Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīmasena uvāca |
dhigastu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca |
yatte raktau purā bhūtvā pāṇī kṛtakiṇāvubhau || 1 ||
[Analyze grammar]

sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat |
tatra māṃ dharmarājastu kaṭākṣeṇa nyavārayat |
tadahaṃ tasya vijñāya sthita evāsmi bhāmini || 2 ||
[Analyze grammar]

yacca rāṣṭrātpracyavanaṃ kurūṇāmavadhaśca yaḥ |
suyodhanasya karṇasya śakuneḥ saubalasya ca || 3 ||
[Analyze grammar]

duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ |
tanme dahati kalyāṇi hṛdi śalyamivārpitam |
mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate || 4 ||
[Analyze grammar]

imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ |
śṛṇuyādyadi kalyāṇi kṛtsnaṃ jahyātsa jīvitam || 5 ||
[Analyze grammar]

dhanaṃjayo vā suśroṇi yamau vā tanumadhyame |
lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum || 6 ||
[Analyze grammar]

sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane |
valmīkabhūtaṃ śāmyantamanvapadyata bhāminī || 7 ||
[Analyze grammar]

nāḍāyanī cendrasenā rūpeṇa yadi te śrutā |
patimanvacaradvṛddhaṃ purā varṣasahasriṇam || 8 ||
[Analyze grammar]

duhitā janakasyāpi vaidehī yadi te śrutā |
patimanvacaratsītā mahāraṇyanivāsinam || 9 ||
[Analyze grammar]

rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā |
kliśyamānāpi suśroṇī rāmamevānvapadyata || 10 ||
[Analyze grammar]

lopāmudrā tathā bhīru vayorūpasamanvitā |
agastyamanvayāddhitvā kāmānsarvānamānuṣān || 11 ||
[Analyze grammar]

yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ |
tathā tvamapi kalyāṇi sarvaiḥ samuditā guṇaiḥ || 12 ||
[Analyze grammar]

mādīrghaṃ kṣama kālaṃ tvaṃ māsamadhyardhasaṃmitam |
pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi || 13 ||
[Analyze grammar]

draupadyuvāca |
ārtayaitanmayā bhīma kṛtaṃ bāṣpavimokṣaṇam |
apārayantyā duḥkhāni na rājānamupālabhe || 14 ||
[Analyze grammar]

vimuktena vyatītena bhīmasena mahābala |
pratyupasthitakālasya kāryasyānantaro bhava || 15 ||
[Analyze grammar]

mameha bhīma kaikeyī rūpābhibhavaśaṅkayā |
nityamudvijate rājā kathaṃ neyādimāmiti || 16 ||
[Analyze grammar]

tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ |
kīcako'yaṃ suduṣṭātmā sadā prārthayate hi mām || 17 ||
[Analyze grammar]

tamahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca |
abruvaṃ kāmasaṃmūḍhamātmānaṃ rakṣa kīcaka || 18 ||
[Analyze grammar]

gandharvāṇāmahaṃ bhāryā pañcānāṃ mahiṣī priyā |
te tvāṃ nihanyurdurdharṣāḥ śūrāḥ sāhasakāriṇaḥ || 19 ||
[Analyze grammar]

evamuktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha |
nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite || 20 ||
[Analyze grammar]

śataṃ sahasramapi vā gandharvāṇāmahaṃ raṇe |
samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam || 21 ||
[Analyze grammar]

ityukte cābruvaṃ sūtaṃ kāmāturamahaṃ punaḥ |
na tvaṃ pratibalasteṣāṃ gandharvāṇāṃ yaśasvinām || 22 ||
[Analyze grammar]

dharme sthitāsmi satataṃ kulaśīlasamanvitā |
necchāmi kaṃcidvadhyantaṃ tena jīvasi kīcaka || 23 ||
[Analyze grammar]

evamuktaḥ sa duṣṭātmā prahasya svanavattadā |
na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati || 24 ||
[Analyze grammar]

pāpātmā pāpabhāvaśca kāmarāgavaśānugaḥ |
avinītaśca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ |
darśane darśane hanyāttathā jahyāṃ ca jīvitam || 25 ||
[Analyze grammar]

taddharme yatamānānāṃ mahāndharmo naśiṣyati |
samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati || 26 ||
[Analyze grammar]

bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā |
prajāyāṃ rakṣyamāṇāyāmātmā bhavati rakṣitaḥ || 27 ||
[Analyze grammar]

vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam |
kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt || 28 ||
[Analyze grammar]

paśyato dharmarājasya kīcako māṃ padāvadhīt |
tava caiva samakṣaṃ vai bhīmasena mahābala || 29 ||
[Analyze grammar]

tvayā hyahaṃ paritrātā tasmādghorājjaṭāsurāt |
jayadrathaṃ tathaiva tvamajaiṣīrbhrātṛbhiḥ saha || 30 ||
[Analyze grammar]

jahīmamapi pāpaṃ tvaṃ yo'yaṃ māmavamanyate |
kīcako rājavāllabhyācchokakṛnmama bhārata || 31 ||
[Analyze grammar]

tamevaṃ kāmasaṃmattaṃ bhindhi kumbhamivāśmani |
yo nimittamanarthānāṃ bahūnāṃ mama bhārata || 32 ||
[Analyze grammar]

taṃ cejjīvantamādityaḥ prātarabhyudayiṣyati |
viṣamāloḍya pāsyāmi mā kīcakavaśaṃ gamam |
śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ || 33 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā prārudatkṛṣṇā bhīmasyoraḥ samāśritā |
bhīmaśca tāṃ pariṣvajya mahatsāntvaṃ prayujya ca |
kīcakaṃ manasāgacchatsṛkkiṇī parisaṃlihan || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: