Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 140
saṃjaya uvāca |
karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā |
uvāca prahasanvākyaṃ smitapūrvamidaṃ tadā || 1 ||
[Analyze grammar]
api tvāṃ na tapetkarṇa rājyalābhopapādanā |
mayā dattāṃ hi pṛthivīṃ na praśāsitumicchasi || 2 ||
[Analyze grammar]
dhruvo jayaḥ pāṇḍavānāmitīdaṃ na saṃśayaḥ kaścana vidyate'tra |
jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ || 3 ||
[Analyze grammar]
divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā |
divyāni bhūtāni bhayāvahāni dṛśyanti caivātra bhayānakāni || 4 ||
[Analyze grammar]
na sajjate śailavanaspatibhya ūrdhvaṃ tiryagyojanamātrarūpaḥ |
śrīmāndhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ || 5 ||
[Analyze grammar]
yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim |
aindramastraṃ vikurvāṇamubhe caivāgnimārute || 6 ||
[Analyze grammar]
gāṇḍīvasya ca nirghoṣaṃ visphūrjitamivāśaneḥ |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca || 7 ||
[Analyze grammar]
yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram |
japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm || 8 ||
[Analyze grammar]
ādityamiva durdharṣaṃ tapantaṃ śatruvāhinīm |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca || 9 ||
[Analyze grammar]
yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam |
duḥśāsanasya rudhiraṃ pītvā nṛtyantamāhave || 10 ||
[Analyze grammar]
prabhinnamiva mātaṅgaṃ pratidviradaghātinam |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca || 11 ||
[Analyze grammar]
yadā drakṣyasi saṃgrāme mādrīputrau mahārathau |
vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva || 12 ||
[Analyze grammar]
vigāḍhe śastrasaṃpāte paravīrarathārujau |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca || 13 ||
[Analyze grammar]
yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam |
suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham || 14 ||
[Analyze grammar]
yuddhāyāpatatastūrṇaṃ vāritānsavyasācinā |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca || 15 ||
[Analyze grammar]
brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam |
saumyo'yaṃ vartate māsaḥ suprāpayavasendhanaḥ || 16 ||
[Analyze grammar]
pakvauṣadhivanasphītaḥ phalavānalpamakṣikaḥ |
niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ || 17 ||
[Analyze grammar]
saptamāccāpi divasādamāvāsyā bhaviṣyati |
saṃgrāmaṃ yojayettatra tāṃ hyāhuḥ śakradevatām || 18 ||
[Analyze grammar]
tathā rājño vadeḥ sarvānye yuddhāyābhyupāgatāḥ |
yadvo manīṣitaṃ tadvai sarvaṃ saṃpādayāmi vaḥ || 19 ||
[Analyze grammar]
rājāno rājaputrāśca duryodhanavaśānugāḥ |
prāpya śastreṇa nidhanaṃ prāpsyanti gatimuttamām || 20 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 140
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!