Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
karmāṇyuktāni yuṣmābhiryāni tāni kariṣyatha |
mama cāpi yathābuddhi rucitāni viniścayāt || 1 ||
[Analyze grammar]

purohito'yamasmākamagnihotrāṇi rakṣatu |
sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane || 2 ||
[Analyze grammar]

indrasenamukhāśceme rathānādāya kevalān |
yāntu dvāravatīṃ śīghramiti me vartate matiḥ || 3 ||
[Analyze grammar]

imāśca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ |
pāñcālāneva gacchantu sūdapaurogavaiḥ saha || 4 ||
[Analyze grammar]

sarvairapi ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ |
gatā hyasmānapākīrya sarve dvaitavanāditi || 5 ||
[Analyze grammar]

dhaumya uvāca |
vidite cāpi vaktavyaṃ suhṛdbhiranurāgataḥ |
ato'hamapi vakṣyāmi hetumātraṃ nibodhata || 6 ||
[Analyze grammar]

hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ |
yathā rājakulaṃ prāpya caranpreṣyo na riṣyati || 7 ||
[Analyze grammar]

durvasaṃ tveva kauravyā jānatā rājaveśmani |
amānitaiḥ sumānārhā ajñātaiḥ parivatsaram || 8 ||
[Analyze grammar]

diṣṭadvāro labheddvāraṃ na ca rājasu viśvaset |
tadevāsanamanvicchedyatra nābhiṣajetparaḥ || 9 ||
[Analyze grammar]

nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham |
ārohetsaṃmato'smīti sa rājavasatiṃ vaset || 10 ||
[Analyze grammar]

atha yatrainamāsīnaṃ śaṅkeranduṣṭacāriṇaḥ |
na tatropaviśejjātu sa rājavasatiṃ vaset || 11 ||
[Analyze grammar]

na cānuśiṣyedrājānamapṛcchantaṃ kadācana |
tūṣṇīṃ tvenamupāsīta kāle samabhipūjayan || 12 ||
[Analyze grammar]

asūyanti hi rājāno janānanṛtavādinaḥ |
tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā || 13 ||
[Analyze grammar]

naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana |
antaḥpuracarā ye ca dveṣṭi yānahitāśca ye || 14 ||
[Analyze grammar]

vidite cāsya kurvīta kāryāṇi sulaghūnyapi |
evaṃ vicarato rājño na kṣatirjāyate kvacit || 15 ||
[Analyze grammar]

yatnāccopacaredenamagnivaddevavacca ha |
anṛtenopacīrṇo hi hiṃsyādenamasaṃśayam || 16 ||
[Analyze grammar]

yacca bhartānuyuñjīta tadevābhyanuvartayet |
pramādamavahelāṃ ca kopaṃ ca parivarjayet || 17 ||
[Analyze grammar]

samarthanāsu sarvāsu hitaṃ ca priyameva ca |
saṃvarṇayettadevāsya priyādapi hitaṃ vadet || 18 ||
[Analyze grammar]

anukūlo bhaveccāsya sarvārtheṣu kathāsu ca |
apriyaṃ cāhitaṃ yatsyāttadasmai nānuvarṇayet || 19 ||
[Analyze grammar]

nāhamasya priyo'smīti matvā seveta paṇḍitaḥ |
apramattaśca yattaśca hitaṃ kuryātpriyaṃ ca yat || 20 ||
[Analyze grammar]

nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset |
svasthānānna vikampeta sa rājavasatiṃ vaset || 21 ||
[Analyze grammar]

dakṣiṇaṃ vātha vāmaṃ vā pārśvamāsīta paṇḍitaḥ |
rakṣiṇāṃ hyāttaśastrāṇāṃ sthānaṃ paścādvidhīyate |
nityaṃ vipratiṣiddhaṃ tu purastādāsanaṃ mahat || 22 ||
[Analyze grammar]

na ca saṃdarśane kiṃcitpravṛddhamapi saṃjapet |
api hyetaddaridrāṇāṃ vyalīkasthānamuttamam || 23 ||
[Analyze grammar]

na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet |
yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam || 24 ||
[Analyze grammar]

śūro'smīti na dṛptaḥ syādbuddhimāniti vā punaḥ |
priyamevācaranrājñaḥ priyo bhavati bhogavān || 25 ||
[Analyze grammar]

aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ |
apramatto bhavedrājñaḥ priyeṣu ca hiteṣu ca || 26 ||
[Analyze grammar]

yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ |
kastasya manasāpīcchedanarthaṃ prājñasaṃmataḥ || 27 ||
[Analyze grammar]

na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet |
sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarecchanaiḥ || 28 ||
[Analyze grammar]

hāsyavastuṣu cāpyasya vartamāneṣu keṣucit |
nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset || 29 ||
[Analyze grammar]

na cātidhairyeṇa caredgurutāṃ hi vrajettathā |
smitaṃ tu mṛdupūrveṇa darśayeta prasādajam || 30 ||
[Analyze grammar]

lābhe na harṣayedyastu na vyathedyo'vamānitaḥ |
asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset || 31 ||
[Analyze grammar]

rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā |
amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam || 32 ||
[Analyze grammar]

pragṛhītaśca yo'mātyo nigṛhītaśca kāraṇaiḥ |
na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ || 33 ||
[Analyze grammar]

pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ |
upajīvī bhavedrājño viṣaye cāpi yo vaset || 34 ||
[Analyze grammar]

amātyo hi balādbhoktuṃ rājānaṃ prārthayettu yaḥ |
na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam || 35 ||
[Analyze grammar]

śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet |
viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā || 36 ||
[Analyze grammar]

amlāno balavāñśūraśchāyevānapagaḥ sadā |
satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset || 37 ||
[Analyze grammar]

anyasminpreṣyamāṇe tu purastādyaḥ samutpatet |
ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset || 38 ||
[Analyze grammar]

uṣṇe vā yadi vā śīte rātrau vā yadi vā divā |
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset || 39 ||
[Analyze grammar]

yo vai gṛhebhyaḥ pravasanpriyāṇāṃ nānusaṃsmaret |
duḥkhena sukhamanvicchetsa rājavasatiṃ vaset || 40 ||
[Analyze grammar]

samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset |
mantraṃ na bahudhā kuryādevaṃ rājñaḥ priyo bhavet || 41 ||
[Analyze grammar]

na karmaṇi niyuktaḥ sandhanaṃ kiṃcidupaspṛśet |
prāpnoti hi harandravyaṃ bandhanaṃ yadi vā vadham || 42 ||
[Analyze grammar]

yānaṃ vastramalaṃkāraṃ yaccānyatsaṃprayacchati |
tadeva dhārayennityamevaṃ priyataro bhavet || 43 ||
[Analyze grammar]

saṃvatsaramimaṃ tāta tathāśīlā bubhūṣavaḥ |
atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha || 44 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anuśiṣṭāḥ sma bhadraṃ te naitadvaktāsti kaścana |
kuntīmṛte mātaraṃ no viduraṃ ca mahāmatim || 45 ||
[Analyze grammar]

yadevānantaraṃ kāryaṃ tadbhavānkartumarhati |
tāraṇāyāsya duḥkhasya prasthānāya jayāya ca || 46 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastato rājñā dhaumyo'tha dvijasattamaḥ |
akarodvidhivatsarvaṃ prasthāne yadvidhīyate || 47 ||
[Analyze grammar]

teṣāṃ samidhya tānagnīnmantravacca juhāva saḥ |
samṛddhivṛddhilābhāya pṛthivīvijayāya ca || 48 ||
[Analyze grammar]

agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān |
yājñasenīṃ puraskṛtya ṣaḍevātha pravavrajuḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: