Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yathākathitadoṣaparihāropadeśo nāma sargaḥ |
pañcadaśottaraśatatamaḥ sargaḥ |
vālmīkiḥ |
evamukto bhagavatā vasiṣṭhena mahātmanā |
rāmaḥ kamalapattrākṣa unmīlita ivābabhau || 1 ||
[Analyze grammar]

vikāsitāntaḥkaraṇaśśobhāmalamupāyayau |
āśvastastamasi kṣīṇe padmo'rkālokavāniva || 2 ||
[Analyze grammar]

bodhavismayasañjātasaumyasmitasitānanaḥ |
dantaraśmisudhādhautāmimāṃ vācamuvāca ca || 3 ||
[Analyze grammar]

rāmaḥ |
aho nu citraṃ padmotthairbaddhāstantubhiradrayaḥ |
avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ || 4 ||
[Analyze grammar]

idaṃ tadvajratāṃ yātaṃ rūpamasmiñjagattraye |
avidyayāpi yannāma sadevāsadiva sthitam || 5 ||
[Analyze grammar]

asyāḥ saṃsāramāyāyā naṭyāstribhuvanāṅgane |
rūpaṃ sadavabodhārthaṃ kathayānugrahātpunaḥ || 6 ||
[Analyze grammar]

anyacca saṃśayo'yaṃ me mahātman hṛdi vartate |
lavaṇo'sau mahābhāgaḥ kiṃ tāmāpadamāptavān || 7 ||
[Analyze grammar]

saṃśliṣṭayorahatayordvayorvā dehadehinoḥ |
brahman ka iva saṃsārī śubhāśubhaphalaikabhuk || 8 ||
[Analyze grammar]

lavaṇasya tathā dattvā tāmāpadamanuttamām |
kiṃ gataścañcalārambhaḥ kaścāsāvaindrajālikaḥ || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
kāṣṭhakuḍyopamo deho na kiñcana ivānagha |
svapnāloka ivānena cetasā parikalpyate || 10 ||
[Analyze grammar]

cetastu jīvatāṃ yātaṃ cicchaktiparirūṣitam |
viddhi saṃsāri sumate kapipotakacañcalam || 11 ||
[Analyze grammar]

ceto hi karmabhāgdehe nānākāraṃ śarīradhṛt |
ahaṅkāramanojīvanāmabhiḥ parikathyate || 12 ||
[Analyze grammar]

tasyemānyaprabuddhasya suprabuddhasya rāghava |
sukhadukhānyanantāni na śarīrasya kānicit || 13 ||
[Analyze grammar]

aprabuddhaṃ mano nānāsañjñākalpitakalpanam |
vṛttīranupataccitrā vicitrākṛtitāṃ gatam || 14 ||
[Analyze grammar]

aprabuddham bhaved yāvannidrāntaṃ tāvadeva hi |
sambhramaṃ paśyati svapne na prabuddhaḥ kadācana || 15 ||
[Analyze grammar]

ajñānanidrākulito jīvo yāvanna bodhitaḥ |
tāvatpaśyati durbodhaṃ saṃsārārambhavibhramam || 16 ||
[Analyze grammar]

samprabuddhasya manasastamaḥ sarvaṃ vilīyate |
kamalasya yathā hyāndhyaṃ dinālokavikāsinaḥ || 17 ||
[Analyze grammar]

cittāvidyāmanojīvavāsaneti kṛtātmabhiḥ |
karmātmeti ca yaḥ proktaḥ sa dehī duḥkhakovidaḥ || 18 ||
[Analyze grammar]

jaḍo deho na duḥkhārho duḥkhī jīvo'vicārataḥ |
avicāro ghanājñānādajñānaṃ duḥkhakāraṇam || 19 ||
[Analyze grammar]

śubhāśubhānāṃ dharmāṇāṃ jīvo viṣayatāṃ gataḥ |
avivekaikadoṣeṇa kośe nedaṃ mahāpadam || 20 ||
[Analyze grammar]

avivekāmayottabdhaṃ mano vividhavṛttimat |
nānākāravihāreṇa paribhramati cakravat || 21 ||
[Analyze grammar]

udeti rauti hantyatti yāti valgati nandati |
mana eva śarīre'sminna śarīraṃ kadācana || 22 ||
[Analyze grammar]

yathā gṛhapatirgehe rathe vā sārathiryathā |
yathā bhujaṅgo bhastrāyāṃ śarīre'smiṃstathā manaḥ || 23 ||
[Analyze grammar]

acale cañcalākāraḥ pādape pavano yathā |
sphuratyevaṃ mano dehe sthito deho na cetasi || 24 ||
[Analyze grammar]

sarveṣu sukhaduḥkheṣu sarvāsu kalanāsu ca |
manaḥ kartṛ mano bhoktṛ mānasaṃ viddhi mānavam || 25 ||
[Analyze grammar]

atra te śṛṇu vakṣyāmi vṛttāntamimamadbhutam |
lavaṇo'sau yathā yātaścaṇḍālatvaṃ manobhramāt || 26 ||
[Analyze grammar]

manaḥ karmaphalaṃ bhuṅkte śubhaṃ vāśubhameva vā |
yathaitadbudhyase nūnaṃ tathākarṇaya rāghava || 27 ||
[Analyze grammar]

hariścandrakulotthena lavaṇena purānagha |
ekāntaikopaviṣṭena cintitaṃ manasā ciram || 28 ||
[Analyze grammar]

pitāmaho me sumahān rājasūyasya yājakaḥ |
ahaṃ tasya kule jātastaṃ yaje manasā makham || 29 ||
[Analyze grammar]

iti sañcintya manasā kṛtvā sambhāramāditaḥ |
rājasūyasya dīkṣāyāṃ viveśa sa mahīpatiḥ || 30 ||
[Analyze grammar]

ṛtvijaścārcayāmāsa pūjayāmāsa sanmunīn |
devatā vandayāmāsa jvālayāmāsa pāvakam || 31 ||
[Analyze grammar]

tasyetthaṃ yajamānasya manasyupavanāntare |
yayau saṃvatsaraḥ sāgro devarṣidvijapūjayā || 32 ||
[Analyze grammar]

bhūtebhyo dvijapūrvebhyo dattvā sarvasvadakṣiṇām |
vyabudhyata dinasyānte svasminnupavane nṛpaḥ || 33 ||
[Analyze grammar]

evaṃ sa lavaṇo rājā rājasūyamavāptavān |
manasaiva hi puṣṭena yuktastasya phalena ca || 34 ||
[Analyze grammar]

ataścittaṃ naraṃ viddhi bhoktāraṃ sukhaduḥkhayoḥ |
tadanādāvanāyāse satye yojaya rāghava || 35 ||
[Analyze grammar]

pūrṇe cetasi sampūrṇaḥ pumānnaṣṭe vinaśyati |
deho'hamiti yeṣāṃ tu niścayastairalaṃ budhaiḥ || 36 ||
[Analyze grammar]

pūrṇe vivekavati cetasi samprabuddhe duḥkhānyalaṃ vigalitāni viviktabuddheḥ |
bhāsvatkaraprakaṭite nanu padmaṣaṇḍe saṅkocajāḍyatimirāṇi ciraṃ kṛtāni || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 115

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: