Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyāvarṇanaṃ nāma sargaḥ |
caturdaśottaraśatatamaḥ sargaḥ |
rāmaḥ |
avidyāvibhavaprotthaṃ jagataḥ puruṣasya vā |
mahadāndhyamidaṃ brahman kathaṃ nāma vinaśyati || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā tuṣāranalinī bhāskarālokanātkṣaṇāt |
naśyatyevamavidyeyaṃ naśyatyātmāvalokanāt || 2 ||
[Analyze grammar]

tāvatsaṃsārabhṛguṣu svātmanā saha dehinam |
āndolayati sā yaiṣā duḥkhakaṇṭakajāliṣu || 3 ||
[Analyze grammar]

avidyā yāvadasyāstu notpannā kṣayakāriṇī |
svayamātmāvalokecchā mohasaṅkṣayadāyinī || 4 ||
[Analyze grammar]

asyāḥ paraṃ prapaśyantyāḥ svātmanāśaḥ pravartate |
ātapānubhavārthinyāśchāyāyā iva rāghava || 5 ||
[Analyze grammar]

dṛṣṭe sarvagate deve svayameva vilīyate |
sarvāśābhyudite chāyā dvādaśārkagaṇe yathā || 6 ||
[Analyze grammar]

icchāmātramavidyeha tannāśo mokṣa ucyate |
sa cāsaṅkalpamātreṇa siddho bhavati rāghava || 7 ||
[Analyze grammar]

manāgapi manovyomni vāsanātamasi kṣate |
kālimā tanutāmeti cidādityamahodayāt || 8 ||
[Analyze grammar]

yathodite dinakare kvāpi yāti tamasvatī |
tathā viveke'bhyudite kvāpyavidyā pralīyate || 9 ||
[Analyze grammar]

dṛḍhavāsanayā bandho ghanatāmeti cetasaḥ |
calavetālasaṅkalpaḥ sandhyākāle yathā śiśoḥ || 10 ||
[Analyze grammar]

rāmaḥ |
yāvatkiñcididaṃ dṛśyaṃ sāvidyā kṣīyate ca sā |
ātmabhāvanayā brahmannātmāsau kīdṛśaḥ smṛtaḥ || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
cetyānupātarahitaṃ sāmānyena ca sarvagam |
yaccittattvamanākhyeyaṃ sa ātmā parameśvaraḥ || 12 ||
[Analyze grammar]

ābrahmastambaparyantaṃ tṛṇādi yadidaṃ jagat |
tatsarvaṃ sarvadātmaiva nāvidyā vidyate'nagha || 13 ||
[Analyze grammar]

sarvaṃ ca khalvidaṃ brahma nityaṃ cidghanamakṣayam |
kalpanānyā manonāmnī vidyate na hi kācana || 14 ||
[Analyze grammar]

na jāyate na mriyate kiñcidasmiñjagattraye |
na ca bhāvavikārāṇāṃ sattā kvacana vidyate || 15 ||
[Analyze grammar]

kevalaṃ kevalābhāsaṃ sarvasāmānyamakṣatam |
cetyānupātarahitaṃ cinmātramiha vidyate || 16 ||
[Analyze grammar]

asminnitye tate śuddhe cinmātre nirupadrave |
śānte samasamābhoge nirvikāroditātmani || 17 ||
[Analyze grammar]

yaiṣā svabhāvābhigataṃ svayaṃ saṅkalpya dhāvati |
ciccetyaṃ svayamamlānā sā mlānā tanmanaḥ smṛtam || 18 ||
[Analyze grammar]

ekasmātsarvagāddevātsarvaśaktermahātmanaḥ |
vibhāgakalanāśaktirlaharīvotthitāmbhasaḥ || 19 ||
[Analyze grammar]

ekasminvitate śānte yā na kiñcana vidyate |
saṅkalpamātreṇa gatā sā siddhiṃ paramātmani || 20 ||
[Analyze grammar]

ataḥ saṅkalpasiddheyaṃ saṅkalpenaiva naśyati |
yenaiva jātā tenaiva vahnijvāleva vāyunā || 21 ||
[Analyze grammar]

pauruṣodyogasiddhena bhogāśārūpatāṃ gatā |
asaṅkalpanamātreṇa sāvidyā parilīyate || 22 ||
[Analyze grammar]

nāhaṃ brahmeti saṅkalpātsudṛḍhādbadhyate manaḥ |
sarvaṃ brahmeti saṅkalpātsudṛḍhānmucyate punaḥ || 23 ||
[Analyze grammar]

saṅkalpaḥ paramo bandhastvasaṅkalpo vimuktatā |
saṅkalpamavajityāntaryathecchasi tathā kuru || 24 ||
[Analyze grammar]

dṛṣṭā mayāmbare'trāsti nalinī hemapaṅkajā |
lolavaiḍūryamadhupā sugandhitadigambarā || 25 ||
[Analyze grammar]

uddaṇḍaiḥ prakaṭābhogairmṛṇālabhujamaṇḍalaiḥ |
vihasantī prakāśasya śaśino raśmimaṇḍalāt || 26 ||
[Analyze grammar]

vikalpajālikaivetthamasatyaivāpi satsamā |
manassvāsthyavināśārthaṃ yathā bālena kalpyate || 27 ||
[Analyze grammar]

tathaiveyamavidyeha bhāvanābhavabandhanī |
capalenāsukhāyaiva manobālena kalpitā || 28 ||
[Analyze grammar]

kṛśo'tiduḥkhī baddho'haṃ hastapādādimānaham |
iti bhāvānurūpeṇa vyavahāreṇa badhyate || 29 ||
[Analyze grammar]

nāhaṃ duḥkhī na me dehaḥ ko bandho'syātmanaścitaḥ |
iti bhāvānurūpeṇa vyavahāreṇa mucyate || 30 ||
[Analyze grammar]

nāhaṃ māṃsaṃ na cāsthīni dehādanyaḥ paro hyaham |
iti niścayavānantaḥkṣīṇāvidya ihocyate || 31 ||
[Analyze grammar]

prottuṅgasuraśailāgravaiḍūryaśikharaprabhā |
atha vārkāṃśudurbhedā timiraśrīḥ sthitopari || 32 ||
[Analyze grammar]

kalpyate hi yathā vyomnaḥ kālimeti svabhāvajaḥ |
puṃsā dharaṇisaṃsthena svavikalpanayeddhayā || 33 ||
[Analyze grammar]

kalpitaivamavidyeyamanātmanyātmabhāvanā |
puruṣeṇāprabuddhena na prabuddhena rāghava || 34 ||
[Analyze grammar]

rāmaḥ |
merunīlamaṇicchāyā neyaṃ nāpi tamaḥprabhā |
tadidaṃ kiṃ kṛtaṃ brahmannīlatvaṃ nabhaso vada || 35 ||
[Analyze grammar]

vasiṣṭhaḥ |
na rāma nīlatā vyomnaśśūnyasya guṇavatsthitā |
anyaratnaprabhābhāvānna cāpyeṣātra mairavī || 36 ||
[Analyze grammar]

tejomayatvādaṇḍasya sphāratvātsiddhatejasaḥ |
prākāśyādaṇḍapārasya tamaso nātra sambhavaḥ || 37 ||
[Analyze grammar]

kevalaṃ śūnyataivaiṣā bahvī subhaga dṛśyate |
vayasyevānurūpāyā avidyāyā na sanmayī || 38 ||
[Analyze grammar]

svadṛṣṭikṣayasampattāvasadevotthitaṃ tamaḥ |
vastu svabhāvāttadvyomnaḥ kārṣṇyamityavalokyate || 39 ||
[Analyze grammar]

etadbuddhyā yathā vyomni dṛśyamāno'pi kālimā |
na kālimeti bodhaḥ syādavidyātimire tathā || 40 ||
[Analyze grammar]

asaṅkalpo hyavidyāyā nigrahaḥ kathito budhaiḥ |
yathā gaganapadminyāḥ sa cātisukaraḥ svayam || 41 ||
[Analyze grammar]

bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunassmaraṇaṃ manye sādho vismaraṇaṃ varam || 42 ||
[Analyze grammar]

naṣṭo'hamiti saṅkalpād yathā duḥkhena naśyati |
prabuddho'smīti saṅkalpājjano'bhyeti tathā sukham || 43 ||
[Analyze grammar]

tathā sammūḍhasaṅkalpānmūḍhatāmeti vai punaḥ |
prabodhodārasaṅkalpātprabodhāyānudhāvati || 44 ||
[Analyze grammar]

kṣaṇātsaṃsmaraṇādeṣāmavidyodeti śāśvatī |
yatnādvismaraṇādarthaḥ parinaśyati tattvataḥ || 45 ||
[Analyze grammar]

bhāvanī sarvabhāvānāṃ sarvabhūtavimohanī |
tāraṇī svātmano nāśe svātmavṛddhau vināśikī || 46 ||
[Analyze grammar]

mano yadanusandhatte tatsarvendriyavṛttayaḥ |
kṣaṇātsampādayantyetā rājājñāmiva mantriṇaḥ || 47 ||
[Analyze grammar]

tasmānmano'nusandhānaṃ bhāveṣu na karoti yaḥ |
antaścetanayatnena sa śāntimadhigacchati || 48 ||
[Analyze grammar]

yadādāveva nāstīdaṃ tadadyāpi na vidyate |
yadidaṃ bhāti tadbrahma śāntamekamaniṅganam || 49 ||
[Analyze grammar]

mananīyamanomānānyataḥ kasya kathaṃ kutaḥ |
nirvikāramanādyantamāsyatāmapayantraṇam || 50 ||
[Analyze grammar]

paraṃ pauruṣamāśritya yatnādparamayā dhiyā |
bhogāśābhāvanāṃ cittātsamūlamalamuddharet || 51 ||
[Analyze grammar]

yadudeti paro moho jarāmaraṇakāraṇam |
āśāpāśaśatollāsī vāsanā tadvijṛmbhate || 52 ||
[Analyze grammar]

mama putrā mama dhanamahaṃ so'yamidaṃ mama |
itīyamindrajālena vāsanaikā vivalgati || 53 ||
[Analyze grammar]

śūnya eva śarīre'sminvilolo'rjunavātavat |
avidyayā vāsanayā tvahambhāvāhirarpitaḥ || 54 ||
[Analyze grammar]

paramārthena tattvajña mamāhamidamityalam |
ātmatattvādṛte manye na kadācana kiñcana || 55 ||
[Analyze grammar]

sādridyūrvīgiriśreṇyā sṛṣṭidṛṣṭyā punaḥ punaḥ |
saivānyeva vicitreyamavidyā parivartate || 56 ||
[Analyze grammar]

udetyajñānamātreṇa naśyati jñānamātrataḥ |
saṃvinmātraparicchedyā rajjvāmiva bhujaṅgamaḥ || 57 ||
[Analyze grammar]

sādridyūrvīnadī seyaṃ yāvidyā jñasya rāma sā |
nāvidyā tasya tadbrahma sve mahimni vyavasthitam || 58 ||
[Analyze grammar]

rajjusarpavikalpau dvāvajñānaikopakalpitau |
jñena tvekaiva nirṇītā brahmadṛṣṭirakṛtrimā || 59 ||
[Analyze grammar]

mā bhavājño bhava jñastvaṃ jahi saṃsāravāsanāḥ |
anātmanyātmabhāvena kimanya iva rodiṣi || 60 ||
[Analyze grammar]

kastavāyaṃ jaḍo mūko deho bhavati rāghava |
yadarthaṃ sukhaduḥkhābhyāmavaśaḥ parihīyate || 61 ||
[Analyze grammar]

yathā hi kāṣṭhajatunoryathā badarakuṇḍayoḥ |
śliṣṭayorapi naikatvaṃ dehadehavatostathā || 62 ||
[Analyze grammar]

bhastrādāhe yathā dāho na bhastrāntaravartinaḥ |
pavanasya tathā dehanāśe nātma vinaśyati || 63 ||
[Analyze grammar]

duḥkhito'haṃ sukhāḍhyo'hamiti bhrāntī raghūdvaha |
anayopahate citte duṣpāreha kadarthanā || 64 ||
[Analyze grammar]

mithyaivānarthakāriṇyā manomananapīnayā |
anayā duḥkhadāyinyā mahāmohamalāndhayā || 65 ||
[Analyze grammar]

candrabimbe sudhārdre'pi kṛtvā rauravakalpanām |
nārakaṃ dāhasaṃśoṣaduḥkhaṃ samanubhūyate || 66 ||
[Analyze grammar]

jalaloloccakalhārapuṣpaśītalavīciṣu |
sarassu mṛgatṛṣṇāḍhyaṃ mahattvaṃ paridṛśyate || 67 ||
[Analyze grammar]

nabhonagaranirmāṇapātotpatanasambhramāḥ |
svapnādiṣvanubhūyante vicitrasukhaduḥkhadāḥ || 68 ||
[Analyze grammar]

saṃsāravāsanā ceto yadi nāma na pūrayet |
tajjāgratsvapnasaṃrambhāḥ kaṃ nayeyurihāpadam || 69 ||
[Analyze grammar]

dṛśyante rauravāvīcinarakānarthaśāsanāḥ |
mithyājñāne gate vṛddhiṃ svargopavanabhūmiṣu || 70 ||
[Analyze grammar]

anayā vedhitaṃ ceto bisatantāvapi kṣaṇāt |
paśyatyakhilasaṃsārasāgarāvartavibhramam || 71 ||
[Analyze grammar]

anayopahate citte rājya eva hi saṃsthitaḥ |
tāstā daśā jano yāti yā na yogyāśśvapākinaḥ || 72 ||
[Analyze grammar]

tasmād rāma parityajya vāsanāṃ bhavabandhanīm |
sarvabhāvamayīṃ tiṣṭha nīrāgaḥ sphaṭiko yathā || 73 ||
[Analyze grammar]

tiṣṭhatastava kāryeṣu māstu rāgānurañjanā |
sphaṭikasyeva citrāṇi pratibimbāni gṛhṇataḥ || 74 ||
[Analyze grammar]

vigatakautukasaṅgasamiddhayā yadi karoṣi sadaiva hi līlayā |
varadhiyā jagati prakṛtikriyāstadasi kena mahānupamīyase || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 114

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: