Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uktaṃ bhagavatā janma rāmādīnāṃ pṛthakpṛthak |
prasthānakāraṇaṃ brahmañśrotumicchāmi kathyatām || 1 ||
[Analyze grammar]

kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau |
prasthāpitau vanaṃ brahma maithilī ca yaśasvinī || 2 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
jātaputro daśarathaḥ prītimānabhavannṛpaḥ |
kriyāratirdharmaparaḥ satataṃ vṛddhasevitā || 3 ||
[Analyze grammar]

krameṇa cāsya te putrā vyavardhanta mahaujasaḥ |
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ || 4 ||
[Analyze grammar]

caritabrahmacaryāste kṛtadārāśca pārthiva |
yadā tadā daśarathaḥ prītimānabhavatsukhī || 5 ||
[Analyze grammar]

jyeṣṭho rāmo'bhavatteṣāṃ ramayāmāsa hi prajāḥ |
manoharatayā dhīmānpiturhṛdayatoṣaṇaḥ || 6 ||
[Analyze grammar]

tataḥ sa rājā matimānmatvātmānaṃ vayo'dhikam |
mantrayāmāsa sacivairdharmajñaiśca purohitaiḥ || 7 ||
[Analyze grammar]

abhiṣekāya rāmasya yauvarājyena bhārata |
prāptakālaṃ ca te sarve menire mantrisattamāḥ || 8 ||
[Analyze grammar]

lohitākṣaṃ mahābāhuṃ mattamātaṅgagāminam |
dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam || 9 ||
[Analyze grammar]

dīpyamānaṃ śriyā vīraṃ śakrādanavamaṃ bale |
pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau || 10 ||
[Analyze grammar]

sarvānuraktaprakṛtiṃ sarvavidyāviśāradam |
jitendriyamamitrāṇāmapi dṛṣṭimanoharam || 11 ||
[Analyze grammar]

niyantāramasādhūnāṃ goptāraṃ dharmacāriṇām |
dhṛtimantamanādhṛṣyaṃ jetāramaparājitam || 12 ||
[Analyze grammar]

putraṃ rājā daśarathaḥ kausalyānandavardhanam |
saṃdṛśya paramāṃ prītimagacchatkurunandana || 13 ||
[Analyze grammar]

cintayaṃśca mahātejā guṇānrāmasya vīryavān |
abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam || 14 ||
[Analyze grammar]

adya puṣyo niśi brahmanpuṇyaṃ yogamupaiṣyati |
saṃbhārāḥ saṃbhriyantāṃ me rāmaścopanimantryatām || 15 ||
[Analyze grammar]

iti tadrājavacanaṃ pratiśrutyātha mantharā |
kaikeyīmabhigamyedaṃ kāle vacanamabravīt || 16 ||
[Analyze grammar]

adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat |
āśīviṣastvāṃ saṃkruddhaścaṇḍo daśati durbhage || 17 ||
[Analyze grammar]

subhagā khalu kausalyā yasyāḥ putro'bhiṣekṣyate |
kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk || 18 ||
[Analyze grammar]

sā tadvacanamājñāya sarvābharaṇabhūṣitā |
vedīvilagnamadhyeva bibhratī rūpamuttamam || 19 ||
[Analyze grammar]

vivikte patimāsādya hasantīva śucismitā |
praṇayaṃ vyañjayantīva madhuraṃ vākyamabravīt || 20 ||
[Analyze grammar]

satyapratijña yanme tvaṃ kāmamekaṃ nisṛṣṭavān |
upākuruṣva tadrājaṃstasmānmucyasva saṃkaṭāt || 21 ||
[Analyze grammar]

rājovāca |
varaṃ dadāni te hanta tadgṛhāṇa yadicchasi |
avadhyo vadhyatāṃ ko'dya vadhyaḥ ko'dya vimucyatām || 22 ||
[Analyze grammar]

dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ |
brāhmaṇasvādihānyatra yatkiṃcidvittamasti me || 23 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sā tadvacanamājñāya parigṛhya narādhipam |
ātmano balamājñāya tata enamuvāca ha || 24 ||
[Analyze grammar]

ābhiṣecanikaṃ yatte rāmārthamupakalpitam |
bharatastadavāpnotu vanaṃ gacchatu rāghavaḥ || 25 ||
[Analyze grammar]

sa tadrājā vacaḥ śrutvā vipriyaṃ dāruṇodayam |
duḥkhārto bharataśreṣṭha na kiṃcidvyājahāra ha || 26 ||
[Analyze grammar]

tatastathoktaṃ pitaraṃ rāmo vijñāya vīryavān |
vanaṃ pratasthe dharmātmā rājā satyo bhavatviti || 27 ||
[Analyze grammar]

tamanvagacchallakṣmīvāndhanuṣmāṃllakṣmaṇastadā |
sītā ca bhāryā bhadraṃ te vaidehī janakātmajā || 28 ||
[Analyze grammar]

tato vanaṃ gate rāme rājā daśarathastadā |
samayujyata dehasya kālaparyāyadharmaṇā || 29 ||
[Analyze grammar]

rāmaṃ tu gatamājñāya rājānaṃ ca tathāgatam |
ānāyya bharataṃ devī kaikeyī vākyamabravīt || 30 ||
[Analyze grammar]

gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau |
gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam || 31 ||
[Analyze grammar]

tāmuvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam |
patiṃ hatvā kulaṃ cedamutsādya dhanalubdhayā || 32 ||
[Analyze grammar]

ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane |
sakāmā bhava me mātarityuktvā praruroda ha || 33 ||
[Analyze grammar]

sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau |
anvayādbhrātaraṃ rāmaṃ vinivartanalālasaḥ || 34 ||
[Analyze grammar]

kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ |
agre prasthāpya yānaiḥ sa śatrughnasahito yayau || 35 ||
[Analyze grammar]

vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ |
paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā || 36 ||
[Analyze grammar]

dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam |
tāpasānāmalaṃkāraṃ dhārayantaṃ dhanurdharam || 37 ||
[Analyze grammar]

visarjitaḥ sa rāmeṇa piturvacanakāriṇā |
nandigrāme'karodrājyaṃ puraskṛtyāsya pāduke || 38 ||
[Analyze grammar]

rāmastu punarāśaṅkya paurajānapadāgamam |
praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati || 39 ||
[Analyze grammar]

satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyamāśritaḥ |
nadīṃ godāvarīṃ ramyāmāśritya nyavasattadā || 40 ||
[Analyze grammar]

vasatastasya rāmasya tataḥ śūrpaṇakhākṛtam |
khareṇāsīnmahadvairaṃ janasthānanivāsinā || 41 ||
[Analyze grammar]

rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ |
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām || 42 ||
[Analyze grammar]

dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau |
cakre kṣemaṃ punardhīmāndharmāraṇyaṃ sa rāghavaḥ || 43 ||
[Analyze grammar]

hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ |
yayau nikṛttanāsoṣṭhī laṅkāṃ bhrāturniveśanam || 44 ||
[Analyze grammar]

tato rāvaṇamabhyetya rākṣasī duḥkhamūrchitā |
papāta pādayorbhrātuḥ saṃśuṣkarudhirānanā || 45 ||
[Analyze grammar]

tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ |
utpapātāsanātkruddho dantairdantānupaspṛśan || 46 ||
[Analyze grammar]

svānamātyānvisṛjyātha vivikte tāmuvāca saḥ |
kenāsyevaṃ kṛtā bhadre māmacintyāvamanya ca || 47 ||
[Analyze grammar]

kaḥ śūlaṃ tīkṣṇamāsādya sarvagātrairniṣevate |
kaḥ śirasyagnimādāya viśvastaḥ svapate sukham || 48 ||
[Analyze grammar]

āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ |
siṃhaṃ kesariṇaṃ kaśca daṃṣṭrāsu spṛśya tiṣṭhati || 49 ||
[Analyze grammar]

ityevaṃ bruvatastasya srotobhyastejaso'rciṣaḥ |
niścerurdahyato rātrau vṛkṣasyeva svarandhrataḥ || 50 ||
[Analyze grammar]

tasya tatsarvamācakhyau bhaginī rāmavikramam |
kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam || 51 ||
[Analyze grammar]

sa niścitya tataḥ kṛtyaṃ svasāramupasāntvya ca |
ūrdhvamācakrame rājā vidhāya nagare vidhim || 52 ||
[Analyze grammar]

trikūṭaṃ samatikramya kālaparvatameva ca |
dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim || 53 ||
[Analyze grammar]

tamatītyātha gokarṇamabhyagacchaddaśānanaḥ |
dayitaṃ sthānamavyagraṃ śūlapāṇermahātmanaḥ || 54 ||
[Analyze grammar]

tatrābhyagacchanmārīcaṃ pūrvāmātyaṃ daśānanaḥ |
purā rāmabhayādeva tāpasyaṃ samupāśritam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 261

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: