Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
samāgatasya rāmeṇa punarevātidāruṇam |
anyedyustumulaṃ yuddhaṃ tadā bharatasattama || 1 ||
[Analyze grammar]

tato divyāstravicchūro divyānyastrāṇyanekaśaḥ |
ayojayata dharmātmā divase divase vibhuḥ || 2 ||
[Analyze grammar]

tānyahaṃ tatpratīghātairastrairastrāṇi bhārata |
vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān || 3 ||
[Analyze grammar]

astrairastreṣu bahudhā hateṣvatha ca bhārgavaḥ |
akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge || 4 ||
[Analyze grammar]

tataḥ śaktiṃ prāhiṇodghorarūpāmastrai ruddho jāmadagnyo mahātmā |
kālotsṛṣṭāṃ prajvalitāmivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān || 5 ||
[Analyze grammar]

tato'haṃ tāmiṣubhirdīpyamānaiḥ samāyāntīmantakālārkadīptām |
chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ || 6 ||
[Analyze grammar]

tasyāṃ chinnāyāṃ krodhadīpto'tha rāmaḥ śaktīrghorāḥ prāhiṇoddvādaśānyāḥ |
tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāllāghavāccaiva vaktum || 7 ||
[Analyze grammar]

kiṃ tvevāhaṃ vihvalaḥ saṃpradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ |
nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye || 8 ||
[Analyze grammar]

tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan |
dvādaśeṣūnprāhiṇavaṃ raṇe'haṃ tataḥ śaktīrvyadhamaṃ ghorarūpāḥ || 9 ||
[Analyze grammar]

tato'parā jāmadagnyo mahātmā śaktīrghorāḥ prākṣipaddhemadaṇḍāḥ |
vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ || 10 ||
[Analyze grammar]

tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra |
bāṇairdivyairjāmadagnyasya saṃkhye divyāṃścāśvānabhyavarṣaṃ sasūtān || 11 ||
[Analyze grammar]

nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīrhemacitrā nikṛttāḥ |
prāduścakre divyamastraṃ mahātmā krodhāviṣṭo haihayeśapramāthī || 12 ||
[Analyze grammar]

tataḥ śreṇyaḥ śalabhānāmivogrāḥ samāpeturviśikhānāṃ pradīptāḥ |
samācinoccāpi bhṛśaṃ śarīraṃ hayānsūtaṃ sarathaṃ caiva mahyam || 13 ||
[Analyze grammar]

rathaḥ śarairme nicitaḥ sarvato'bhūttathā hayāḥ sārathiścaiva rājan |
yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto'tha bhagnaḥ || 14 ||
[Analyze grammar]

tatastasminbāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam |
sa vikṣato mārgaṇairbrahmarāśirdehādajasraṃ mumuce bhūri raktam || 15 ||
[Analyze grammar]

yathā rāmo bāṇajālābhitaptastathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ |
tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 182

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: