Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sukhaduḥkhabhokturupadeśanaṃ nāma sargaḥ |
ṣoḍaśottaraśatatamaḥ sargaḥ |
rāmaḥ |
rājasūyaphalaṃ prāptaṃ lavaṇena khila prabho |
pramāṇaṃ kimivātra syātkalpanājālaśambare || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadā śāmbarikaḥ kāle samprāpto lāvaṇīṃ sabhām |
tadāhamavasaṃ tatra tatpratyakṣeṇa dṛṣṭavān || 2 ||
[Analyze grammar]

ahaṃ sabhyaistatastatra gate śambarakāriṇi |
kimetaditi yatnena pṛṣṭaśca lavaṇena ca || 3 ||
[Analyze grammar]

cintayitvā mayā dṛṣṭvā tatra yatkathitaṃ tataḥ |
śṛṇu tatte pravakṣyāmi rāma śāmbarikehitam || 4 ||
[Analyze grammar]

rājasūyasya kartāro ye hi te dvādaśābdikam |
āpadduḥkhaṃ prāpnuvanti nānākāradaśāmayam || 5 ||
[Analyze grammar]

ataśśakreṇa gaganādduḥkhāya lavaṇasya saḥ |
prahito devadūto hi rāma śāmbarikākṛtiḥ || 6 ||
[Analyze grammar]

rājasūyakriyākartustasya dattvā mahāpadam |
agacchatsvanabhomārgaṃ surasiddhaniṣevitam || 7 ||
[Analyze grammar]

tasmātpratyakṣamevaitad rāma nātra sandeho'sti | mano hi vilakṣaṇānāṃ kriyāṇāṃ kartṛ bhoktṛ ca | tadeva nighṛṣya saṃśodhya cittaratnamiha himakaṇamivātapena vilīnatāṃ vivekena nītvā paraṃ śreyaḥ prāpsyasi | cittameva sakalabhuvanajagadāḍambarakāriṇīmavidyāṃ viddhi | sā vicitravikalpajālavaśādidamutpādayati | avidyācittajīvabuddhiśabdānāṃ bhedo nāsti vṛkṣataruśabdayoriveti jñātvā cittameva vilīnaṃ kuru || 8 ||
[Analyze grammar]

abhyudite tu cittavimalārkabimbe sakalavikalpoddāmatimirahāriṇi na tadasti rāghava yanna dṛśyate yannāsādyate yannātmīkriyate yanna parityajyate yanna śrīyate nātmīyaṃ yanna parakīyaṃ | sarvaṃ sarvadā sarvo bhavatīti paramārthaḥ || 9 ||
[Analyze grammar]

bhāvarāśistathā bodhe sarvo yātyekapiṇḍatām |
vicitramṛdbhāṇḍagaṇo yathāpakvo jale sthitaḥ || 10 ||
[Analyze grammar]

rāmaḥ |
evaṃ manovṛttiparikṣaye sakalasukhaduḥkhānāmantaḥ prāpyata iti bhagavatā proktam | tatkathaṃ mahātmannaticapalavṛtteḥ svarūpasyāsya manasaḥ sattā bhavati || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
raghukulendo śṛṇu manaḥpraśamane yuktim | jñātvā svaśvavāra iva duraśvaṃ manaḥ saṃyamayiṣyasi | iha hi tāvadbrahmaṇaḥ sarvabhūtānāṃ trividhotpattiriti pūrvamuktam | tatredamprathama tayā manaḥkalanodeti | sā brahmā bhavati | brahmarūpiṇī saṅkalpamayī bhūtvā yadeva saṅkalpayati tadeva paśyati | tenedaṃ bhuvanāḍambaraṃ kalpayati | tatra jananamaraṇasukhaduḥkhamohādikaṃ saṃsaraṇaṃ kalpayantī kalpānbahūnārambhamantharaṃ sthitvā svayaṃ vilīyate himakaṇikevātapagatā || 12 ||
[Analyze grammar]

kāloditasaṅkalpavaśātpunaranyatayā jāyate | sāpi punarvilīyate | punaranyodeti saiva veti bhūyo bhūyo'nusarantī saṃsāravṛttīs | svayamupaśamayya śāmyati | itthamanantā brahmakoṭayo'sminbrahmāṇḍe'nyeṣu ca samatītā bhaviṣyanti | santi cetarā anantā yāsāṃ saṅkhyā na vidyata eva || 13 ||
[Analyze grammar]

tatrāsyāṃ dṛṣṭau vartamānāyāmīśvarādāgatya jīvo yathā jāyate yayā ca mucyate tacchṛṇu | brahmaṇo manaśśaktirutthitā purassthitāmākāśaśaktimavalambya tatrasthapavanānupātinī ghanasaṅkalpatvaṃ gacchati | tataḥ punaḥprāptabhūtatanmātrapañcakatāmetyāntaḥkaraṇanāmnī satī sūkṣmā prakṛtirbhūtvā gaganapavanasamparkātprāleyarūpatāmupetya śālyoṣadhiṣu viśati | prāṇino garbhatāṃ vā gacchati | jāyate tasmāt | tataḥ puruṣaḥ sampadyate | tena tu puruṣeṇa jātamātreṇaiva bālyātprabhṛti vidyāgrahaṇaṃ kartavyaṃ | guravo'nugantavyāḥ | tataḥ kramātpuṃsastaveva camatkṛtirjāyate | tvatsadṛśacittavṛtteḥ puruṣasya heyopādeyavicāra utpadyate || 14 ||
[Analyze grammar]

tādṛgvivekavati saṅkalitābhimāne puṃsi sthite vimalasattvamayāgryajātau saptātmikāvatarati kramaśaśśivāya cetaḥprakāśanakarī nanu yogabhūmiḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 116

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: