsi rūpamātraṃ samāvṛṇot |
vikurvāṇāni cāṃbhāṃsi gaṃdhamātraṃ sasarjire || 98 ||
[Analyze grammar]

saṃghāto jāyate tasmāttasya gaṃdho mato guṇaḥ |
taijasānīndriyāṇyāhurdevā vaikārikā daśa || 99 ||
[Analyze grammar]

ekādaśammanaścātra devā vaikārikāḥ smṛtāḥ |
tvakcakṣurnāsikā jihvā śrotramatra ca paṃcamam || 100 ||
[Analyze grammar]

eteṣāṃ tu mataṃ kṛtyaṃ śabdādi grahaṇaṃ punaḥ |
vākpāṇipādapāyūni copasthaṃ tatra pañcamam || 101 ||
[Analyze grammar]

visargaśilpagatyuktirguṇā eṣāṃ viparyayāt |
ākāśa vāyu tejāṃsi salilaṃ pṛthivī tathā || 102 ||
[Analyze grammar]

śabdādibhirguṇairvīra yuktānītyuttarottaraiḥ |
śāṃtā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ || 103 ||
[Analyze grammar]

nānāvīryāḥ pṛthagbhūtāstataste saṃhatiṃ vinā |
nāśaknuvanprajāḥ sraṣṭumasamāgamya kṛtsnaśaḥ || 104 ||
[Analyze grammar]

sametyānyonyasaṃyogātparasparasamāśrayāt |
ekasaṃghātalakṣāśca saṃprāpyaikyamaśeṣataḥ || 105 ||
[Analyze grammar]

puruṣādhiṣṭhitatvācca vyaktānugrahaṇe tathā |
mahadādayo viśeṣāṃtā hyaṃḍamutpādayaṃti vai || 106 ||
[Analyze grammar]

tatkrameṇa vivṛttaṃ tu jalabudbudavatsamam |
tatrāvyaktasvarūposau vyaktarūpī janārdanaḥ || 107 ||
[Analyze grammar]

brahmābrahmasvarūpeṇa svayameva vyavasthitaḥ |
merurulbamabhūttasya jarāyuśca mahīdharāḥ || 108 ||
[Analyze grammar]

garbhodakaṃ samudrāśca tasyāsaṃśca mahātmanaḥ |
tatra dvīpāssamudrāśca sajyotirlokasaṃgrahaḥ || 109 ||
[Analyze grammar]

tasminnaṃḍe'bhavanvīra sadevāsuramānuṣāḥ |
vāri vahnyanilākāśairvṛtairbhūtādinā bahiḥ || 110 ||
[Analyze grammar]

vṛtaṃ daśaguṇairaṃḍaṃ bhūtādirmahatā tathā |
avyaktenāvṛto rājaṃstaiḥ sarvaiḥ sahito mahān || 111 ||
[Analyze grammar]

ebhirāvaraṇaiḥ sarvaiḥ sarvabhūtaiśca saṃyutam |
nārikelaphalaṃ yadvadbījaṃ bāhyadalairiva || 112 ||
[Analyze grammar]

brahmā svayaṃ ca jagato visṛṣṭau saṃpravarttate |
sṛṣṭiṃ ca pātyanuyugaṃ yāvatkalpavikalpanā || 113 ||
[Analyze grammar]

sa saṃjñāṃ yāti bhagavāneka eva janārdanaḥ |
satvabhugguṇavāndevo hyaprameya parākramaḥ || 114 ||
[Analyze grammar]

tamodrekaṃ ca kalpāṃte rūpaṃ raudraṃ karoti ca |
rājeṃdrākhilabhūtāni bhakṣayatyatibhīṣaṇaḥ || 115 ||
[Analyze grammar]

bhakṣayitvā ca bhūtāni jagatyekārṇavīkṛte |
nāgaparyaṃkaśayane śete sarvasvarūpadhṛk || 116 ||
[Analyze grammar]

prabuddhaśca punaḥ sṛṣṭiṃ prakaroti ca rūpadhṛk |
sṛṣṭisthityaṃtakaraṇādbrahmaviṣṇuśivātmakaḥ || 117 ||
[Analyze grammar]

sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca |
upasaṃhriyate cāpi saṃharttā ca svayaṃ prabhuḥ || 118 ||
[Analyze grammar]

pṛthivyāpastathā tejo vāyurākāśameva ca |
sa eva sarvabhūteśo viśvarūpo yatovyayaḥ || 119 ||
[Analyze grammar]

sargādikaṃ tatosyaiva bhūtasthamupakārakam |
sa eva sṛjyaḥ sa ca sargakarttā sa eva pālyaṃ pratipālyate yataḥ |
brahmādyavasthābhiraśeṣamūrttirbrahmā variṣṭho varado vareṇyaḥ || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 2

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: