Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati |
pratyutthānābhivādābhyāṃ punastānpratipadyate || 1 ||
[Analyze grammar]

pīṭhaṃ dattvā sādhave'bhyāgatāya ānīyāpaḥ parinirṇijya pādau |
sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyādannamavekṣya dhīraḥ || 2 ||
[Analyze grammar]

yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravitpratigṛhṇāti gehe |
lobhādbhayādarthakārpaṇyato vā tasyānarthaṃ jīvitamāhurāryāḥ || 3 ||
[Analyze grammar]

cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca |
senājīvī śrutivikrāyakaśca bhṛśaṃ priyo'pyatithirnodakārhaḥ || 4 ||
[Analyze grammar]

avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca |
tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca || 5 ||
[Analyze grammar]

aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ |
nindāpraśaṃsoparataḥ priyāpriye carannudāsīnavadeṣa bhikṣukaḥ || 6 ||
[Analyze grammar]

nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣvacodyaḥ |
vane vasannatithiṣvapramatto dhuraṃdharaḥ puṇyakṛdeṣa tāpasaḥ || 7 ||
[Analyze grammar]

apakṛtvā buddhimato dūrastho'smīti nāśvaset |
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ || 8 ||
[Analyze grammar]

na viśvasedaviśvaste viśvaste nātiviśvaset |
viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati || 9 ||
[Analyze grammar]

anīrṣyurguptadāraḥ syātsaṃvibhāgī priyaṃvadaḥ |
ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet || 10 ||
[Analyze grammar]

pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ |
striyaḥ śriyo gṛhasyoktāstasmādrakṣyā viśeṣataḥ || 11 ||
[Analyze grammar]

piturantaḥpuraṃ dadyānmāturdadyānmahānasam |
goṣu cātmasamaṃ dadyātsvayameva kṛṣiṃ vrajet |
bhṛtyairvaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān || 12 ||
[Analyze grammar]

adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam |
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati || 13 ||
[Analyze grammar]

nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ |
kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate || 14 ||
[Analyze grammar]

yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye |
sa rājā sarvataścakṣuściramaiśvaryamaśnute || 15 ||
[Analyze grammar]

kariṣyanna prabhāṣeta kṛtānyeva ca darśayet |
dharmakāmārthakāryāṇi tathā mantro na bhidyate || 16 ||
[Analyze grammar]

giripṛṣṭhamupāruhya prāsādaṃ vā rahogataḥ |
araṇye niḥśalāke vā tatra mantro vidhīyate || 17 ||
[Analyze grammar]

nāsuhṛtparamaṃ mantraṃ bhāratārhati veditum |
apaṇḍito vāpi suhṛtpaṇḍito vāpyanātmavān |
amātye hyarthalipsā ca mantrarakṣaṇameva ca || 18 ||
[Analyze grammar]

kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ |
gūḍhamantrasya nṛpatestasya siddhirasaṃśayam || 19 ||
[Analyze grammar]

apraśastāni karmāṇi yo mohādanutiṣṭhati |
sa teṣāṃ viparibhraṃśe bhraśyate jīvitādapi || 20 ||
[Analyze grammar]

karmaṇāṃ tu praśastānāmanuṣṭhānaṃ sukhāvaham |
teṣāmevānanuṣṭhānaṃ paścāttāpakaraṃ mahat || 21 ||
[Analyze grammar]

sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ |
anavajñātaśīlasya svādhīnā pṛthivī nṛpa || 22 ||
[Analyze grammar]

amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ |
ātmapratyayakośasya vasudheyaṃ vasuṃdharā || 23 ||
[Analyze grammar]

nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ |
bhṛtyebhyo visṛjedarthānnaikaḥ sarvaharo bhavet || 24 ||
[Analyze grammar]

brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā |
amātyaṃ nṛpatirveda rājā rājānameva ca || 25 ||
[Analyze grammar]

na śatruraṅkamāpanno moktavyo vadhyatāṃ gataḥ |
ahatāddhi bhayaṃ tasmājjāyate nacirādiva || 26 ||
[Analyze grammar]

daivateṣu ca yatnena rājasu brāhmaṇeṣu ca |
niyantavyaḥ sadā krodho vṛddhabālātureṣu ca || 27 ||
[Analyze grammar]

nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam |
kīrtiṃ ca labhate loke na cānarthena yujyate || 28 ||
[Analyze grammar]

prasādo niṣphalo yasya krodhaścāpi nirarthakaḥ |
na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ || 29 ||
[Analyze grammar]

na buddhirdhanalābhāya na jāḍyamasamṛddhaye |
lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ || 30 ||
[Analyze grammar]

vidyāśīlavayovṛddhānbuddhivṛddhāṃśca bhārata |
dhanābhijanavṛddhāṃśca nityaṃ mūḍho'vamanyate || 31 ||
[Analyze grammar]

anāryavṛttamaprājñamasūyakamadhārmikam |
anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā || 32 ||
[Analyze grammar]

avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ |
āvartayanti bhūtāni samyakpraṇihitā ca vāk || 33 ||
[Analyze grammar]

avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ |
api saṃkṣīṇakośo'pi labhate parivāraṇam || 34 ||
[Analyze grammar]

dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāganiṣṭhurā |
mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ || 35 ||
[Analyze grammar]

asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ |
tādṛṅnarādhamo loke varjanīyo narādhipa || 36 ||
[Analyze grammar]

na sa rātrau sukhaṃ śete sasarpa iva veśmani |
yaḥ kopayati nirdoṣaṃ sadoṣo'bhyantaraṃ janam || 37 ||
[Analyze grammar]

yeṣu duṣṭeṣu doṣaḥ syādyogakṣemasya bhārata |
sadā prasādanaṃ teṣāṃ devatānāmivācaret || 38 ||
[Analyze grammar]

ye'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca |
ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ || 39 ||
[Analyze grammar]

yatra strī yatra kitavo yatra bālo'nuśāsti ca |
majjanti te'vaśā deśā nadyāmaśmaplavā iva || 40 ||
[Analyze grammar]

prayojaneṣu ye saktā na viśeṣeṣu bhārata |
tānahaṃ paṇḍitānmanye viśeṣā hi prasaṅginaḥ || 41 ||
[Analyze grammar]

yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ |
yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ || 42 ||
[Analyze grammar]

hitvā tānparameṣvāsānpāṇḍavānamitaujasaḥ |
āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat || 43 ||
[Analyze grammar]

taṃ drakṣyasi paribhraṣṭaṃ tasmāttvaṃ nacirādiva |
aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayādiva || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: