Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ tvaṃ nakula kurvāṇastatra tāta cariṣyasi |
sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ || 1 ||
[Analyze grammar]

nakula uvāca |
aśvabandho bhaviṣyāmi virāṭanṛpateraham |
granthiko nāma nāmnāhaṃ karmaitatsupriyaṃ mama || 2 ||
[Analyze grammar]

kuśalo'smyaśvaśikṣāyāṃ tathaivāśvacikitsite |
priyāśca satataṃ me'śvāḥ kururāja yathā tava || 3 ||
[Analyze grammar]

ye māmāmantrayiṣyanti virāṭanagare janāḥ |
tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sahadeva kathaṃ tasya samīpe vihariṣyasi |
kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi || 5 ||
[Analyze grammar]

sahadeva uvāca |
gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ |
pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām || 6 ||
[Analyze grammar]

tantipāla iti khyāto nāmnā viditamastu te |
nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ || 7 ||
[Analyze grammar]

ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā |
tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate || 8 ||
[Analyze grammar]

lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam |
tatsarvaṃ me suviditamanyaccāpi mahīpate || 9 ||
[Analyze grammar]

vṛṣabhānapi jānāmi rājanpūjitalakṣaṇān |
yeṣāṃ mūtramupāghrāya api vandhyā prasūyate || 10 ||
[Analyze grammar]

so'hamevaṃ cariṣyāmi prītiratra hi me sadā |
na ca māṃ vetsyati parastatte rocatu pārthiva || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
iyaṃ tu naḥ priyā bhāryā prāṇebhyo'pi garīyasī |
māteva paripālyā ca pūjyā jyeṣṭheva ca svasā || 12 ||
[Analyze grammar]

kena sma karmaṇā kṛṣṇā draupadī vicariṣyati |
na hi kiṃcidvijānāti karma kartuṃ yathā striyaḥ || 13 ||
[Analyze grammar]

sukumārī ca bālā ca rājaputrī yaśasvinī |
pativratā mahābhāgā kathaṃ nu vicariṣyati || 14 ||
[Analyze grammar]

mālyagandhānalaṃkārānvastrāṇi vividhāni ca |
etānyevābhijānāti yato jātā hi bhāminī || 15 ||
[Analyze grammar]

draupadyuvāca |
sairandhryo'rakṣitā loke bhujiṣyāḥ santi bhārata |
naivamanyāḥ striyo yānti iti lokasya niścayaḥ || 16 ||
[Analyze grammar]

sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi |
ātmaguptā cariṣyāmi yanmāṃ tvamanupṛcchasi || 17 ||
[Analyze grammar]

sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm |
sā rakṣiṣyati māṃ prāptāṃ mā te bhūdduḥkhamīdṛśam || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet |
na pāpamabhijānāsi sādhu sādhvīvrate sthitā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: