Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā |
dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhṛto'ham || 1 ||
[Analyze grammar]

vidura uvāca |
aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan |
labhate buddhyavajñānamavamānaṃ ca bhārata || 2 ||
[Analyze grammar]

priyo bhavati dānena priyavādena cāparaḥ |
mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ || 3 ||
[Analyze grammar]

dveṣyo na sādhurbhavati na medhāvī na paṇḍitaḥ |
priye śubhāni karmāṇi dveṣye pāpāni bhārata || 4 ||
[Analyze grammar]

na sa kṣayo mahārāja yaḥ kṣayo vṛddhimāvahet |
kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet || 5 ||
[Analyze grammar]

samṛddhā guṇataḥ kecidbhavanti dhanato'pare |
dhanavṛddhānguṇairhīnāndhṛtarāṣṭra vivarjayet || 6 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
sarvaṃ tvamāyatīyuktaṃ bhāṣase prājñasaṃmatam |
na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ || 7 ||
[Analyze grammar]

vidura uvāca |
svabhāvaguṇasaṃpanno na jātu vinayānvitaḥ |
susūkṣmamapi bhūtānāmupamardaṃ prayokṣyate || 8 ||
[Analyze grammar]

parāpavādaniratāḥ paraduḥkhodayeṣu ca |
parasparavirodhe ca yatante satatotthitāḥ || 9 ||
[Analyze grammar]

sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahadbhayam |
arthādāne mahāndoṣaḥ pradāne ca mahadbhayam || 10 ||
[Analyze grammar]

ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ |
yuktāścānyairmahādoṣairye narāstānvivarjayet || 11 ||
[Analyze grammar]

nivartamāne sauhārde prītirnīce praṇaśyati |
yā caiva phalanirvṛttiḥ sauhṛde caiva yatsukham || 12 ||
[Analyze grammar]

yatate cāpavādāya yatnamārabhate kṣaye |
alpe'pyapakṛte mohānna śāntimupagacchati || 13 ||
[Analyze grammar]

tādṛśaiḥ saṃgataṃ nīcairnṛśaṃsairakṛtātmabhiḥ |
niśāmya nipuṇaṃ buddhyā vidvāndūrādvivarjayet || 14 ||
[Analyze grammar]

yo jñātimanugṛhṇāti daridraṃ dīnamāturam |
sa putrapaśubhirvṛddhiṃ yaśaścāvyayamaśnute || 15 ||
[Analyze grammar]

jñātayo vardhanīyāstairya icchantyātmanaḥ śubham |
kulavṛddhiṃ ca rājendra tasmātsādhu samācara || 16 ||
[Analyze grammar]

śreyasā yokṣyase rājankurvāṇo jñātisatkriyām |
viguṇā hyapi saṃrakṣyā jñātayo bharatarṣabha || 17 ||
[Analyze grammar]

kiṃ punarguṇavantaste tvatprasādābhikāṅkṣiṇaḥ |
prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate || 18 ||
[Analyze grammar]

dīyantāṃ grāmakāḥ kecitteṣāṃ vṛttyarthamīśvara |
evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa || 19 ||
[Analyze grammar]

vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam |
mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam || 20 ||
[Analyze grammar]

jñātibhirvigrahastāta na kartavyo bhavārthinā |
sukhāni saha bhojyāni jñātibhirbharatarṣabha || 21 ||
[Analyze grammar]

saṃbhojanaṃ saṃkathanaṃ saṃprītiśca parasparam |
jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana || 22 ||
[Analyze grammar]

jñātayastārayantīha jñātayo majjayanti ca |
suvṛttāstārayantīha durvṛttā majjayanti ca || 23 ||
[Analyze grammar]

suvṛtto bhava rājendra pāṇḍavānprati mānada |
adharṣaṇīyaḥ śatrūṇāṃ tairvṛtastvaṃ bhaviṣyasi || 24 ||
[Analyze grammar]

śrīmantaṃ jñātimāsādya yo jñātiravasīdati |
digdhahastaṃ mṛga iva sa enastasya vindati || 25 ||
[Analyze grammar]

paścādapi naraśreṣṭha tava tāpo bhaviṣyati |
tānvā hatānsutānvāpi śrutvā tadanucintaya || 26 ||
[Analyze grammar]

yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā |
ādāveva na tatkuryādadhruve jīvite sati || 27 ||
[Analyze grammar]

na kaścinnāpanayate pumānanyatra bhārgavāt |
śeṣasaṃpratipattistu buddhimatsveva tiṣṭhati || 28 ||
[Analyze grammar]

duryodhanena yadyetatpāpaṃ teṣu purā kṛtam |
tvayā tatkulavṛddhena pratyāneyaṃ nareśvara || 29 ||
[Analyze grammar]

tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ |
bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām || 30 ||
[Analyze grammar]

suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ |
adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati || 31 ||
[Analyze grammar]

avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ |
hanti nityaṃ kṣamā krodhamācāro hantyalakṣaṇam || 32 ||
[Analyze grammar]

paricchadena kṣetreṇa veśmanā paricaryayā |
parīkṣeta kulaṃ rājanbhojanācchādanena ca || 33 ||
[Analyze grammar]

yayościttena vā cittaṃ naibhṛtaṃ naibhṛtena vā |
sameti prajñayā prajñā tayormaitrī na jīryate || 34 ||
[Analyze grammar]

durbuddhimakṛtaprajñaṃ channaṃ kūpaṃ tṛṇairiva |
vivarjayīta medhāvī tasminmaitrī praṇaśyati || 35 ||
[Analyze grammar]

avalipteṣu mūrkheṣu raudrasāhasikeṣu ca |
tathaivāpetadharmeṣu na maitrīmācaredbudhaḥ || 36 ||
[Analyze grammar]

kṛtajñaṃ dhārmikaṃ satyamakṣudraṃ dṛḍhabhaktikam |
jitendriyaṃ sthitaṃ sthityāṃ mitramatyāgi ceṣyate || 37 ||
[Analyze grammar]

indriyāṇāmanutsargo mṛtyunā na viśiṣyate |
atyarthaṃ punarutsargaḥ sādayeddaivatānyapi || 38 ||
[Analyze grammar]

mārdavaṃ sarvabhūtānāmanasūyā kṣamā dhṛtiḥ |
āyuṣyāṇi budhāḥ prāhurmitrāṇāṃ cāvimānanā || 39 ||
[Analyze grammar]

apanītaṃ sunītena yo'rthaṃ pratyāninīṣate |
matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam || 40 ||
[Analyze grammar]

āyatyāṃ pratikārajñastadātve dṛḍhaniścayaḥ |
atīte kāryaśeṣajño naro'rthairna prahīyate || 41 ||
[Analyze grammar]

karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate |
tadevāpaharatyenaṃ tasmātkalyāṇamācaret || 42 ||
[Analyze grammar]

maṅgalālambhanaṃ yogaḥ śrutamutthānamārjavam |
bhūtimetāni kurvanti satāṃ cābhīkṣṇadarśanam || 43 ||
[Analyze grammar]

anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca |
mahānbhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute || 44 ||
[Analyze grammar]

nātaḥ śrīmattaraṃ kiṃcidanyatpathyatamaṃ tathā |
prabhaviṣṇoryathā tāta kṣamā sarvatra sarvadā || 45 ||
[Analyze grammar]

kṣamedaśaktaḥ sarvasya śaktimāndharmakāraṇāt |
arthānarthau samau yasya tasya nityaṃ kṣamā hitā || 46 ||
[Analyze grammar]

yatsukhaṃ sevamāno'pi dharmārthābhyāṃ na hīyate |
kāmaṃ tadupaseveta na mūḍhavratamācaret || 47 ||
[Analyze grammar]

duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca |
na śrīrvasatyadānteṣu ye cotsāhavivarjitāḥ || 48 ||
[Analyze grammar]

ārjavena naraṃ yuktamārjavātsavyapatrapam |
aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ || 49 ||
[Analyze grammar]

atyāryamatidātāramatiśūramativratam |
prajñābhimāninaṃ caiva śrīrbhayānnopasarpati || 50 ||
[Analyze grammar]

agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam |
ratiputraphalā dārā dattabhuktaphalaṃ dhanam || 51 ||
[Analyze grammar]

adharmopārjitairarthairyaḥ karotyaurdhvadehikam |
na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt || 52 ||
[Analyze grammar]

kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame |
udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam || 53 ||
[Analyze grammar]

utthānaṃ saṃyamo dākṣyamapramādo dhṛtiḥ smṛtiḥ |
samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat || 54 ||
[Analyze grammar]

tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam |
hiṃsā balamasādhūnāṃ kṣamā guṇavatāṃ balam || 55 ||
[Analyze grammar]

aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ |
havirbrāhmaṇakāmyā ca gurorvacanamauṣadham || 56 ||
[Analyze grammar]

na tatparasya saṃdadhyātpratikūlaṃ yadātmanaḥ |
saṃgraheṇaiṣa dharmaḥ syātkāmādanyaḥ pravartate || 57 ||
[Analyze grammar]

akrodhena jayetkrodhamasādhuṃ sādhunā jayet |
jayetkadaryaṃ dānena jayetsatyena cānṛtam || 58 ||
[Analyze grammar]

strīdhūrtake'lase bhīrau caṇḍe puruṣamānini |
caure kṛtaghne viśvāso na kāryo na ca nāstike || 59 ||
[Analyze grammar]

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ |
catvāri saṃpravardhante kīrtirāyuryaśobalam || 60 ||
[Analyze grammar]

atikleśena ye'rthāḥ syurdharmasyātikrameṇa ca |
arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ || 61 ||
[Analyze grammar]

avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam |
nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam || 62 ||
[Analyze grammar]

adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā |
asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā || 63 ||
[Analyze grammar]

anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam |
kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ || 64 ||
[Analyze grammar]

suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu |
jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam || 65 ||
[Analyze grammar]

na svapnena jayennidrāṃ na kāmena striyaṃ jayet |
nendhanena jayedagniṃ na pānena surāṃ jayet || 66 ||
[Analyze grammar]

yasya dānajitaṃ mitramamitrā yudhi nirjitāḥ |
annapānajitā dārāḥ saphalaṃ tasya jīvitam || 67 ||
[Analyze grammar]

sahasriṇo'pi jīvanti jīvanti śatinastathā |
dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate || 68 ||
[Analyze grammar]

yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ |
nālamekasya tatsarvamiti paśyanna muhyati || 69 ||
[Analyze grammar]

rājanbhūyo bravīmi tvāṃ putreṣu samamācara |
samatā yadi te rājansveṣu pāṇḍusuteṣu ca || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: