Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
keśavasya tu tadvākyaṃ karṇaḥ śrutvā hitaṃ śubham |
abravīdabhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam |
jānanmāṃ kiṃ mahābāho saṃmohayitumicchasi || 1 ||
[Analyze grammar]

yo'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ |
nimittaṃ tatra śakunirahaṃ duḥśāsanastathā |
duryodhanaśca nṛpatirdhṛtarāṣṭrasuto'bhavat || 2 ||
[Analyze grammar]

asaṃśayamidaṃ kṛṣṇa mahadyuddhamupasthitam |
pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam || 3 ||
[Analyze grammar]

rājāno rājaputrāśca duryodhanavaśānugāḥ |
raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam || 4 ||
[Analyze grammar]

svapnā hi bahavo ghorā dṛśyante madhusūdana |
nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ || 5 ||
[Analyze grammar]

parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire |
śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ || 6 ||
[Analyze grammar]

prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ |
śanaiścaraḥ pīḍayati pīḍayanprāṇino'dhikam || 7 ||
[Analyze grammar]

kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana |
anurādhāṃ prārthayate maitraṃ saṃśamayanniva || 8 ||
[Analyze grammar]

nūnaṃ mahadbhayaṃ kṛṣṇa kurūṇāṃ samupasthitam |
viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ || 9 ||
[Analyze grammar]

somasya lakṣma vyāvṛttaṃ rāhurarkamupeṣyati |
divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ || 10 ||
[Analyze grammar]

niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ |
pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava || 11 ||
[Analyze grammar]

prādurbhūteṣu caiteṣu bhayamāhurupasthitam |
nimitteṣu mahābāho dāruṇaṃ prāṇināśanam || 12 ||
[Analyze grammar]

alpe bhukte purīṣaṃ ca prabhūtamiha dṛśyate |
vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava || 13 ||
[Analyze grammar]

dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana |
parābhavasya talliṅgamiti prāhurmanīṣiṇaḥ || 14 ||
[Analyze grammar]

prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate |
pradakṣiṇā mṛgāścaiva tatteṣāṃ jayalakṣaṇam || 15 ||
[Analyze grammar]

apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava |
vācaścāpyaśarīriṇyastatparābhavalakṣaṇam || 16 ||
[Analyze grammar]

mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ |
jīvaṃ jīvakasaṃghāścāpyanugacchanti pāṇḍavān || 17 ||
[Analyze grammar]

gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ |
makṣikāṇāṃ ca saṃghātā anugacchanti kauravān || 18 ||
[Analyze grammar]

dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ |
anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila || 19 ||
[Analyze grammar]

udapānāśca nardanti yathā govṛṣabhāstathā |
dhārtarāṣṭrasya sainyeṣu tatparābhavalakṣaṇam || 20 ||
[Analyze grammar]

māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava |
tathā gandharvanagaraṃ bhānumantamupasthitam |
saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam || 21 ||
[Analyze grammar]

kṛṣṇaśca parighastatra bhānumāvṛtya tiṣṭhati |
udayāstamaye saṃdhye vedayāno mahadbhayam |
ekā sṛgvāśate ghoraṃ tatparābhavalakṣaṇam || 22 ||
[Analyze grammar]

kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ |
saṃdhyāmabhimukhā yānti tatparābhavalakṣaṇam || 23 ||
[Analyze grammar]

brāhmaṇānprathamaṃ dveṣṭi gurūṃśca madhusūdana |
bhṛtyānbhaktimataścāpi tatparābhavalakṣaṇam || 24 ||
[Analyze grammar]

pūrvā diglohitākārā śastravarṇā ca dakṣiṇā |
āmapātrapratīkāśā paścimā madhusūdana || 25 ||
[Analyze grammar]

pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava |
mahadbhayaṃ vedayanti tasminnutpātalakṣaṇe || 26 ||
[Analyze grammar]

sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ |
adhirohanmayā dṛṣṭaḥ saha bhrātṛbhiracyuta || 27 ||
[Analyze grammar]

śvetoṣṇīṣāśca dṛśyante sarve te śuklavāsasaḥ |
āsanāni ca śubhrāṇi sarveṣāmupalakṣaye || 28 ||
[Analyze grammar]

tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā |
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana || 29 ||
[Analyze grammar]

asthisaṃcayamārūḍhaścāmitaujā yudhiṣṭhiraḥ |
suvarṇapātryāṃ saṃhṛṣṭo bhuktavānghṛtapāyasam || 30 ||
[Analyze grammar]

yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām |
tvayā dattāmimāṃ vyaktaṃ bhokṣyate sa vasuṃdharām || 31 ||
[Analyze grammar]

uccaṃ parvatamārūḍho bhīmakarmā vṛkodaraḥ |
gadāpāṇirnaravyāghro vīkṣanniva mahīmimām || 32 ||
[Analyze grammar]

kṣapayiṣyati naḥ sarvānsa suvyaktaṃ mahāraṇe |
viditaṃ me hṛṣīkeśa yato dharmastato jayaḥ || 33 ||
[Analyze grammar]

pāṇḍuraṃ gajamārūḍho gāṇḍīvī sa dhanaṃjayaḥ |
tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan || 34 ||
[Analyze grammar]

yūyaṃ sarvānvadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ |
pārthivānsamare kṛṣṇa duryodhanapurogamān || 35 ||
[Analyze grammar]

nakulaḥ sahadevaśca sātyakiśca mahārathaḥ |
śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ || 36 ||
[Analyze grammar]

adhirūḍhā naravyāghrā naravāhanamuttamam |
traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ || 37 ||
[Analyze grammar]

śvetoṣṇīṣāśca dṛśyante traya eva janārdana |
dhārtarāṣṭrasya sainyeṣu tānvijānīhi keśava || 38 ||
[Analyze grammar]

aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ || 39 ||
[Analyze grammar]

uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana |
mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho || 40 ||
[Analyze grammar]

agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana |
acireṇaiva kālena prāpsyāmo yamasādanam || 41 ||
[Analyze grammar]

ahaṃ cānye ca rājāno yacca tatkṣatramaṇḍalam |
gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ || 42 ||
[Analyze grammar]

kṛṣṇa uvāca |
upasthitavināśeyaṃ nūnamadya vasuṃdharā |
tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava || 43 ||
[Analyze grammar]

sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite |
anayo nayasaṃkāśo hṛdayānnāpasarpati || 44 ||
[Analyze grammar]

karṇa uvāca |
api tvā kṛṣṇa paśyāma jīvanto'smānmahāraṇāt |
samuttīrṇā mahābāho vīrakṣayavināśanāt || 45 ||
[Analyze grammar]

atha vā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam |
tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha || 46 ||
[Analyze grammar]

saṃjaya uvāca |
ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam |
visarjitaḥ keśavena rathopasthādavātarat || 47 ||
[Analyze grammar]

tataḥ svarathamāsthāya jāmbūnadavibhūṣitam |
sahāsmābhirnivavṛte rādheyo dīnamānasaḥ || 48 ||
[Analyze grammar]

tataḥ śīghrataraṃ prāyātkeśavaḥ sahasātyakiḥ |
punaruccārayanvāṇīṃ yāhi yāhīti sārathim || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: