Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavāngate |
abhigamya pṛthāṃ kṣattā śanaiḥ śocannivābravīt || 1 ||
[Analyze grammar]

jānāsi me jīvaputre bhāvaṃ nityamanugrahe |
krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ || 2 ||
[Analyze grammar]

upapanno hyasau rājā cedipāñcālakekayaiḥ |
bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamairapi || 3 ||
[Analyze grammar]

upaplavye niviṣṭo'pi dharmameva yudhiṣṭhiraḥ |
kāṅkṣate jñātisauhārdādbalavāndurbalo yathā || 4 ||
[Analyze grammar]

rājā tu dhṛtarāṣṭro'yaṃ vayovṛddho na śāmyati |
mattaḥ putramadenaiva vidharme pathi vartate || 5 ||
[Analyze grammar]

jayadrathasya karṇasya tathā duḥśāsanasya ca |
saubalasya ca durbuddhyā mithobhedaḥ pravartate || 6 ||
[Analyze grammar]

adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyamīdṛśam |
yeṣāṃ teṣāmayaṃ dharmaḥ sānubandho bhaviṣyati || 7 ||
[Analyze grammar]

hriyamāṇe balāddharme kurubhiḥ ko na saṃjvaret |
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ || 8 ||
[Analyze grammar]

tataḥ kurūṇāmanayo bhavitā vīranāśanaḥ |
cintayanna labhe nidrāmahaḥsu ca niśāsu ca || 9 ||
[Analyze grammar]

śrutvā tu kuntī tadvākyamarthakāmena bhāṣitam |
aniṣṭanantī duḥkhārtā manasā vimamarśa ha || 10 ||
[Analyze grammar]

dhigastvarthaṃ yatkṛte'yaṃ mahāñjñātivadhe kṣayaḥ |
vartsyate suhṛdāṃ hyeṣāṃ yuddhe'sminvai parābhavaḥ || 11 ||
[Analyze grammar]

pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ |
bhāratairyadi yotsyanti kiṃ nu duḥkhamataḥ param || 12 ||
[Analyze grammar]

paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam |
adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ || 13 ||
[Analyze grammar]

pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ |
karṇaśca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama || 14 ||
[Analyze grammar]

nācāryaḥ kāmavāñśiṣyairdroṇo yudhyeta jātu cit |
pāṇḍaveṣu kathaṃ hārdaṃ kuryānna ca pitāmahaḥ || 15 ||
[Analyze grammar]

ayaṃ tveko vṛthādṛṣṭirdhārtarāṣṭrasya durmateḥ |
mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān || 16 ||
[Analyze grammar]

mahatyanarthe nirbandhī balavāṃśca viśeṣataḥ |
karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam || 17 ||
[Analyze grammar]

āśaṃse tvadya karṇasya mano'haṃ pāṇḍavānprati |
prasādayitumāsādya darśayantī yathātatham || 18 ||
[Analyze grammar]

toṣito bhagavānyatra durvāsā me varaṃ dadau |
āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani || 19 ||
[Analyze grammar]

sāhamantaḥpure rājñaḥ kuntibhojapuraskṛtā |
cintayantī bahuvidhaṃ hṛdayena vidūyatā || 20 ||
[Analyze grammar]

balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam |
strībhāvādbālabhāvācca cintayantī punaḥ punaḥ || 21 ||
[Analyze grammar]

dhātryā viśrabdhayā guptā sakhījanavṛtā tadā |
doṣaṃ pariharantī ca pituścāritrarakṣiṇī || 22 ||
[Analyze grammar]

kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham |
bhaveyamiti saṃcintya brāhmaṇaṃ taṃ namasya ca || 23 ||
[Analyze grammar]

kautūhalāttu taṃ labdhvā bāliśyādācaraṃ tadā |
kanyā satī devamarkamāsādayamahaṃ tataḥ || 24 ||
[Analyze grammar]

yo'sau kānīnagarbho me putravatparivartitaḥ |
kasmānna kuryādvacanaṃ pathyaṃ bhrātṛhitaṃ tathā || 25 ||
[Analyze grammar]

iti kuntī viniścitya kāryaṃ niścitamuttamam |
kāryārthamabhiniryāya yayau bhāgīrathīṃ prati || 26 ||
[Analyze grammar]

ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ |
gaṅgātīre pṛthāśṛṇvadupādhyayananisvanam || 27 ||
[Analyze grammar]

prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ |
japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī || 28 ||
[Analyze grammar]

atiṣṭhatsūryatāpārtā karṇasyottaravāsasi |
kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī || 29 ||
[Analyze grammar]

ā pṛṣṭhatāpājjaptvā sa parivṛtya yatavrataḥ |
dṛṣṭvā kuntīmupātiṣṭhadabhivādya kṛtāñjaliḥ |
yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 142

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: