Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tamahaṃ smayanniva raṇe pratyabhāṣaṃ vyavasthitam |
bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ rathamāsthitaḥ || 1 ||
[Analyze grammar]

āroha syandanaṃ vīra kavacaṃ ca mahābhuja |
badhāna samare rāma yadi yoddhuṃ mayecchasi || 2 ||
[Analyze grammar]

tato māmabravīdrāmaḥ smayamāno raṇājire |
ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat || 3 ||
[Analyze grammar]

sūto me mātariśvā vai kavacaṃ vedamātaraḥ |
susaṃvīto raṇe tābhiryotsye'haṃ kurunandana || 4 ||
[Analyze grammar]

evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ |
śaravrātena mahatā sarvataḥ paryavārayat || 5 ||
[Analyze grammar]

tato'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam |
sarvāyudhadhare śrīmatyadbhutopamadarśane || 6 ||
[Analyze grammar]

manasā vihite puṇye vistīrṇe nagaropame |
divyāśvayuji saṃnaddhe kāñcanena vibhūṣite || 7 ||
[Analyze grammar]

dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā |
dhanurdharo baddhatūṇo baddhagodhāṅgulitravān || 8 ||
[Analyze grammar]

sārathyaṃ kṛtavāṃstatra yuyutsorakṛtavraṇaḥ |
sakhā vedavidatyantaṃ dayito bhārgavasya ha || 9 ||
[Analyze grammar]

āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me |
punaḥ punarabhikrośannabhiyāhīti bhārgavaḥ || 10 ||
[Analyze grammar]

tamādityamivodyantamanādhṛṣyaṃ mahābalam |
kṣatriyāntakaraṃ rāmamekamekaḥ samāsadam || 11 ||
[Analyze grammar]

tato'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai |
avatīrya dhanurnyasya padātirṛṣisattamam || 12 ||
[Analyze grammar]

abhyagacchaṃ tadā rāmamarciṣyandvijasattamam |
abhivādya cainaṃ vidhivadabruvaṃ vākyamuttamam || 13 ||
[Analyze grammar]

yotsye tvayā raṇe rāma viśiṣṭenādhikena ca |
guruṇā dharmaśīlena jayamāśāssva me vibho || 14 ||
[Analyze grammar]

rāma uvāca |
evametatkuruśreṣṭha kartavyaṃ bhūtimicchatā |
dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām || 15 ||
[Analyze grammar]

śapeyaṃ tvāṃ na cedevamāgacchethā viśāṃ pate |
yudhyasva tvaṃ raṇe yatto dhairyamālambya kaurava || 16 ||
[Analyze grammar]

na tu te jayamāśāse tvāṃ hi jetumahaṃ sthitaḥ |
gaccha yudhyasva dharmeṇa prīto'smi caritena te || 17 ||
[Analyze grammar]

bhīṣma uvāca |
tato'haṃ taṃ namaskṛtya rathamāruhya satvaraḥ |
prādhmāpayaṃ raṇe śaṅkhaṃ punarhemavibhūṣitam || 18 ||
[Analyze grammar]

tato yuddhaṃ samabhavanmama tasya ca bhārata |
divasānsubahūnrājanparasparajigīṣayā || 19 ||
[Analyze grammar]

sa me tasminraṇe pūrvaṃ prāharatkaṅkapatribhiḥ |
ṣaṣṭyā śataiśca navabhiḥ śarāṇāmagnivarcasām || 20 ||
[Analyze grammar]

catvārastena me vāhāḥ sūtaścaiva viśāṃ pate |
pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ || 21 ||
[Analyze grammar]

namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata |
tamahaṃ smayanniva raṇe pratyabhāṣaṃ vyavasthitam || 22 ||
[Analyze grammar]

ācāryatā mānitā me nirmaryāde hyapi tvayi |
bhūyastu śṛṇu me brahmansaṃpadaṃ dharmasaṃgrahe || 23 ||
[Analyze grammar]

ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat |
tapaśca sumahattaptaṃ na tebhyaḥ praharāmyaham || 24 ||
[Analyze grammar]

prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ |
brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt || 25 ||
[Analyze grammar]

paśya me dhanuṣo vīryaṃ paśya bāhvorbalaṃ ca me |
eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam || 26 ||
[Analyze grammar]

tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha |
tenāsya dhanuṣaḥ koṭiśchinnā bhūmimathāgamat || 27 ||
[Analyze grammar]

nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām |
prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati || 28 ||
[Analyze grammar]

kāye viṣaktāstu tadā vāyunābhisamīritāḥ |
celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ || 29 ||
[Analyze grammar]

kṣatajokṣitasarvāṅgaḥ kṣaransa rudhiraṃ vraṇaiḥ |
babhau rāmastadā rājanmerurdhātūnivotsṛjan || 30 ||
[Analyze grammar]

hemantānte'śoka iva raktastabakamaṇḍitaḥ |
babhau rāmastadā rājankvacitkiṃśukasaṃnibhaḥ || 31 ||
[Analyze grammar]

tato'nyaddhanurādāya rāmaḥ krodhasamanvitaḥ |
hemapuṅkhānsuniśitāñśarāṃstānhi vavarṣa saḥ || 32 ||
[Analyze grammar]

te samāsādya māṃ raudrā bahudhā marmabhedinaḥ |
akampayanmahāvegāḥ sarpānalaviṣopamāḥ || 33 ||
[Analyze grammar]

tato'haṃ samavaṣṭabhya punarātmānamāhave |
śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmamavākiram || 34 ||
[Analyze grammar]

sa tairagnyarkasaṃkāśaiḥ śarairāśīviṣopamaiḥ |
śitairabhyardito rāmo mandacetā ivābhavat || 35 ||
[Analyze grammar]

tato'haṃ kṛpayāviṣṭo vinindyātmānamātmanā |
dhigdhigityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha || 36 ||
[Analyze grammar]

asakṛccābruvaṃ rājañśokavegapariplutaḥ |
aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā || 37 ||
[Analyze grammar]

gururdvijātirdharmātmā yadevaṃ pīḍitaḥ śaraiḥ |
tato na prāharaṃ bhūyo jāmadagnyāya bhārata || 38 ||
[Analyze grammar]

athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye |
jagāmāstaṃ sahasrāṃśustato yuddhamupāramat || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 180

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: