Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate |
mama cāpanayāmāsa śalyānkuśalasaṃmataḥ || 1 ||
[Analyze grammar]

snātopavṛttaisturagairlabdhatoyairavihvalaiḥ |
prabhāta udite sūrye tato yuddhamavartata || 2 ||
[Analyze grammar]

dṛṣṭvā māṃ tūrṇamāyāntaṃ daṃśitaṃ syandane sthitam |
akarodrathamatyarthaṃ rāmaḥ sajjaṃ pratāpavān || 3 ||
[Analyze grammar]

tato'haṃ rāmamāyāntaṃ dṛṣṭvā samarakāṅkṣiṇam |
dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt || 4 ||
[Analyze grammar]

abhivādya tathaivāhaṃ rathamāruhya bhārata |
yuyutsurjāmadagnyasya pramukhe vītabhīḥ sthitaḥ || 5 ||
[Analyze grammar]

tato māṃ śaravarṣeṇa mahatā samavākirat |
ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram || 6 ||
[Analyze grammar]

saṃkruddho jāmadagnyastu punareva patatriṇaḥ |
preṣayāmāsa me rājandīptāsyānuragāniva || 7 ||
[Analyze grammar]

tānahaṃ niśitairbhallaiḥ śataśo'tha sahasraśaḥ |
acchidaṃ sahasā rājannantarikṣe punaḥ punaḥ || 8 ||
[Analyze grammar]

tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān |
mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam || 9 ||
[Analyze grammar]

astraireva mahābāho cikīrṣannadhikāṃ kriyām |
tato divi mahānnādaḥ prādurāsītsamantataḥ || 10 ||
[Analyze grammar]

tato'hamastraṃ vāyavyaṃ jāmadagnye prayuktavān |
pratyājaghne ca tadrāmo guhyakāstreṇa bhārata || 11 ||
[Analyze grammar]

tato'stramahamāgneyamanumantrya prayuktavān |
vāruṇenaiva rāmastadvārayāmāsa me vibhuḥ || 12 ||
[Analyze grammar]

evamastrāṇi divyāni rāmasyāhamavārayam |
rāmaśca mama tejasvī divyāstravidariṃdamaḥ || 13 ||
[Analyze grammar]

tato māṃ savyato rājanrāmaḥ kurvandvijottamaḥ |
urasyavidhyatsaṃkruddho jāmadagnyo mahābalaḥ || 14 ||
[Analyze grammar]

tato'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame |
atha māṃ kaśmalāviṣṭaṃ sūtastūrṇamapāvahat |
gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam || 15 ||
[Analyze grammar]

tato māmapayātaṃ vai bhṛśaṃ viddhamacetasam |
rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ |
akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata || 16 ||
[Analyze grammar]

tatastu labdhasaṃjño'haṃ jñātvā sūtamathābruvam |
yāhi sūta yato rāmaḥ sajjo'haṃ gatavedanaḥ || 17 ||
[Analyze grammar]

tato māmavahatsūto hayaiḥ paramaśobhitaiḥ |
nṛtyadbhiriva kauravya mārutapratimairgatau || 18 ||
[Analyze grammar]

tato'haṃ rāmamāsādya bāṇajālena kaurava |
avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā || 19 ||
[Analyze grammar]

tānāpatata evāsau rāmo bāṇānajihmagān |
bāṇairevācchinattūrṇamekaikaṃ tribhirāhave || 20 ||
[Analyze grammar]

tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ |
rāmabāṇairdvidhā chinnāḥ śataśo'tha mahāhave || 21 ||
[Analyze grammar]

tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam |
asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā || 22 ||
[Analyze grammar]

tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ |
mumoha sahasā rāmo bhūmau ca nipapāta ha || 23 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ rāme bhūtalamāśrite |
jagadbhārata saṃvignaṃ yathārkapatane'bhavat || 24 ||
[Analyze grammar]

tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ |
tapodhanāste sahasā kāśyā ca bhṛgunandanam || 25 ||
[Analyze grammar]

ta enaṃ saṃpariṣvajya śanairāśvāsayaṃstadā |
pāṇibhirjalaśītaiśca jayāśīrbhiśca kaurava || 26 ||
[Analyze grammar]

tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt |
tiṣṭha bhīṣma hato'sīti bāṇaṃ saṃdhāya kārmuke || 27 ||
[Analyze grammar]

sa mukto nyapatattūrṇaṃ pārśve savye mahāhave |
yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ || 28 ||
[Analyze grammar]

hatvā hayāṃstato rājañśīghrāstreṇa mahāhave |
avākiranmāṃ viśrabdho bāṇaistairlomavāhibhiḥ || 29 ||
[Analyze grammar]

tato'hamapi śīghrāstraṃ samare'prativāraṇam |
avāsṛjaṃ mahābāho te'ntarādhiṣṭhitāḥ śarāḥ |
rāmasya mama caivāśu vyomāvṛtya samantataḥ || 30 ||
[Analyze grammar]

na sma sūryaḥ pratapati śarajālasamāvṛtaḥ |
mātariśvāntare tasminmegharuddha ivānadat || 31 ||
[Analyze grammar]

tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ |
abhitāpātsvabhāvācca pāvakaḥ samajāyata || 32 ||
[Analyze grammar]

te śarāḥ svasamutthena pradīptāścitrabhānunā |
bhūmau sarve tadā rājanbhasmabhūtāḥ prapedire || 33 ||
[Analyze grammar]

tadā śatasahasrāṇi prayutānyarbudāni ca |
ayutānyatha kharvāṇi nikharvāṇi ca kaurava |
rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇamapātayat || 34 ||
[Analyze grammar]

tato'haṃ tānapi raṇe śarairāśīviṣopamaiḥ |
saṃchidya bhūmau nṛpate'pātayaṃ pannagāniva || 35 ||
[Analyze grammar]

evaṃ tadabhavadyuddhaṃ tadā bharatasattama |
saṃdhyākāle vyatīte tu vyapāyātsa ca me guruḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 181

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: