Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīmasena uvāca |
tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase |
adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam || 1 ||
[Analyze grammar]

asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam |
duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite || 2 ||
[Analyze grammar]

yaiṣā nartanaśālā vai matsyarājena kāritā |
divātra kanyā nṛtyanti rātrau yānti yathāgṛham || 3 ||
[Analyze grammar]

tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam |
tatrāsya darśayiṣyāmi pūrvapretānpitāmahān || 4 ||
[Analyze grammar]

yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam |
kuryāstathā tvaṃ kalyāṇi yathā saṃnihito bhavet || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā tau kathayitvā tu bāṣpamutsṛjya duḥkhitau |
rātriśeṣaṃ tadatyugraṃ dhārayāmāsaturhṛdā || 6 ||
[Analyze grammar]

tasyāṃ rātryāṃ vyatītāyāṃ prātarutthāya kīcakaḥ |
gatvā rājakulāyaiva draupadīmidamabravīt || 7 ||
[Analyze grammar]

sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam |
na caivālabhathāstrāṇamabhipannā balīyasā || 8 ||
[Analyze grammar]

pravādena hi matsyānāṃ rājā nāmnāyamucyate |
ahameva hi matsyānāṃ rājā vai vāhinīpatiḥ || 9 ||
[Analyze grammar]

sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te |
ahnāya tava suśroṇi śataṃ niṣkāndadāmyaham || 10 ||
[Analyze grammar]

dāsīśataṃ ca te dadyāṃ dāsānāmapi cāparam |
rathaṃ cāśvatarīyuktamastu nau bhīru saṃgamaḥ || 11 ||
[Analyze grammar]

draupadyuvāca |
ekaṃ me samayaṃ tvadya pratipadyasva kīcaka |
na tvāṃ sakhā vā bhrātā vā jānīyātsaṃgataṃ mayā || 12 ||
[Analyze grammar]

avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām |
evaṃ me pratijānīhi tato'haṃ vaśagā tava || 13 ||
[Analyze grammar]

kīcaka uvāca |
evametatkariṣyāmi yathā suśroṇi bhāṣase |
eko bhadre gamiṣyāmi śūnyamāvasathaṃ tava || 14 ||
[Analyze grammar]

samāgamārthaṃ rambhoru tvayā madanamohitaḥ |
yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ || 15 ||
[Analyze grammar]

draupadyuvāca |
yadidaṃ nartanāgāraṃ matsyarājena kāritam |
divātra kanyā nṛtyanti rātrau yānti yathāgṛham || 16 ||
[Analyze grammar]

tamisre tatra gacchethā gandharvāstanna jānate |
tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tamarthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha |
divasārdhaṃ samabhavanmāsenaiva samaṃ nṛpa || 18 ||
[Analyze grammar]

kīcako'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ |
sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān || 19 ||
[Analyze grammar]

gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ |
alaṃcakāra so''tmānaṃ satvaraḥ kāmamohitaḥ || 20 ||
[Analyze grammar]

tasya tatkurvataḥ karma kālo dīrgha ivābhavat |
anucintayataścāpi tāmevāyatalocanām || 21 ||
[Analyze grammar]

āsīdabhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ |
nirvāṇakāle dīpasya vartīmiva didhakṣataḥ || 22 ||
[Analyze grammar]

kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ |
nājānāddivasaṃ yāntaṃ cintayānaḥ samāgamam || 23 ||
[Analyze grammar]

tatastu draupadī gatvā tadā bhīmaṃ mahānase |
upātiṣṭhata kalyāṇī kauravyaṃ patimantikāt || 24 ||
[Analyze grammar]

tamuvāca sukeśāntā kīcakasya mayā kṛtaḥ |
saṃgamo nartanāgāre yathāvocaḥ paraṃtapa || 25 ||
[Analyze grammar]

śūnyaṃ sa nartanāgāramāgamiṣyati kīcakaḥ |
eko niśi mahābāho kīcakaṃ taṃ niṣūdaya || 26 ||
[Analyze grammar]

taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam |
gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava || 27 ||
[Analyze grammar]

darpācca sūtaputro'sau gandharvānavamanyate |
taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara || 28 ||
[Analyze grammar]

aśru duḥkhābhibhūtāyā mama mārjasva bhārata |
ātmanaścaiva bhadraṃ te kuru mānaṃ kulasya ca || 29 ||
[Analyze grammar]

bhīmasena uvāca |
svāgataṃ te varārohe yanmā vedayase priyam |
na hyasya kaṃcidicchāmi sahāyaṃ varavarṇini || 30 ||
[Analyze grammar]

yā me prītistvayākhyātā kīcakasya samāgame |
hatvā hiḍimbaṃ sā prītirmamāsīdvaravarṇini || 31 ||
[Analyze grammar]

satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te |
kīcakaṃ nihaniṣyāmi vṛtraṃ devapatiryathā || 32 ||
[Analyze grammar]

taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam |
atha cedavabhotsyanti haṃsye matsyānapi dhruvam || 33 ||
[Analyze grammar]

tato duryodhanaṃ hatvā pratipatsye vasuṃdharām |
kāmaṃ matsyamupāstāṃ hi kuntīputro yudhiṣṭhiraḥ || 34 ||
[Analyze grammar]

draupadyuvāca |
yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho |
nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya || 35 ||
[Analyze grammar]

bhīmasena uvāca |
evametatkariṣyāmi yathā tvaṃ bhīru bhāṣase |
adṛśyamānastasyādya tamasvinyāmanindite || 36 ||
[Analyze grammar]

nāgo bilvamivākramya pothayiṣyāmyahaṃ śiraḥ |
alabhyāmicchatastasya kīcakasya durātmanaḥ || 37 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bhīmo'tha prathamaṃ gatvā rātrau channa upāviśat |
mṛgaṃ haririvādṛśyaḥ pratyākāṅkṣatsa kīcakam || 38 ||
[Analyze grammar]

kīcakaścāpyalaṃkṛtya yathākāmamupāvrajat |
tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā || 39 ||
[Analyze grammar]

manyamānaḥ sa saṃketamāgāraṃ prāviśacca tam |
praviśya ca sa tadveśma tamasā saṃvṛtaṃ mahat || 40 ||
[Analyze grammar]

pūrvāgataṃ tatastatra bhīmamapratimaujasam |
ekāntamāsthitaṃ cainamāsasāda sudurmatiḥ || 41 ||
[Analyze grammar]

śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat |
jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha || 42 ||
[Analyze grammar]

upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ |
harṣonmathitacittātmā smayamāno'bhyabhāṣata || 43 ||
[Analyze grammar]

prāpitaṃ te mayā vittaṃ bahurūpamanantakam |
tatsarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ || 44 ||
[Analyze grammar]

nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ |
suvāsā darśanīyaśca nānyo'sti tvādṛśaḥ pumān || 45 ||
[Analyze grammar]

bhīmasena uvāca |
diṣṭyā tvaṃ darśanīyo'si diṣṭyātmānaṃ praśaṃsasi |
īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit || 46 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā taṃ mahābāhurbhīmo bhīmaparākramaḥ |
samutpatya ca kaunteyaḥ prahasya ca narādhamam |
bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu || 47 ||
[Analyze grammar]

sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ |
ākṣipya keśānvegena bāhvorjagrāha pāṇḍavam || 48 ||
[Analyze grammar]

bāhuyuddhaṃ tayorāsītkruddhayornarasiṃhayoḥ |
vasante vāśitāhetorbalavadgajayoriva || 49 ||
[Analyze grammar]

īṣadāgalitaṃ cāpi krodhāccalapadaṃ sthitam |
kīcako balavānbhīmaṃ jānubhyāmākṣipadbhuvi || 50 ||
[Analyze grammar]

pātito bhuvi bhīmastu kīcakena balīyasā |
utpapātātha vegena daṇḍāhata ivoragaḥ || 51 ||
[Analyze grammar]

spardhayā ca balonmattau tāvubhau sūtapāṇḍavau |
niśīthe paryakarṣetāṃ balinau niśi nirjane || 52 ||
[Analyze grammar]

tatastadbhavanaśreṣṭhaṃ prākampata muhurmuhuḥ |
balavaccāpi saṃkruddhāvanyonyaṃ tāvagarjatām || 53 ||
[Analyze grammar]

talābhyāṃ tu sa bhīmena vakṣasyabhihato balī |
kīcako roṣasaṃtaptaḥ padānna calitaḥ padam || 54 ||
[Analyze grammar]

muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham |
balādahīyata tadā sūto bhīmabalārditaḥ || 55 ||
[Analyze grammar]

taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ |
vakṣasyānīya vegena mamanthainaṃ vicetasam || 56 ||
[Analyze grammar]

krodhāviṣṭo viniḥśvasya punaścainaṃ vṛkodaraḥ |
jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam || 57 ||
[Analyze grammar]

gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ |
śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam || 58 ||
[Analyze grammar]

tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ |
kāye praveśayāmāsa paśoriva pinākadhṛk || 59 ||
[Analyze grammar]

taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam |
kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ || 60 ||
[Analyze grammar]

uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ |
paśyainamehi pāñcāli kāmuko'yaṃ yathā kṛtaḥ || 61 ||
[Analyze grammar]

tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam |
āmantrya draupadīṃ kṛṣṇāṃ kṣipramāyānmahānasam || 62 ||
[Analyze grammar]

kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā |
prahṛṣṭā gatasaṃtāpā sabhāpālānuvāca ha || 63 ||
[Analyze grammar]

kīcako'yaṃ hataḥ śete gandharvaiḥ patibhirmama |
parastrīkāmasaṃmattaḥ samāgacchata paśyata || 64 ||
[Analyze grammar]

tacchrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ |
sahasaiva samājagmurādāyolkāḥ sahasraśaḥ || 65 ||
[Analyze grammar]

tato gatvātha tadveśma kīcakaṃ vinipātitam |
gatāsuṃ dadṛśurbhūmau rudhireṇa samukṣitam || 66 ||
[Analyze grammar]

kvāsya grīvā kva caraṇau kva pāṇī kva śirastathā |
iti sma taṃ parīkṣante gandharveṇa hataṃ tadā || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: