Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminkāle samāgamya sarve tatrāsya bāndhavāḥ |
ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ || 1 ||
[Analyze grammar]

sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam |
tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam || 2 ||
[Analyze grammar]

pothitaṃ bhīmasenena tamindreṇeva dānavam |
saṃskārayitumicchanto bahirnetuṃ pracakramuḥ || 3 ||
[Analyze grammar]

dadṛśuste tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ |
adūrādanavadyāṅgīṃ stambhamāliṅgya tiṣṭhatīm || 4 ||
[Analyze grammar]

samaveteṣu sūteṣu tānuvācopakīcakaḥ |
hanyatāṃ śīghramasatī yatkṛte kīcako hataḥ || 5 ||
[Analyze grammar]

atha vā neha hantavyā dahyatāṃ kāminā saha |
mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā || 6 ||
[Analyze grammar]

tato virāṭamūcuste kīcako'syāḥ kṛte hataḥ |
sahādyānena dahyeta tadanujñātumarhasi || 7 ||
[Analyze grammar]

parākramaṃ tu sūtānāṃ matvā rājānvamodata |
sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate || 8 ||
[Analyze grammar]

tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām |
momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam || 9 ||
[Analyze grammar]

tatastu tāṃ samāropya nibadhya ca sumadhyamām |
jagmurudyamya te sarve śmaśānamabhitastadā || 10 ||
[Analyze grammar]

hriyamāṇā tu sā rājansūtaputrairaninditā |
prākrośannāthamicchantī kṛṣṇā nāthavatī satī || 11 ||
[Analyze grammar]

draupadyuvāca |
jayo jayanto vijayo jayatseno jayadbalaḥ |
te me vācaṃ vijānantu sūtaputrā nayanti mām || 12 ||
[Analyze grammar]

yeṣāṃ jyātalanirghoṣo visphūrjitamivāśaneḥ |
vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām || 13 ||
[Analyze grammar]

rathaghoṣaśca balavāngandharvāṇāṃ yaśasvinām |
te me vācaṃ vijānantu sūtaputrā nayanti mām || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasyāstāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ |
śrutvaivābhyapatadbhīmaḥ śayanādavicārayan || 15 ||
[Analyze grammar]

bhīmasena uvāca |
ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām |
tasmātte sūtaputrebhyo na bhayaṃ bhīru vidyate || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā sa mahābāhurvijajṛmbhe jighāṃsayā |
tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca |
advāreṇābhyavaskandya nirjagāma bahistadā || 17 ||
[Analyze grammar]

sa bhīmasenaḥ prākārādārujya tarasā drumam |
śmaśānābhimukhaḥ prāyādyatra te kīcakā gatāḥ || 18 ||
[Analyze grammar]

sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī |
pragṛhyābhyadravatsūtāndaṇḍapāṇirivāntakaḥ || 19 ||
[Analyze grammar]

ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ |
bhūmau nipatitā vṛkṣāḥ saṃghaśastatra śerate || 20 ||
[Analyze grammar]

taṃ siṃhamiva saṃkruddhaṃ dṛṣṭvā gandharvamāgatam |
vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ || 21 ||
[Analyze grammar]

tamantakamivāyāntaṃ gandharvaṃ prekṣya te tadā |
didhakṣantastadā jyeṣṭhaṃ bhrātaraṃ hyupakīcakāḥ |
parasparamathocuste viṣādabhayakampitāḥ || 22 ||
[Analyze grammar]

gandharvo balavāneti kruddha udyamya pādapam |
sairandhrī mucyatāṃ śīghraṃ mahanno bhayamāgatam || 23 ||
[Analyze grammar]

te tu dṛṣṭvā tamāviddhaṃ bhīmasenena pādapam |
vimucya draupadīṃ tatra prādravannagaraṃ prati || 24 ||
[Analyze grammar]

dravatastāṃstu saṃprekṣya sa vajrī dānavāniva |
śataṃ pañcādhikaṃ bhīmaḥ prāhiṇodyamasādanam || 25 ||
[Analyze grammar]

tata āśvāsayatkṛṣṇāṃ pravimucya viśāṃ pate |
uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm |
aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ || 26 ||
[Analyze grammar]

evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam |
praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava |
anyenāhaṃ gamiṣyāmi virāṭasya mahānasam || 27 ||
[Analyze grammar]

pañcādhikaṃ śataṃ tacca nihataṃ tatra bhārata |
mahāvanamiva chinnaṃ śiśye vigalitadrumam || 28 ||
[Analyze grammar]

evaṃ te nihatā rājañśataṃ pañca ca kīcakāḥ |
sa ca senāpatiḥ pūrvamityetatsūtaṣaṭśatam || 29 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ narā nāryaśca saṃgatāḥ |
vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: