Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
saptadaśemānrājendra manuḥ svāyaṃbhuvo'bravīt |
vaicitravīrya puruṣānākāśaṃ muṣṭibhirghnataḥ || 1 ||
[Analyze grammar]

tānevendrasya hi dhanuranāmyaṃ namato'bravīt |
atho marīcinaḥ pādānanāmyānnamatastathā || 2 ||
[Analyze grammar]

yaścāśiṣyaṃ śāsati yaśca kupyate yaścātivelaṃ bhajate dviṣantam |
striyaśca yo'rakṣati bhadramastu te yaścāyācyaṃ yācati yaśca katthate || 3 ||
[Analyze grammar]

yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī |
aśraddadhānāya ca yo bravīti yaścākāmyaṃ kāmayate narendra || 4 ||
[Analyze grammar]

vadhvā hāsaṃ śvaśuro yaśca manyate vadhvā vasannuta yo mānakāmaḥ |
parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate'tivelam || 5 ||
[Analyze grammar]

yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ |
yaścāsataḥ sāntvamupāsatīha ete'nuyāntyanilaṃ pāśahastāḥ || 6 ||
[Analyze grammar]

yasminyathā vartate yo manuṣyastasmiṃstathā vartitavyaṃ sa dharmaḥ |
māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ || 7 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
śatāyuruktaḥ puruṣaḥ sarvavedeṣu vai yadā |
nāpnotyatha ca tatsarvamāyuḥ keneha hetunā || 8 ||
[Analyze grammar]

vidura uvāca |
ativādo'timānaśca tathātyāgo narādhipa |
krodhaścātivivitsā ca mitradrohaśca tāni ṣaṭ || 9 ||
[Analyze grammar]

eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām |
etāni mānavānghnanti na mṛtyurbhadramastu te || 10 ||
[Analyze grammar]

viśvastasyaiti yo dārānyaścāpi gurutalpagaḥ |
vṛṣalīpatirdvijo yaśca pānapaścaiva bhārata || 11 ||
[Analyze grammar]

śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ |
etaiḥ sametya kartavyaṃ prāyaścittamiti śrutiḥ || 12 ||
[Analyze grammar]

gṛhī vadānyo'napaviddhavākyaḥ śeṣānnabhoktāpyavihiṃsakaśca |
nānarthakṛttyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargamupaiti vidvān || 13 ||
[Analyze grammar]

sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ |
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ || 14 ||
[Analyze grammar]

yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye |
apriyāṇyāha pathyāni tena rājā sahāyavān || 15 ||
[Analyze grammar]

tyajetkulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet |
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet || 16 ||
[Analyze grammar]

āpadarthaṃ dhanaṃ rakṣeddārānrakṣeddhanairapi |
ātmānaṃ satataṃ rakṣeddārairapi dhanairapi || 17 ||
[Analyze grammar]

uktaṃ mayā dyūtakāle'pi rājannaivaṃ yuktaṃ vacanaṃ prātipīya |
tadauṣadhaṃ pathyamivāturasya na rocate tava vaicitravīrya || 18 ||
[Analyze grammar]

kākairimāṃścitrabarhānmayūrānparājaiṣṭhāḥ pāṇḍavāndhārtarāṣṭraiḥ |
hitvā siṃhānkroṣṭukāngūhamānaḥ prāpte kāle śocitā tvaṃ narendra || 19 ||
[Analyze grammar]

yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya |
tasminbhṛtyā bhartari viśvasanti na cainamāpatsu parityajanti || 20 ||
[Analyze grammar]

na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣedapūrvam |
tyajanti hyenamucitāvaruddhāḥ snigdhā hyamātyāḥ parihīnabhogāḥ || 21 ||
[Analyze grammar]

kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇyāyavyayāvanurūpāṃ ca vṛttim |
saṃgṛhṇīyādanurūpānsahāyānsahāyasādhyāni hi duṣkarāṇi || 22 ||
[Analyze grammar]

abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ |
vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ || 23 ||
[Analyze grammar]

vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ |
prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ || 24 ||
[Analyze grammar]

astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ |
arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam || 25 ||
[Analyze grammar]

na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle |
na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta || 26 ||
[Analyze grammar]

na nihnavaṃ satragatasya gacchetsaṃsṛṣṭamantrasya kusaṃgatasya |
na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt || 27 ||
[Analyze grammar]

ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā |
senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syurete || 28 ||
[Analyze grammar]

guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ |
sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ || 29 ||
[Analyze grammar]

guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyamāyuśca sukhaṃ balaṃ ca |
anāvilaṃ cāsya bhavedapatyaṃ na cainamādyūna iti kṣipanti || 30 ||
[Analyze grammar]

akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam |
adeśakālajñamaniṣṭaveṣametāngṛhe na prativāsayīta || 31 ||
[Analyze grammar]

kadaryamākrośakamaśrutaṃ ca varākasaṃbhūtamamānyamāninam |
niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnametānbhṛśārto'pi na jātu yācet || 32 ||
[Analyze grammar]

saṃkliṣṭakarmāṇamatipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca |
vikṛṣṭarāgaṃ bahumāninaṃ cāpyetānna seveta narādhamānṣaṭ || 33 ||
[Analyze grammar]

sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ |
anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ || 34 ||
[Analyze grammar]

utpādya putrānanṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo'nuvidhāya kāṃcit |
sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivadbubhūṣet || 35 ||
[Analyze grammar]

hitaṃ yatsarvabhūtānāmātmanaśca sukhāvaham |
tatkuryādīśvaro hyetanmūlaṃ dharmārthasiddhaye || 36 ||
[Analyze grammar]

buddhiḥ prabhāvastejaśca sattvamutthānameva ca |
vyavasāyaśca yasya syāttasyāvṛttibhayaṃ kutaḥ || 37 ||
[Analyze grammar]

paśya doṣānpāṇḍavairvigrahe tvaṃ yatra vyatherannapi devāḥ saśakrāḥ |
putrairvairaṃ nityamudvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ || 38 ||
[Analyze grammar]

bhīṣmasya kopastava cendrakalpa droṇasya rājñaśca yudhiṣṭhirasya |
utsādayellokamimaṃ pravṛddhaḥ śveto grahastiryagivāpatankhe || 39 ||
[Analyze grammar]

tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ |
pṛthivīmanuśāseyurakhilāṃ sāgarāmbarām || 40 ||
[Analyze grammar]

dhārtarāṣṭrā vanaṃ rājanvyāghrāḥ pāṇḍusutā matāḥ |
mā vanaṃ chindhi savyāghraṃ mā vyāghrānnīnaśo vanāt || 41 ||
[Analyze grammar]

na syādvanamṛte vyāghrānvyāghrā na syurṛte vanam |
vanaṃ hi rakṣyate vyāghrairvyāghrānrakṣati kānanam || 42 ||
[Analyze grammar]

na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān |
yathaiṣāṃ jñātumicchanti nairguṇyaṃ pāpacetasaḥ || 43 ||
[Analyze grammar]

arthasiddhiṃ parāmicchandharmamevāditaścaret |
na hi dharmādapaityarthaḥ svargalokādivāmṛtam || 44 ||
[Analyze grammar]

yasyātmā virataḥ pāpātkalyāṇe ca niveśitaḥ |
tena sarvamidaṃ buddhaṃ prakṛtirvikṛtiśca yā || 45 ||
[Analyze grammar]

yo dharmamarthaṃ kāmaṃ ca yathākālaṃ niṣevate |
dharmārthakāmasaṃyogaṃ so'mutreha ca vindati || 46 ||
[Analyze grammar]

saṃniyacchati yo vegamutthitaṃ krodhaharṣayoḥ |
sa śriyo bhājanaṃ rājanyaścāpatsu na muhyati || 47 ||
[Analyze grammar]

balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me |
yattu bāhubalaṃ nāma kaniṣṭhaṃ balamucyate || 48 ||
[Analyze grammar]

amātyalābho bhadraṃ te dvitīyaṃ balamucyate |
dhanalābhastṛtīyaṃ tu balamāhurjigīṣavaḥ || 49 ||
[Analyze grammar]

yattvasya sahajaṃ rājanpitṛpaitāmahaṃ balam |
abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam || 50 ||
[Analyze grammar]

yena tvetāni sarvāṇi saṃgṛhītāni bhārata |
yadbalānāṃ balaṃ śreṣṭhaṃ tatprajñābalamucyate || 51 ||
[Analyze grammar]

mahate yo'pakārāya narasya prabhavennaraḥ |
tena vairaṃ samāsajya dūrastho'smīti nāśvaset || 52 ||
[Analyze grammar]

strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu |
bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartumarhati || 53 ||
[Analyze grammar]

prajñāśareṇābhihatasya jantościkitsakāḥ santi na cauṣadhāni |
na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ || 54 ||
[Analyze grammar]

sarpaścāgniśca siṃhaśca kulaputraśca bhārata |
nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ || 55 ||
[Analyze grammar]

agnistejo mahalloke gūḍhastiṣṭhati dāruṣu |
na copayuṅkte taddāru yāvanno dīpyate paraiḥ || 56 ||
[Analyze grammar]

sa eva khalu dārubhyo yadā nirmathya dīpyate |
tadā tacca vanaṃ cānyannirdahatyāśu tejasā || 57 ||
[Analyze grammar]

evameva kule jātāḥ pāvakopamatejasaḥ |
kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate || 58 ||
[Analyze grammar]

latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ |
na latā vardhate jātu mahādrumamanāśritā || 59 ||
[Analyze grammar]

vanaṃ rājaṃstvaṃ saputro'mbikeya siṃhānvane pāṇḍavāṃstāta viddhi |
siṃhairvihīnaṃ hi vanaṃ vinaśyetsiṃhā vinaśyeyurṛte vanena || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: