Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca |
ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā || 1 ||
[Analyze grammar]

saṃjaya uvāca |
bhrātṛbhiḥ sahito rājanputro duryodhanastava |
bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā || 2 ||
[Analyze grammar]

tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ |
bhīṣmeṇa yuddhamicchantaḥ prayayurhṛṣṭamānasāḥ || 3 ||
[Analyze grammar]

kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ |
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ || 4 ||
[Analyze grammar]

ubhayoḥ senayo rājaṃstataste'smānsamādravan |
vayaṃ pratinadantaśca tadāsīttumulaṃ mahat || 5 ||
[Analyze grammar]

mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ |
cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā || 6 ||
[Analyze grammar]

narendranāgāśvarathākulānāmabhyāyatīnāmaśive muhūrte |
babhūva ghoṣastumulaścamūnāṃ vātoddhutānāmiva sāgarāṇām || 7 ||
[Analyze grammar]

tasminsamutthite śabde tumule lomaharṣaṇe |
bhīmaseno mahābāhuḥ prāṇadadgovṛṣo yathā || 8 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam |
siṃhanādaṃ ca sainyānāṃ bhīmasenaravo'bhyabhūt || 9 ||
[Analyze grammar]

hayānāṃ heṣamāṇānāmanīkeṣu sahasraśaḥ |
sarvānabhyabhavacchabdānbhīmasenasya nisvanaḥ || 10 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ tasya sainyāstava vitatrasuḥ |
jīmūtasyeva nadataḥ śakrāśanisamasvanam || 11 ||
[Analyze grammar]

vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ |
śabdena tasya vīrasya siṃhasyevetare mṛgāḥ || 12 ||
[Analyze grammar]

darśayanghoramātmānaṃ mahābhramiva nādayan |
vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt || 13 ||
[Analyze grammar]

tamāyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan |
chādayantaḥ śaravrātairmeghā iva divākaram || 14 ||
[Analyze grammar]

duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ |
duḥśāsanaścātirathastathā durmarṣaṇo nṛpa || 15 ||
[Analyze grammar]

viviṃśatiścitraseno vikarṇaśca mahārathaḥ |
purumitro jayo bhojaḥ saumadattiśca vīryavān || 16 ||
[Analyze grammar]

mahācāpāni dhunvanto jaladā iva vidyutaḥ |
ādadānāśca nārācānnirmuktāśīviṣopamān || 17 ||
[Analyze grammar]

atha tāndraupadīputrāḥ saubhadraśca mahārathaḥ |
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ || 18 ||
[Analyze grammar]

dhārtarāṣṭrānpratiyayurardayantaḥ śitaiḥ śaraiḥ |
vajrairiva mahāvegaiḥ śikharāṇi dharābhṛtām || 19 ||
[Analyze grammar]

tasminprathamasaṃmarde bhīmajyātalanisvane |
tāvakānāṃ pareṣāṃ ca nāsītkaścitparāṅmukhaḥ || 20 ||
[Analyze grammar]

lāghavaṃ droṇaśiṣyāṇāmapaśyaṃ bharatarṣabha |
nimittavedhināṃ rājañśarānutsṛjatāṃ bhṛśam || 21 ||
[Analyze grammar]

nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā |
viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt || 22 ||
[Analyze grammar]

sarve tvanye mahīpālāḥ prekṣakā iva bhārata |
dadṛśurdarśanīyaṃ taṃ bhīmaṃ jñātisamāgamam || 23 ||
[Analyze grammar]

tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ |
anyonyaspardhayā rājanvyāyacchanta mahārathāḥ || 24 ||
[Analyze grammar]

kurupāṇḍavasene te hastyaśvarathasaṃkule |
śuśubhāte raṇe'tīva paṭe citragate iva || 25 ||
[Analyze grammar]

tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ |
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt || 26 ||
[Analyze grammar]

yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ |
vinadantaḥ samāpetuḥ putrasya tava vāhinīm || 27 ||
[Analyze grammar]

ubhayoḥ senayostīvraḥ sainyānāṃ sa samāgamaḥ |
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ || 28 ||
[Analyze grammar]

prayuddhānāṃ prabhagnānāṃ punarāvartatāmapi |
nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata || 29 ||
[Analyze grammar]

tasmiṃstu tumule yuddhe vartamāne mahābhaye |
ati sarvāṇyanīkāni pitā te'bhivyarocata || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: