Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
jāgrato dahyamānasya yatkāryamanupaśyasi |
tadbrūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ || 1 ||
[Analyze grammar]

tvaṃ māṃ yathāvadvidura praśādhi prajñāpūrvaṃ sarvamajātaśatroḥ |
yanmanyase pathyamadīnasattva śreyaskaraṃ brūhi tadvai kurūṇām || 2 ||
[Analyze grammar]

pāpāśaṅkī pāpamevānupaśyanpṛcchāmi tvāṃ vyākulenātmanāham |
kave tanme brūhi sarvaṃ yathāvanmanīṣitaṃ sarvamajātaśatroḥ || 3 ||
[Analyze grammar]

vidura uvāca |
śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam |
apṛṣṭastasya tadbrūyādyasya necchetparābhavam || 4 ||
[Analyze grammar]

tasmādvakṣyāmi te rājanbhavamicchankurūnprati |
vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me || 5 ||
[Analyze grammar]

mithyopetāni karmāṇi sidhyeyuryāni bhārata |
anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ || 6 ||
[Analyze grammar]

tathaiva yogavihitaṃ na sidhyetkarma yannṛpa |
upāyayuktaṃ medhāvī na tatra glapayenmanaḥ || 7 ||
[Analyze grammar]

anubandhānavekṣeta sānubandheṣu karmasu |
saṃpradhārya ca kurvīta na vegena samācaret || 8 ||
[Analyze grammar]

anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām |
utthānamātmanaścaiva dhīraḥ kurvīta vā na vā || 9 ||
[Analyze grammar]

yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye |
kośe janapade daṇḍe na sa rājye'vatiṣṭhate || 10 ||
[Analyze grammar]

yastvetāni pramāṇāni yathoktānyanupaśyati |
yukto dharmārthayorjñāne sa rājyamadhigacchati || 11 ||
[Analyze grammar]

na rājyaṃ prāptamityeva vartitavyamasāṃpratam |
śriyaṃ hyavinayo hanti jarā rūpamivottamam || 12 ||
[Analyze grammar]

bhakṣyottamapraticchannaṃ matsyo baḍiśamāyasam |
rūpābhipātī grasate nānubandhamavekṣate || 13 ||
[Analyze grammar]

yacchakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamecca yat |
hitaṃ ca pariṇāme yattadadyaṃ bhūtimicchatā || 14 ||
[Analyze grammar]

vanaspaterapakvāni phalāni pracinoti yaḥ |
sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati || 15 ||
[Analyze grammar]

yastu pakvamupādatte kāle pariṇataṃ phalam |
phalādrasaṃ sa labhate bījāccaiva phalaṃ punaḥ || 16 ||
[Analyze grammar]

yathā madhu samādatte rakṣanpuṣpāṇi ṣaṭpadaḥ |
tadvadarthānmanuṣyebhya ādadyādavihiṃsayā || 17 ||
[Analyze grammar]

puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet |
mālākāra ivārāme na yathāṅgārakārakaḥ || 18 ||
[Analyze grammar]

kiṃ nu me syādidaṃ kṛtvā kiṃ nu me syādakurvataḥ |
iti karmāṇi saṃcintya kuryādvā puruṣo na vā || 19 ||
[Analyze grammar]

anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ |
kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ || 20 ||
[Analyze grammar]

kāṃścidarthānnaraḥ prājño laghumūlānmahāphalān |
kṣipramārabhate kartuṃ na vighnayati tādṛśān || 21 ||
[Analyze grammar]

ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibanniva |
āsīnamapi tūṣṇīkamanurajyanti taṃ prajāḥ || 22 ||
[Analyze grammar]

cakṣuṣā manasā vācā karmaṇā ca caturvidham |
prasādayati lokaṃ yaḥ taṃ loko'nuprasīdati || 23 ||
[Analyze grammar]

yasmāttrasyanti bhūtāni mṛgavyādhānmṛgā iva |
sāgarāntāmapi mahīṃ labdhvā sa parihīyate || 24 ||
[Analyze grammar]

pitṛpaitāmahaṃ rājyaṃ prāptavānsvena tejasā |
vāyurabhramivāsādya bhraṃśayatyanaye sthitaḥ || 25 ||
[Analyze grammar]

dharmamācarato rājñaḥ sadbhiścaritamāditaḥ |
vasudhā vasusaṃpūrṇā vardhate bhūtivardhanī || 26 ||
[Analyze grammar]

atha saṃtyajato dharmamadharmaṃ cānutiṣṭhataḥ |
pratisaṃveṣṭate bhūmiragnau carmāhitaṃ yathā || 27 ||
[Analyze grammar]

ya eva yatnaḥ kriyate pararāṣṭrāvamardane |
sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane || 28 ||
[Analyze grammar]

dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet |
dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate || 29 ||
[Analyze grammar]

apyunmattātpralapato bālācca parisarpataḥ |
sarvataḥ sāramādadyādaśmabhya iva kāñcanam || 30 ||
[Analyze grammar]

suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ |
saṃcinvandhīra āsīta śilāhārī śilaṃ yathā || 31 ||
[Analyze grammar]

gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ |
cāraiḥ paśyanti rājānaścakṣurbhyāmitare janāḥ || 32 ||
[Analyze grammar]

bhūyāṃsaṃ labhate kleśaṃ yā gaurbhavati durduhā |
atha yā suduhā rājannaiva tāṃ vinayantyapi || 33 ||
[Analyze grammar]

yadataptaṃ praṇamati na tatsaṃtāpayantyapi |
yacca svayaṃ nataṃ dāru na tatsaṃnāmayantyapi || 34 ||
[Analyze grammar]

etayopamayā dhīraḥ saṃnameta balīyase |
indrāya sa praṇamate namate yo balīyase || 35 ||
[Analyze grammar]

parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ |
patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ || 36 ||
[Analyze grammar]

satyena rakṣyate dharmo vidyā yogena rakṣyate |
mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate || 37 ||
[Analyze grammar]

mānena rakṣyate dhānyamaśvānrakṣatyanukramaḥ |
abhīkṣṇadarśanādgāvaḥ striyo rakṣyāḥ kucelataḥ || 38 ||
[Analyze grammar]

na kulaṃ vṛttahīnasya pramāṇamiti me matiḥ |
antyeṣvapi hi jātānāṃ vṛttameva viśiṣyate || 39 ||
[Analyze grammar]

ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye |
sukhe saubhāgyasatkāre tasya vyādhiranantakaḥ || 40 ||
[Analyze grammar]

akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt |
akāle mantrabhedācca yena mādyenna tatpibet || 41 ||
[Analyze grammar]

vidyāmado dhanamadastṛtīyo'bhijano madaḥ |
ete madāvaliptānāmeta eva satāṃ damāḥ || 42 ||
[Analyze grammar]

asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana |
manyante santamātmānamasantamapi viśrutam || 43 ||
[Analyze grammar]

gatirātmavatāṃ santaḥ santa eva satāṃ gatiḥ |
asatāṃ ca gatiḥ santo na tvasantaḥ satāṃ gatiḥ || 44 ||
[Analyze grammar]

jitā sabhā vastravatā samāśā gomatā jitā |
adhvā jito yānavatā sarvaṃ śīlavatā jitam || 45 ||
[Analyze grammar]

śīlaṃ pradhānaṃ puruṣe tadyasyeha praṇaśyati |
na tasya jīvitenārtho na dhanena na bandhubhiḥ || 46 ||
[Analyze grammar]

āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram |
lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha || 47 ||
[Analyze grammar]

saṃpannataramevānnaṃ daridrā bhuñjate sadā |
kṣutsvādutāṃ janayati sā cāḍhyeṣu sudurlabhā || 48 ||
[Analyze grammar]

prāyeṇa śrīmatāṃ loke bhoktuṃ śaktirna vidyate |
daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate || 49 ||
[Analyze grammar]

avṛttirbhayamantyānāṃ madhyānāṃ maraṇādbhayam |
uttamānāṃ tu martyānāmavamānātparaṃ bhayam || 50 ||
[Analyze grammar]

aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ |
aiśvaryamadamatto hi nāpatitvā vibudhyate || 51 ||
[Analyze grammar]

indriyairindriyārtheṣu vartamānairanigrahaiḥ |
tairayaṃ tāpyate loko nakṣatrāṇi grahairiva || 52 ||
[Analyze grammar]

yo jitaḥ pañcavargeṇa sahajenātmakarśinā |
āpadastasya vardhante śuklapakṣa ivoḍurāṭ || 53 ||
[Analyze grammar]

avijitya ya ātmānamamātyānvijigīṣate |
amitrānvājitāmātyaḥ so'vaśaḥ parihīyate || 54 ||
[Analyze grammar]

ātmānameva prathamaṃ deśarūpeṇa yo jayet |
tato'mātyānamitrāṃśca na moghaṃ vijigīṣate || 55 ||
[Analyze grammar]

vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu |
parīkṣyakāriṇaṃ dhīramatyantaṃ śrīrniṣevate || 56 ||
[Analyze grammar]

rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ |
tairapramattaḥ kuśalaḥ sadaśvairdāntaiḥ sukhaṃ yāti rathīva dhīraḥ || 57 ||
[Analyze grammar]

etānyanigṛhītāni vyāpādayitumapyalam |
avidheyā ivādāntā hayāḥ pathi kusārathim || 58 ||
[Analyze grammar]

anarthamarthataḥ paśyannarthaṃ caivāpyanarthataḥ |
indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham || 59 ||
[Analyze grammar]

dharmārthau yaḥ parityajya syādindriyavaśānugaḥ |
śrīprāṇadhanadārebhya kṣipraṃ sa parihīyate || 60 ||
[Analyze grammar]

arthānāmīśvaro yaḥ syādindriyāṇāmanīśvaraḥ |
indriyāṇāmanaiśvaryādaiśvaryādbhraśyate hi saḥ || 61 ||
[Analyze grammar]

ātmanātmānamanvicchenmanobuddhīndriyairyataiḥ |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ || 62 ||
[Analyze grammar]

kṣudrākṣeṇeva jālena jhaṣāvapihitāvubhau |
kāmaśca rājankrodhaśca tau prajñānaṃ vilumpataḥ || 63 ||
[Analyze grammar]

samavekṣyeha dharmārthau saṃbhārānyo'dhigacchati |
sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukhamedhate || 64 ||
[Analyze grammar]

yaḥ pañcābhyantarāñśatrūnavijitya matikṣayān |
jigīṣati ripūnanyānripavo'bhibhavanti tam || 65 ||
[Analyze grammar]

dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ |
indriyāṇāmanīśatvādrājāno rājyavibhramaiḥ || 66 ||
[Analyze grammar]

asaṃtyāgātpāpakṛtāmapāpāṃstulyo daṇḍaḥ spṛśate miśrabhāvāt |
śuṣkeṇārdraṃ dahyate miśrabhāvāttasmātpāpaiḥ saha saṃdhiṃ na kuryāt || 67 ||
[Analyze grammar]

nijānutpatataḥ śatrūnpañca pañcaprayojanān |
yo mohānna nigṛhṇāti tamāpadgrasate naram || 68 ||
[Analyze grammar]

anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā |
damaḥ satyamanāyāso na bhavanti durātmanām || 69 ||
[Analyze grammar]

ātmajñānamanāyāsastitikṣā dharmanityatā |
vākcaiva guptā dānaṃ ca naitānyantyeṣu bhārata || 70 ||
[Analyze grammar]

ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān |
vaktā pāpamupādatte kṣamamāṇo vimucyate || 71 ||
[Analyze grammar]

hiṃsā balamasādhūnāṃ rājñāṃ daṇḍavidhirbalam |
śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam || 72 ||
[Analyze grammar]

vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ |
arthavacca vicitraṃ ca na śakyaṃ bahu bhāṣitum || 73 ||
[Analyze grammar]

abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā |
saiva durbhāṣitā rājannanarthāyopapadyate || 74 ||
[Analyze grammar]

saṃrohati śarairviddhaṃ vanaṃ paraśunā hatam |
vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam || 75 ||
[Analyze grammar]

karṇinālīkanārācā nirharanti śarīrataḥ |
vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ || 76 ||
[Analyze grammar]

vāksāyakā vadanānniṣpatanti yairāhataḥ śocati rātryahāni |
parasya nāmarmasu te patanti tānpaṇḍito nāvasṛjetpareṣu || 77 ||
[Analyze grammar]

yasmai devāḥ prayacchanti puruṣāya parābhavam |
buddhiṃ tasyāpakarṣanti so'pācīnāni paśyati || 78 ||
[Analyze grammar]

buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite |
anayo nayasaṃkāśo hṛdayānnāpasarpati || 79 ||
[Analyze grammar]

seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata |
pāṇḍavānāṃ virodhena na caināmavabudhyase || 80 ||
[Analyze grammar]

rājā lakṣaṇasaṃpannastrailokyasyāpi yo bhavet |
śiṣyaste śāsitā so'stu dhṛtarāṣṭra yudhiṣṭhiraḥ || 81 ||
[Analyze grammar]

atīva sarvānputrāṃste bhāgadheyapuraskṛtaḥ |
tejasā prajñayā caiva yukto dharmārthatattvavit || 82 ||
[Analyze grammar]

ānṛśaṃsyādanukrośādyo'sau dharmabhṛtāṃ varaḥ |
gauravāttava rājendra bahūnkleśāṃstitikṣati || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 34

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: