Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
te vīrā baddhanistriṃśāstatāyudhakalāpinaḥ |
baddhagodhāṅgulitrāṇāḥ kālindīmabhito yayuḥ || 1 ||
[Analyze grammar]

tataste dakṣiṇaṃ tīramanvagacchanpadātayaḥ |
vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ || 2 ||
[Analyze grammar]

vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ |
uttareṇa daśārṇāṃste pāñcālāndakṣiṇena tu || 3 ||
[Analyze grammar]

antareṇa yakṛllomāñśūrasenāṃśca pāṇḍavāḥ |
lubdhā bruvāṇā matsyasya viṣayaṃ prāviśanvanāt || 4 ||
[Analyze grammar]

tato janapadaṃ prāpya kṛṣṇā rājānamabravīt |
paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca || 5 ||
[Analyze grammar]

vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati |
vasāmeha parāṃ rātriṃ balavānme pariśramaḥ || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata |
rājadhānyāṃ nivatsyāmo vimuktāśca vanāditaḥ || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tāmādāyārjunastūrṇaṃ draupadīṃ gajarāḍiva |
saṃprāpya nagarābhyāśamavatārayadarjunaḥ || 8 ||
[Analyze grammar]

sa rājadhānīṃ saṃprāpya kaunteyo'rjunamabravīt |
kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam || 9 ||
[Analyze grammar]

sāyudhāśca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi |
samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ || 10 ||
[Analyze grammar]

tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ |
ekasminnapi vijñāte pratijñātaṃ hi nastathā || 11 ||
[Analyze grammar]

arjuna uvāca |
iyaṃ kūṭe manuṣyendra gahanā mahatī śamī |
bhīmaśākhā durārohā śmaśānasya samīpataḥ || 12 ||
[Analyze grammar]

na cāpi vidyate kaścinmanuṣya iha pārthiva |
utpathe hi vane jātā mṛgavyālaniṣevite || 13 ||
[Analyze grammar]

samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati |
evamatra yathājoṣaṃ vihariṣyāma bhārata || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram |
pracakrame nidhānāya śastrāṇāṃ bharatarṣabha || 15 ||
[Analyze grammar]

yena devānmanuṣyāṃśca sarpāṃścaikaratho'jayat |
sphītāñjanapadāṃścānyānajayatkurunandanaḥ || 16 ||
[Analyze grammar]

tadudāraṃ mahāghoṣaṃ sapatnagaṇasūdanam |
apajyamakarotpārtho gāṇḍīvamabhayaṃkaram || 17 ||
[Analyze grammar]

yena vīraḥ kurukṣetramabhyarakṣatparaṃtapaḥ |
amuñcaddhanuṣastasya jyāmakṣayyāṃ yudhiṣṭhiraḥ || 18 ||
[Analyze grammar]

pāñcālānyena saṃgrāme bhīmaseno'jayatprabhuḥ |
pratyaṣedhadbahūnekaḥ sapatnāṃścaiva digjaye || 19 ||
[Analyze grammar]

niśamya yasya visphāraṃ vyadravanta raṇe pare |
parvatasyeva dīrṇasya visphoṭamaśaneriva || 20 ||
[Analyze grammar]

saindhavaṃ yena rājānaṃ parāmṛṣata cānagha |
jyāpāśaṃ dhanuṣastasya bhīmaseno'vatārayat || 21 ||
[Analyze grammar]

ajayatpaścimāmāśāṃ dhanuṣā yena pāṇḍavaḥ |
tasya maurvīmapākarṣacchūraḥ saṃkrandano yudhi || 22 ||
[Analyze grammar]

dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayatprabhuḥ |
apajyamakarodvīraḥ sahadevastadāyudham || 23 ||
[Analyze grammar]

khaḍgāṃśca pītāndīrghāṃśca kalāpāṃśca mahādhanān |
vipāṭhānkṣuradhārāṃśca dhanurbhirnidadhuḥ saha || 24 ||
[Analyze grammar]

tāmupāruhya nakulo dhanūṃṣi nidadhatsvayam |
yāni tasyāvakāśāni dṛḍharūpāṇyamanyata || 25 ||
[Analyze grammar]

yatra cāpaśyata sa vai tiro varṣāṇi varṣati |
tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata || 26 ||
[Analyze grammar]

śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ |
vivarjayiṣyanti narā dūrādeva śamīmimām |
ābaddhaṃ śavamatreti gandhamāghrāya pūtikam || 27 ||
[Analyze grammar]

aśītiśatavarṣeyaṃ mātā na iti vādinaḥ |
kuladharmo'yamasmākaṃ pūrvairācarito'pi ca |
samāsajānā vṛkṣe'sminniti vai vyāharanti te || 28 ||
[Analyze grammar]

ā gopālāvipālebhya ācakṣāṇāḥ paraṃtapāḥ |
ājagmurnagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ || 29 ||
[Analyze grammar]

jayo jayanto vijayo jayatseno jayadbalaḥ |
iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ || 30 ||
[Analyze grammar]

tato yathāpratijñābhiḥ prāviśannagaraṃ mahat |
ajñātacaryāṃ vatsyanto rāṣṭre varṣaṃ trayodaśam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: