Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ |
śṛṇvato nāsti me tṛptirvicitrāṇīha bhāṣase || 1 ||
[Analyze grammar]

vidura uvāca |
sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam |
ubhe ete same syātāmārjavaṃ vā viśiṣyate || 2 ||
[Analyze grammar]

ārjavaṃ pratipadyasva putreṣu satataṃ vibho |
iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi || 3 ||
[Analyze grammar]

yāvatkīrtirmanuṣyasya puṇyā lokeṣu gīyate |
tāvatsa puruṣavyāghra svargaloke mahīyate || 4 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
virocanasya saṃvādaṃ keśinyarthe sudhanvanā || 5 ||
[Analyze grammar]

keśinyuvāca |
kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svidvirocana |
atha kena sma paryaṅkaṃ sudhanvā nādhirohati || 6 ||
[Analyze grammar]

virocana uvāca |
prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ |
asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ || 7 ||
[Analyze grammar]

keśinyuvāca |
ihaivāssva pratīkṣāva upasthāne virocana |
sudhanvā prātarāgantā paśyeyaṃ vāṃ samāgatau || 8 ||
[Analyze grammar]

virocana uvāca |
tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase |
sudhanvānaṃ ca māṃ caiva prātardraṣṭāsi saṃgatau || 9 ||
[Analyze grammar]

sudhanvovāca |
anvālabhe hiraṇmayaṃ prāhrāde'haṃ tavāsanam |
ekatvamupasaṃpanno na tvāseyaṃ tvayā saha || 10 ||
[Analyze grammar]

virocana uvāca |
anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm |
sudhanvanna tvamarho'si mayā saha samāsanam || 11 ||
[Analyze grammar]

sudhanvovāca |
pitāpi te samāsīnamupāsītaiva māmadhaḥ |
bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase || 12 ||
[Analyze grammar]

virocana uvāca |
hiraṇyaṃ ca gavāśvaṃ ca yadvittamasureṣu naḥ |
sudhanvanvipaṇe tena praśnaṃ pṛcchāva ye viduḥ || 13 ||
[Analyze grammar]

sudhanvovāca |
hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana |
prāṇayostu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ || 14 ||
[Analyze grammar]

virocana uvāca |
āvāṃ kutra gamiṣyāvaḥ prāṇayorvipaṇe kṛte |
na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit || 15 ||
[Analyze grammar]

sudhanvovāca |
pitaraṃ te gamiṣyāvaḥ prāṇayorvipaṇe kṛte |
putrasyāpi sa hetorhi prahrādo nānṛtaṃ vadet || 16 ||
[Analyze grammar]

prahrāda uvāca |
imau tau saṃpradṛśyete yābhyāṃ na caritaṃ saha |
āśīviṣāviva kruddhāvekamārgamihāgatau || 17 ||
[Analyze grammar]

kiṃ vai sahaiva carato na purā carataḥ saha |
virocanaitatpṛcchāmi kiṃ te sakhyaṃ sudhanvanā || 18 ||
[Analyze grammar]

virocana uvāca |
na me sudhanvanā sakhyaṃ prāṇayorvipaṇāvahe |
prahrāda tattvāṃ pṛcchāmi mā praśnamanṛtaṃ vadīḥ || 19 ||
[Analyze grammar]

prahrāda uvāca |
udakaṃ madhuparkaṃ cāpyānayantu sudhanvane |
brahmannabhyarcanīyo'si śvetā gauḥ pīvarīkṛtā || 20 ||
[Analyze grammar]

sudhanvovāca |
udakaṃ madhuparkaṃ ca patha evārpitaṃ mama |
prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ || 21 ||
[Analyze grammar]

prahrāda uvāca |
putro vānyo bhavānbrahmansākṣye caiva bhavetsthitaḥ |
tayorvivadatoḥ praśnaṃ kathamasmadvidho vadet || 22 ||
[Analyze grammar]

atha yo naiva prabrūyātsatyaṃ vā yadi vānṛtam |
etatsudhanvanpṛcchāmi durvivaktā sma kiṃ vaset || 23 ||
[Analyze grammar]

sudhanvovāca |
yāṃ rātrimadhivinnā strī yāṃ caivākṣaparājitaḥ |
yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset || 24 ||
[Analyze grammar]

nagare pratiruddhaḥ sanbahirdvāre bubhukṣitaḥ |
amitrānbhūyasaḥ paśyandurvivaktā sma tāṃ vaset || 25 ||
[Analyze grammar]

pañca paśvanṛte hanti daśa hanti gavānṛte |
śatamaśvānṛte hanti sahasraṃ puruṣānṛte || 26 ||
[Analyze grammar]

hanti jātānajātāṃśca hiraṇyārthe'nṛtaṃ vadan |
sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ || 27 ||
[Analyze grammar]

prahrāda uvāca |
mattaḥ śreyānaṅgirā vai sudhanvā tvadvirocana |
mātāsya śreyasī mātustasmāttvaṃ tena vai jitaḥ || 28 ||
[Analyze grammar]

virocana sudhanvāyaṃ prāṇānāmīśvarastava |
sudhanvanpunaricchāmi tvayā dattaṃ virocanam || 29 ||
[Analyze grammar]

sudhanvovāca |
yaddharmamavṛṇīthāstvaṃ na kāmādanṛtaṃ vadīḥ |
punardadāmi te tasmātputraṃ prahrāda durlabham || 30 ||
[Analyze grammar]

eṣa prahrāda putraste mayā datto virocanaḥ |
pādaprakṣālanaṃ kuryātkumāryāḥ saṃnidhau mama || 31 ||
[Analyze grammar]

vidura uvāca |
tasmādrājendra bhūmyarthe nānṛtaṃ vaktumarhasi |
mā gamaḥ sasutāmātyo'tyayaṃ putrānanubhraman || 32 ||
[Analyze grammar]

na devā yaṣṭimādāya rakṣanti paśupālavat |
yaṃ tu rakṣitumicchanti buddhyā saṃvibhajanti tam || 33 ||
[Analyze grammar]

yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ |
tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ || 34 ||
[Analyze grammar]

na chandāṃsi vṛjināttārayanti māyāvinaṃ māyayā vartamānam |
nīḍaṃ śakuntā iva jātapakṣāśchandāṃsyenaṃ prajahatyantakāle || 35 ||
[Analyze grammar]

mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyorantaraṃ jñātibhedam |
rājadviṣṭaṃ strīpumāṃsorvivādaṃ varjyānyāhuryaśca panthāḥ praduṣṭaḥ || 36 ||
[Analyze grammar]

sāmudrikaṃ vaṇijaṃ corapūrvaṃ śalākadhūrtaṃ ca cikitsakaṃ ca |
ariṃ ca mitraṃ ca kuśīlavaṃ ca naitānsākṣyeṣvadhikurvīta sapta || 37 ||
[Analyze grammar]

mānāgnihotramuta mānamaunaṃ mānenādhītamuta mānayajñaḥ |
etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni || 38 ||
[Analyze grammar]

agāradāhī garadaḥ kuṇḍāśī somavikrayī |
parvakāraśca sūcī ca mitradhrukpāradārikaḥ || 39 ||
[Analyze grammar]

bhrūṇahā gurutalpī ca yaśca syātpānapo dvijaḥ |
atitīkṣṇaśca kākaśca nāstiko vedanindakaḥ || 40 ||
[Analyze grammar]

sruvapragrahaṇo vrātyaḥ kīnāśaścārthavānapi |
rakṣetyuktaśca yo hiṃsyātsarve brahmahaṇaiḥ samāḥ || 41 ||
[Analyze grammar]

tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ |
śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca || 42 ||
[Analyze grammar]

jarā rūpaṃ harati hi dhairyamāśā mṛtyuḥ prāṇāndharmacaryāmasūyā |
krodhaḥ śriyaṃ śīlamanāryasevā hriyaṃ kāmaḥ sarvamevābhimānaḥ || 43 ||
[Analyze grammar]

śrīrmaṅgalātprabhavati prāgalbhyātsaṃpravardhate |
dākṣyāttu kurute mūlaṃ saṃyamātpratitiṣṭhati || 44 ||
[Analyze grammar]

aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca |
parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca || 45 ||
[Analyze grammar]

etānguṇāṃstāta mahānubhāvāneko guṇaḥ saṃśrayate prasahya |
rājā yadā satkurute manuṣyaṃ sarvānguṇāneṣa guṇo'tibhāti || 46 ||
[Analyze grammar]

aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni |
catvāryeṣāmanvavetāni sadbhiścatvāryeṣāmanvavayanti santaḥ || 47 ||
[Analyze grammar]

yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ |
damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ || 48 ||
[Analyze grammar]

na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam |
nāsau dharmo yatra na satyamasti na tatsatyaṃ yacchalenānuviddham || 49 ||
[Analyze grammar]

satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam |
śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ || 50 ||
[Analyze grammar]

pāpaṃ kurvanpāpakīrtiḥ pāpamevāśnute phalam |
puṇyaṃ kurvanpuṇyakīrtiḥ puṇyamevāśnute phalam || 51 ||
[Analyze grammar]

pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ |
naṣṭaprajñaḥ pāpameva nityamārabhate naraḥ || 52 ||
[Analyze grammar]

puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ |
vṛddhaprajñaḥ puṇyameva nityamārabhate naraḥ || 53 ||
[Analyze grammar]

asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ |
sa kṛcchraṃ mahadāpnoti nacirātpāpamācaran || 54 ||
[Analyze grammar]

anasūyaḥ kṛtaprajñaḥ śobhanānyācaransadā |
akṛcchrātsukhamāpnoti sarvatra ca virājate || 55 ||
[Analyze grammar]

prajñāmevāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ |
prājño hyavāpya dharmārthau śaknoti sukhamedhitum || 56 ||
[Analyze grammar]

divasenaiva tatkuryādyena rātrau sukhaṃ vaset |
aṣṭamāsena tatkuryādyena varṣāḥ sukhaṃ vaset || 57 ||
[Analyze grammar]

pūrve vayasi tatkuryādyena vṛddhaḥ sukhaṃ vaset |
yāvajjīvena tatkuryādyena pretya sukhaṃ vaset || 58 ||
[Analyze grammar]

jīrṇamannaṃ praśaṃsanti bhāryāṃ ca gatayauvanām |
śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam || 59 ||
[Analyze grammar]

dhanenādharmalabdhena yacchidramapidhīyate |
asaṃvṛtaṃ tadbhavati tato'nyadavadīryate || 60 ||
[Analyze grammar]

gururātmavatāṃ śāstā śāstā rājā durātmanām |
atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ || 61 ||
[Analyze grammar]

ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām |
prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca || 62 ||
[Analyze grammar]

dvijātipūjābhirato dātā jñātiṣu cārjavī |
kṣatriyaḥ svargabhāgrājaṃściraṃ pālayate mahīm || 63 ||
[Analyze grammar]

suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣāstrayaḥ |
śūraśca kṛtavidyaśca yaśca jānāti sevitum || 64 ||
[Analyze grammar]

buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata |
tāni jaṅghājaghanyāni bhārapratyavarāṇi ca || 65 ||
[Analyze grammar]

duryodhane ca śakunau mūḍhe duḥśāsane tathā |
karṇe caiśvaryamādhāya kathaṃ tvaṃ bhūtimicchasi || 66 ||
[Analyze grammar]

sarvairguṇairupetāśca pāṇḍavā bharatarṣabha |
pitṛvattvayi vartante teṣu vartasva putravat || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: