Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam |
punareva mahānādaṃ vyasṛjanta mahārathāḥ || 1 ||
[Analyze grammar]

pāṇḍavāḥ somakāścaiva ye caiṣāmanuyāyinaḥ |
dadhmuśca muditāḥ śaṅkhānvīrāḥ sāgarasaṃbhavān || 2 ||
[Analyze grammar]

tato bheryaśca peśyaśca krakacā goviṣāṇikāḥ |
sahasaivābhyahanyanta tataḥ śabdo mahānabhūt || 3 ||
[Analyze grammar]

atha devāḥ sagandharvāḥ pitaraśca janeśvara |
siddhacāraṇasaṃghāśca samīyuste didṛkṣayā || 4 ||
[Analyze grammar]

ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum |
samīyustatra sahitā draṣṭuṃ tadvaiśasaṃ mahat || 5 ||
[Analyze grammar]

tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate |
te sene sāgaraprakhye muhuḥ pracalite nṛpa || 6 ||
[Analyze grammar]

vimucya kavacaṃ vīro nikṣipya ca varāyudham |
avaruhya rathāttūrṇaṃ padbhyāmeva kṛtāñjaliḥ || 7 ||
[Analyze grammar]

pitāmahamabhiprekṣya dharmarājo yudhiṣṭhiraḥ |
vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm || 8 ||
[Analyze grammar]

taṃ prayāntamabhiprekṣya kuntīputro dhanaṃjayaḥ |
avatīrya rathāttūrṇaṃ bhrātṛbhiḥ sahito'nvayāt || 9 ||
[Analyze grammar]

vāsudevaśca bhagavānpṛṣṭhato'nujagāma ha |
yathāmukhyāśca rājānastamanvājagmurutsukāḥ || 10 ||
[Analyze grammar]

arjuna uvāca |
kiṃ te vyavasitaṃ rājanyadasmānapahāya vai |
padbhyāmeva prayāto'si prāṅmukho ripuvāhinīm || 11 ||
[Analyze grammar]

bhīmasena uvāca |
kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ |
daṃśiteṣvarisainyeṣu bhrātṝnutsṛjya pārthiva || 12 ||
[Analyze grammar]

nakula uvāca |
evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata |
bhīrme dunoti hṛdayaṃ brūhi gantā bhavānkva nu || 13 ||
[Analyze grammar]

sahadeva uvāca |
asminraṇasamūhe vai vartamāne mahābhaye |
yoddhavye kva nu gantāsi śatrūnabhimukho nṛpa || 14 ||
[Analyze grammar]

saṃjaya uvāca |
evamābhāṣyamāṇo'pi bhrātṛbhiḥ kurunandana |
novāca vāgyataḥ kiṃcidgacchatyeva yudhiṣṭhiraḥ || 15 ||
[Analyze grammar]

tānuvāca mahāprājño vāsudevo mahāmanāḥ |
abhiprāyo'sya vijñāto mayeti prahasanniva || 16 ||
[Analyze grammar]

eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyameva ca |
anumānya gurūnsarvānyotsyate pārthivo'ribhiḥ || 17 ||
[Analyze grammar]

śrūyate hi purākalpe gurūnananumānya yaḥ |
yudhyate sa bhavedvyaktamapadhyāto mahattaraiḥ || 18 ||
[Analyze grammar]

anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ |
dhruvastasya jayo yuddhe bhavediti matirmama || 19 ||
[Analyze grammar]

evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati |
hāhākāro mahānāsīnniḥśabdāstvapare'bhavan || 20 ||
[Analyze grammar]

dṛṣṭvā yudhiṣṭhiraṃ dūrāddhārtarāṣṭrasya sainikāḥ |
mithaḥ saṃkathayāṃ cakrurneśo'sti kulapāṃsanaḥ || 21 ||
[Analyze grammar]

vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmamantikāt |
yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ || 22 ||
[Analyze grammar]

dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare |
nakule sahadeve ca bhīto'bhyeti ca pāṇḍavaḥ || 23 ||
[Analyze grammar]

na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi |
yathāsya hṛdayaṃ bhītamalpasattvasya saṃyuge || 24 ||
[Analyze grammar]

tataste kṣatriyāḥ sarve praśaṃsanti sma kauravān |
hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak || 25 ||
[Analyze grammar]

vyanindanta tataḥ sarve yodhāstatra viśāṃ pate |
yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha || 26 ||
[Analyze grammar]

tatastatkauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram |
niḥśabdamabhavattūrṇaṃ punareva viśāṃ pate || 27 ||
[Analyze grammar]

kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati |
kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti || 28 ||
[Analyze grammar]

vivakṣitaṃ kimasyeti saṃśayaḥ sumahānabhūt |
ubhayoḥ senayo rājanyudhiṣṭhirakṛte tadā || 29 ||
[Analyze grammar]

sa vigāhya camūṃ śatroḥ śaraśaktisamākulām |
bhīṣmamevābhyayāttūrṇaṃ bhrātṛbhiḥ parivāritaḥ || 30 ||
[Analyze grammar]

tamuvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ |
bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam || 31 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha |
anujānīhi māṃ tāta āśiṣaśca prayojaya || 32 ||
[Analyze grammar]

bhīṣma uvāca |
yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate |
śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata || 33 ||
[Analyze grammar]

prīto'smi putra yudhyasva jayamāpnuhi pāṇḍava |
yatte'bhilaṣitaṃ cānyattadavāpnuhi saṃyuge || 34 ||
[Analyze grammar]

vriyatāṃ ca varaḥ pārtha kimasmatto'bhikāṅkṣasi |
evaṃ gate mahārāja na tavāsti parājayaḥ || 35 ||
[Analyze grammar]

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || 36 ||
[Analyze grammar]

atastvāṃ klībavadvākyaṃ bravīmi kurunandana |
hṛto'smyarthena kauravya yuddhādanyatkimicchasi || 37 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mantrayasva mahāprājña hitaiṣī mama nityaśaḥ |
yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ || 38 ||
[Analyze grammar]

bhīṣma uvāca |
rājankimatra sāhyaṃ te karomi kurunandana |
kāmaṃ yotsye parasyārthe brūhi yatte vivakṣitam || 39 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ jayeyaṃ saṃgrāme bhavantamaparājitam |
etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi || 40 ||
[Analyze grammar]

bhīṣma uvāca |
na taṃ paśyāmi kaunteya yo māṃ yudhyantamāhave |
vijayeta pumānkaścidapi sākṣācchatakratuḥ || 41 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
hanta pṛcchāmi tasmāttvāṃ pitāmaha namo'stu te |
jayopāyaṃ bravīhi tvamātmanaḥ samare paraiḥ || 42 ||
[Analyze grammar]

bhīṣma uvāca |
na śatruṃ tāta paśyāmi samare yo jayeta mām |
na tāvanmṛtyukālo me punarāgamanaṃ kuru || 43 ||
[Analyze grammar]

saṃjaya uvāca |
tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana |
śirasā pratijagrāha bhūyastamabhivādya ca || 44 ||
[Analyze grammar]

prāyātpunarmahābāhurācāryasya rathaṃ prati |
paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha || 45 ||
[Analyze grammar]

sa droṇamabhivādyātha kṛtvā caiva pradakṣiṇam |
uvāca vācā durdharṣamātmaniḥśreyasaṃ vacaḥ || 46 ||
[Analyze grammar]

āmantraye tvāṃ bhagavanyotsye vigatakalmaṣaḥ |
jayeyaṃ ca ripūnsarvānanujñātastvayā dvija || 47 ||
[Analyze grammar]

droṇa uvāca |
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ |
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ || 48 ||
[Analyze grammar]

tadyudhiṣṭhira tuṣṭo'smi pūjitaśca tvayānagha |
anujānāmi yudhyasva vijayaṃ samavāpnuhi || 49 ||
[Analyze grammar]

karavāṇi ca te kāmaṃ brūhi yatte'bhikāṅkṣitam |
evaṃ gate mahārāja yuddhādanyatkimicchasi || 50 ||
[Analyze grammar]

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || 51 ||
[Analyze grammar]

atastvāṃ klībavadbrūmo yuddhādanyatkimicchasi |
yotsyāmi kauravasyārthe tavāśāsyo jayo mayā || 52 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
jayamāśāssva me brahmanmantrayasva ca maddhitam |
yudhyasva kauravasyārthe vara eṣa vṛto mayā || 53 ||
[Analyze grammar]

droṇa uvāca |
dhruvaste vijayo rājanyasya mantrī haristava |
ahaṃ ca tvābhijānāmi raṇe śatrūnvijeṣyasi || 54 ||
[Analyze grammar]

yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ |
yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te || 55 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yadvivakṣitam |
kathaṃ jayeyaṃ saṃgrāme bhavantamaparājitam || 56 ||
[Analyze grammar]

droṇa uvāca |
na te'sti vijayastāvadyāvadyudhyāmyahaṃ raṇe |
mamāśu nidhane rājanyatasva saha sodaraiḥ || 57 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ |
ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo'stu te || 58 ||
[Analyze grammar]

droṇa uvāca |
na śatruṃ tāta paśyāmi yo māṃ hanyādraṇe sthitam |
yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam || 59 ||
[Analyze grammar]

ṛte prāyagataṃ rājannyastaśastramacetanam |
hanyānmāṃ yudhi yodhānāṃ satyametadbravīmi te || 60 ||
[Analyze grammar]

śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahadapriyam |
śraddheyavākyātpuruṣādetatsatyaṃ bravīmi te || 61 ||
[Analyze grammar]

saṃjaya uvāca |
etacchrutvā mahārāja bhāradvājasya dhīmataḥ |
anumānya tamācāryaṃ prāyācchāradvataṃ prati || 62 ||
[Analyze grammar]

so'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam |
uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ || 63 ||
[Analyze grammar]

anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ |
jayeyaṃ ca ripūnsarvānanujñātastvayānagha || 64 ||
[Analyze grammar]

kṛpa uvāca |
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ |
śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ || 65 ||
[Analyze grammar]

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || 66 ||
[Analyze grammar]

teṣāmarthe mahārāja yoddhavyamiti me matiḥ |
atastvāṃ klībavadbrūmi yuddhādanyatkimicchasi || 67 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
hanta pṛcchāmi te tasmādācārya śṛṇu me vacaḥ || 68 ||
[Analyze grammar]

saṃjaya uvāca |
ityuktvā vyathito rājā novāca gatacetanaḥ |
taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam |
avadhyo'haṃ mahīpāla yudhyasva jayamāpnuhi || 69 ||
[Analyze grammar]

prītastvabhigamenāhaṃ jayaṃ tava narādhipa |
āśāsiṣye sadotthāya satyametadbravīmi te || 70 ||
[Analyze grammar]

etacchrutvā mahārāja gautamasya vacastadā |
anumānya kṛpaṃ rājā prayayau yena madrarāṭ || 71 ||
[Analyze grammar]

sa śalyamabhivādyātha kṛtvā cābhipradakṣiṇam |
uvāca rājā durdharṣamātmaniḥśreyasaṃ vacaḥ || 72 ||
[Analyze grammar]

anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ |
jayeyaṃ ca mahārāja anujñātastvayā ripūn || 73 ||
[Analyze grammar]

śalya uvāca |
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ |
śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe || 74 ||
[Analyze grammar]

tuṣṭo'smi pūjitaścāsmi yatkāṅkṣasi tadastu te |
anujānāmi caiva tvāṃ yudhyasva jayamāpnuhi || 75 ||
[Analyze grammar]

brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te |
evaṃ gate mahārāja yuddhādanyatkimicchasi || 76 ||
[Analyze grammar]

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || 77 ||
[Analyze grammar]

kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam |
bravīmyataḥ klībavattvāṃ yuddhādanyatkimicchasi || 78 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mantrayasva mahārāja nityaṃ maddhitamuttamam |
kāmaṃ yudhya parasyārthe varametadvṛṇomyaham || 79 ||
[Analyze grammar]

śalya uvāca |
brūhi kimatra sāhyaṃ te karomi nṛpasattama |
kāmaṃ yotsye parasyārthe vṛto'smyarthena kauravaiḥ || 80 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sa eva me varaḥ satya udyoge yastvayā kṛtaḥ |
sūtaputrasya saṃgrāme kāryastejovadhastvayā || 81 ||
[Analyze grammar]

śalya uvāca |
saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ |
gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava || 82 ||
[Analyze grammar]

saṃjaya uvāca |
anumānyātha kaunteyo mātulaṃ madrakeśvaram |
nirjagāma mahāsainyādbhrātṛbhiḥ parivāritaḥ || 83 ||
[Analyze grammar]

vāsudevastu rādheyamāhave'bhijagāma vai |
tata enamuvācedaṃ pāṇḍavārthe gadāgrajaḥ || 84 ||
[Analyze grammar]

śrutaṃ me karṇa bhīṣmasya dveṣātkila na yotsyasi |
asmānvaraya rādheya yāvadbhīṣmo na hanyate || 85 ||
[Analyze grammar]

hate tu bhīṣme rādheya punareṣyasi saṃyuge |
dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cetsamam || 86 ||
[Analyze grammar]

karṇa uvāca |
na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava |
tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam || 87 ||
[Analyze grammar]

saṃjaya uvāca |
tacchrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata |
yudhiṣṭhirapurogaiśca pāṇḍavaiḥ saha saṃgataḥ || 88 ||
[Analyze grammar]

atha sainyasya madhye tu prākrośatpāṇḍavāgrajaḥ |
yo'smānvṛṇoti tadahaṃ varaye sāhyakāraṇāt || 89 ||
[Analyze grammar]

atha tānsamabhiprekṣya yuyutsuridamabravīt |
prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram || 90 ||
[Analyze grammar]

ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān |
yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe'nagha || 91 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ehyehi sarve yotsyāmastava bhrātṝnapaṇḍitān |
yuyutso vāsudevaśca vayaṃ ca brūma sarvaśaḥ || 92 ||
[Analyze grammar]

vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt |
tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate || 93 ||
[Analyze grammar]

bhajasvāsmānrājaputra bhajamānānmahādyute |
na bhaviṣyati durbuddhirdhārtarāṣṭro'tyamarṣaṇaḥ || 94 ||
[Analyze grammar]

saṃjaya uvāca |
tato yuyutsuḥ kauravyaḥ parityajya sutāṃstava |
jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim || 95 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ |
jagrāha kavacaṃ bhūyo dīptimatkanakojjvalam || 96 ||
[Analyze grammar]

pratyapadyanta te sarve rathānsvānpuruṣarṣabhāḥ |
tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ || 97 ||
[Analyze grammar]

avādayandundubhīṃśca śataśaścaiva puṣkarān |
siṃhanādāṃśca vividhānvineduḥ puruṣarṣabhāḥ || 98 ||
[Analyze grammar]

rathasthānpuruṣavyāghrānpāṇḍavānprekṣya pārthivāḥ |
dhṛṣṭadyumnādayaḥ sarve punarjahṛṣire mudā || 99 ||
[Analyze grammar]

gauravaṃ pāṇḍuputrāṇāṃ mānyānmānayatāṃ ca tān |
dṛṣṭvā mahīkṣitastatra pūjayāṃ cakrire bhṛśam || 100 ||
[Analyze grammar]

sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām |
dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ || 101 ||
[Analyze grammar]

sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ |
vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ || 102 ||
[Analyze grammar]

mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā |
vṛttaṃ tatpāṇḍuputrāṇāṃ ruruduste sagadgadāḥ || 103 ||
[Analyze grammar]

tato jaghnurmahābherīḥ śataśaścaiva puṣkarān |
śaṅkhāṃśca gokṣīranibhāndadhmurhṛṣṭā manasvinaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: