Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vidura uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam || 1 ||
[Analyze grammar]

carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam |
sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā || 2 ||
[Analyze grammar]

sādhyā devā vayamasmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo'numātum |
śrutena dhīro buddhimāṃstvaṃ mato naḥ kāvyāṃ vācaṃ vaktumarhasyudārām || 3 ||
[Analyze grammar]

haṃsa uvāca |
etatkāryamamarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ |
granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta || 4 ||
[Analyze grammar]

ākruśyamāno nākrośenmanyureva titikṣitaḥ |
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati || 5 ||
[Analyze grammar]

nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī |
na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta || 6 ||
[Analyze grammar]

marmāṇyasthīni hṛdayaṃ tathāsūnghorā vāco nirdahantīha puṃsām |
tasmādvācaṃ ruśatīṃ rūkṣarūpāṃ dharmārāmo nityaśo varjayīta || 7 ||
[Analyze grammar]

aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān |
vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam || 8 ||
[Analyze grammar]

paraścedenamadhividhyeta bāṇairbhṛśaṃ sutīkṣṇairanalārkadīptaiḥ |
viricyamāno'pyatiricyamāno vidyātkaviḥ sukṛtaṃ me dadhāti || 9 ||
[Analyze grammar]

yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenameva |
vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśamabhyupaiti || 10 ||
[Analyze grammar]

vādaṃ tu yo na pravadenna vādayedyo nāhataḥ pratihanyānna ghātayet |
yo hantukāmasya na pāpamicchettasmai devāḥ spṛhayantyāgatāya || 11 ||
[Analyze grammar]

avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vadedvyāhṛtaṃ taddvitīyam |
priyaṃ vadedvyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vadedvyāhṛtaṃ taccaturtham || 12 ||
[Analyze grammar]

yādṛśaiḥ saṃvivadate yādṛśāṃścopasevate |
yādṛgicchecca bhavituṃ tādṛgbhavati pūruṣaḥ || 13 ||
[Analyze grammar]

yato yato nivartate tatastato vimucyate |
nivartanāddhi sarvato na vetti duḥkhamaṇvapi || 14 ||
[Analyze grammar]

na jīyate nota jigīṣate'nyānna vairakṛccāpratighātakaśca |
nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam || 15 ||
[Analyze grammar]

bhāvamicchati sarvasya nābhāve kurute matim |
satyavādī mṛdurdānto yaḥ sa uttamapūruṣaḥ || 16 ||
[Analyze grammar]

nānarthakaṃ sāntvayati pratijñāya dadāti ca |
rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ || 17 ||
[Analyze grammar]

duḥśāsanastūpahantā na śāstā nāvartate manyuvaśātkṛtaghnaḥ |
na kasyacinmitramatho durātmā kalāścaitā adhamasyeha puṃsaḥ || 18 ||
[Analyze grammar]

na śraddadhāti kalyāṇaṃ parebhyo'pyātmaśaṅkitaḥ |
nirākaroti mitrāṇi yo vai so'dhamapūruṣaḥ || 19 ||
[Analyze grammar]

uttamāneva seveta prāpte kāle tu madhyamān |
adhamāṃstu na seveta ya icchecchreya ātmanaḥ || 20 ||
[Analyze grammar]

prāpnoti vai vittamasadbalena nityotthānātprajñayā pauruṣeṇa |
na tveva samyaglabhate praśaṃsāṃ na vṛttamāpnoti mahākulānām || 21 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca |
pṛcchāmi tvāṃ vidura praśnametaṃ bhavanti vai kāni mahākulāni || 22 ||
[Analyze grammar]

vidura uvāca |
tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam |
yeṣvevaite sapta guṇā bhavanti samyagvṛttāstāni mahākulāni || 23 ||
[Analyze grammar]

yeṣāṃ na vṛttaṃ vyathate na yonirvṛttaprasādena caranti dharmam |
ye kīrtimicchanti kule viśiṣṭāṃ tyaktānṛtāstāni mahākulāni || 24 ||
[Analyze grammar]

anijyayāvivāhaiśca vedasyotsādanena ca |
kulānyakulatāṃ yānti dharmasyātikrameṇa ca || 25 ||
[Analyze grammar]

devadravyavināśena brahmasvaharaṇena ca |
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca || 26 ||
[Analyze grammar]

brāhmaṇānāṃ paribhavātparivādācca bhārata |
kulānyakulatāṃ yānti nyāsāpaharaṇena ca || 27 ||
[Analyze grammar]

kulāni samupetāni gobhiḥ puruṣato'śvataḥ |
kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ || 28 ||
[Analyze grammar]

vṛttatastvavihīnāni kulānyalpadhanānyapi |
kulasaṃkhyāṃ tu gacchanti karṣanti ca mahadyaśaḥ || 29 ||
[Analyze grammar]

mā naḥ kule vairakṛtkaścidastu rājāmātyo mā parasvāpahārī |
mitradrohī naikṛtiko'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ || 30 ||
[Analyze grammar]

yaśca no brāhmaṇaṃ hanyādyaśca no brāhmaṇāndviṣet |
na naḥ sa samitiṃ gacchedyaśca no nirvapetkṛṣim || 31 ||
[Analyze grammar]

tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā |
satāmetāni geheṣu nocchidyante kadācana || 32 ||
[Analyze grammar]

śraddhayā parayā rājannupanītāni satkṛtim |
pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām || 33 ||
[Analyze grammar]

sūkṣmo'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ |
evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ || 34 ||
[Analyze grammar]

na tanmitraṃ yasya kopādbibheti yadvā mitraṃ śaṅkitenopacaryam |
yasminmitre pitarīvāśvasīta tadvai mitraṃ saṃgatānītarāṇi || 35 ||
[Analyze grammar]

yadi cedapyasaṃbandho mitrabhāvena vartate |
sa eva bandhustanmitraṃ sā gatistatparāyaṇam || 36 ||
[Analyze grammar]

calacittasya vai puṃso vṛddhānanupasevataḥ |
pāriplavamaternityamadhruvo mitrasaṃgrahaḥ || 37 ||
[Analyze grammar]

calacittamanātmānamindriyāṇāṃ vaśānugam |
arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā || 38 ||
[Analyze grammar]

akasmādeva kupyanti prasīdantyanimittataḥ |
śīlametadasādhūnāmabhraṃ pāriplavaṃ yathā || 39 ||
[Analyze grammar]

satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye |
tānmṛtānapi kravyādāḥ kṛtaghnānnopabhuñjate || 40 ||
[Analyze grammar]

arthayedeva mitrāṇi sati vāsati vā dhane |
nānarthayanvijānāti mitrāṇāṃ sāraphalgutām || 41 ||
[Analyze grammar]

saṃtāpādbhraśyate rūpaṃ saṃtāpādbhraśyate balam |
saṃtāpādbhraśyate jñānaṃ saṃtāpādvyādhimṛcchati || 42 ||
[Analyze grammar]

anavāpyaṃ ca śokena śarīraṃ copatapyate |
amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ || 43 ||
[Analyze grammar]

punarnaro mriyate jāyate ca punarnaro hīyate vardhate punaḥ |
punarnaro yācati yācyate ca punarnaraḥ śocati śocyate punaḥ || 44 ||
[Analyze grammar]

sukhaṃ ca duḥkhaṃ ca bhavābhavau ca lābhālābhau maraṇaṃ jīvitaṃ ca |
paryāyaśaḥ sarvamiha spṛśanti tasmāddhīro naiva hṛṣyenna śocet || 45 ||
[Analyze grammar]

calāni hīmāni ṣaḍindriyāṇi teṣāṃ yadyadvartate yatra yatra |
tatastataḥ sravate buddhirasya chidrodakumbhādiva nityamambhaḥ || 46 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tanuruccaḥ śikhī rājā mithyopacarito mayā |
mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati || 47 ||
[Analyze grammar]

nityodvignamidaṃ sarvaṃ nityodvignamidaṃ manaḥ |
yattatpadamanudvignaṃ tanme vada mahāmate || 48 ||
[Analyze grammar]

vidura uvāca |
nānyatra vidyātapasornānyatrendriyanigrahāt |
nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te'nagha || 49 ||
[Analyze grammar]

buddhyā bhayaṃ praṇudati tapasā vindate mahat |
guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati || 50 ||
[Analyze grammar]

anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ |
rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ || 51 ||
[Analyze grammar]

svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ |
tapasaśca sutaptasya tasyānte sukhamedhate || 52 ||
[Analyze grammar]

svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante |
na strīṣu rājanratimāpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ || 53 ||
[Analyze grammar]

na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ |
na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti || 54 ||
[Analyze grammar]

na vai teṣāṃ svadate pathyamuktaṃ yogakṣemaṃ kalpate nota teṣām |
bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcidanyadvināśāt || 55 ||
[Analyze grammar]

saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ |
saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam || 56 ||
[Analyze grammar]

tantavo'pyāyatā nityaṃ tantavo bahulāḥ samāḥ |
bahūnbahutvādāyāsānsahantītyupamā satām || 57 ||
[Analyze grammar]

dhūmāyante vyapetāni jvalanti sahitāni ca |
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha || 58 ||
[Analyze grammar]

brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca |
vṛntādiva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te || 59 ||
[Analyze grammar]

mahānapyekajo vṛkṣo balavānsupratiṣṭhitaḥ |
prasahya eva vātena śākhāskandhaṃ vimarditum || 60 ||
[Analyze grammar]

atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ |
te hi śīghratamānvātānsahante'nyonyasaṃśrayāt || 61 ||
[Analyze grammar]

evaṃ manuṣyamapyekaṃ guṇairapi samanvitam |
śakyaṃ dviṣanto manyante vāyurdrumamivaikajam || 62 ||
[Analyze grammar]

anyonyasamupaṣṭambhādanyonyāpāśrayeṇa ca |
jñātayaḥ saṃpravardhante sarasīvotpalānyuta || 63 ||
[Analyze grammar]

avadhyā brāhmaṇā gāvaḥ striyo bālāśca jñātayaḥ |
yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ || 64 ||
[Analyze grammar]

na manuṣye guṇaḥ kaścidanyo dhanavatāmapi |
anāturatvādbhadraṃ te mṛtakalpā hi rogiṇaḥ || 65 ||
[Analyze grammar]

avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram |
satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya || 66 ||
[Analyze grammar]

rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam |
duḥkhopetā rogiṇo nityameva na budhyante dhanabhogānna saukhyam || 67 ||
[Analyze grammar]

purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan |
duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti || 68 ||
[Analyze grammar]

na tadbalaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ |
pradhvaṃsinī krūrasamāhitā śrīrmṛduprauḍhā gacchati putrapautrān || 69 ||
[Analyze grammar]

dhārtarāṣṭrāḥ pāṇḍavānpālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu |
ekārimitrāḥ kuravo hyekamantrā jīvantu rājansukhinaḥ samṛddhāḥ || 70 ||
[Analyze grammar]

meḍhībhūtaḥ kauravāṇāṃ tvamadya tvayyādhīnaṃ kurukulamājamīḍha |
pārthānbālānvanavāsaprataptāngopāyasva svaṃ yaśastāta rakṣan || 71 ||
[Analyze grammar]

saṃdhatsva tvaṃ kauravānpāṇḍuputrairmā te'ntaraṃ ripavaḥ prārthayantu |
satye sthitāste naradeva sarve duryodhanaṃ sthāpaya tvaṃ narendra || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: