Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
yo'bhyarthitaḥ sadbhirasajjamānaḥ karotyarthaṃ śaktimahāpayitvā |
kṣipraṃ yaśastaṃ samupaiti santamalaṃ prasannā hi sukhāya santaḥ || 1 ||
[Analyze grammar]

mahāntamapyarthamadharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva |
sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya || 2 ||
[Analyze grammar]

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam |
guroścālīkanirbandhaḥ samāni brahmahatyayā || 3 ||
[Analyze grammar]

asūyaikapadaṃ mṛtyurativādaḥ śriyo vadhaḥ |
aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ || 4 ||
[Analyze grammar]

sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham |
sukhārthī vā tyajedvidyāṃ vidyārthī vā sukhaṃ tyajet || 5 ||
[Analyze grammar]

nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ |
nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā || 6 ||
[Analyze grammar]

āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā |
apālanaṃ hanti paśūṃśca rājannekaḥ kruddho brāhmaṇo hanti rāṣṭram || 7 ||
[Analyze grammar]

ajaśca kāṃsyaṃ ca rathaśca nityaṃ madhvākarṣaḥ śakuniḥ śrotriyaśca |
vṛddho jñātiravasanno vayasya etāni te santu gṛhe sadaiva || 8 ||
[Analyze grammar]

ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī |
viṣamaudumbaraṃ śaṅkhaḥ svarṇaṃ nābhiśca rocanā || 9 ||
[Analyze grammar]

gṛhe sthāpayitavyāni dhanyāni manurabravīt |
devabrāhmaṇapūjārthamatithīnāṃ ca bhārata || 10 ||
[Analyze grammar]

idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam |
na jātu kāmānna bhayānna lobhāddharmaṃ tyajejjīvitasyāpi hetoḥ || 11 ||
[Analyze grammar]

nityo dharmaḥ sukhaduḥkhe tvanitye nityo jīvo dhāturasya tvanityaḥ |
tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ || 12 ||
[Analyze grammar]

mahābalānpaśya mahānubhāvānpraśāsya bhūmiṃ dhanadhānyapūrṇām |
rājyāni hitvā vipulāṃśca bhogāngatānnarendrānvaśamantakasya || 13 ||
[Analyze grammar]

mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā utkṣipya rājansvagṛhānnirharanti |
taṃ muktakeśāḥ karuṇaṃ rudantaścitāmadhye kāṣṭhamiva kṣipanti || 14 ||
[Analyze grammar]

anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn |
dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ || 15 ||
[Analyze grammar]

utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ |
agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam || 16 ||
[Analyze grammar]

asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram |
tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan || 17 ||
[Analyze grammar]

idaṃ vacaḥ śakṣyasi cedyathāvanniśamya sarvaṃ pratipattumevam |
yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te'sti || 18 ||
[Analyze grammar]

ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ |
tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva || 19 ||
[Analyze grammar]

kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm |
kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara || 20 ||
[Analyze grammar]

prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ vidyāvṛddhaṃ vayasā cāpi vṛddham |
kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyetkadācit || 21 ||
[Analyze grammar]

dhṛtyā śiśnodaraṃ rakṣetpāṇipādaṃ ca cakṣuṣā |
cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā || 22 ||
[Analyze grammar]

nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī |
ṛtaṃ bruvangurave karma kurvanna brāhmaṇaścyavate brahmalokāt || 23 ||
[Analyze grammar]

adhītya vedānparisaṃstīrya cāgnīniṣṭvā yajñaiḥ pālayitvā prajāśca |
gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargameti || 24 ||
[Analyze grammar]

vaiśyo'dhītya brāhmaṇānkṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca |
tretāpūtaṃ dhūmamāghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte || 25 ||
[Analyze grammar]

brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ |
tuṣṭeṣveteṣvavyatho dagdhapāpastyaktvā dehaṃ svargasukhāni bhuṅkte || 26 ||
[Analyze grammar]

cāturvarṇyasyaiṣa dharmastavokto hetuṃ cātra bruvato me nibodha |
kṣātrāddharmāddhīyate pāṇḍuputrastaṃ tvaṃ rājanrājadharme niyuṅkṣva || 27 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
evametadyathā māṃ tvamanuśāsasi nityadā |
mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām || 28 ||
[Analyze grammar]

sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavānprati me sadā |
duryodhanaṃ samāsādya punarviparivartate || 29 ||
[Analyze grammar]

na diṣṭamabhyatikrāntuṃ śakyaṃ martyena kenacit |
diṣṭameva kṛtaṃ manye pauruṣaṃ tu nirarthakam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 40

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: