Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tato brahmarṣayaḥ siddhā devarājarṣayastathā |
havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ || 1 ||
[Analyze grammar]

agniruvāca |
yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ |
avadhyo varadānena kṛto bhagavatā purā || 2 ||
[Analyze grammar]

sa bādhate prajāḥ sarvā viprakārairmahābalaḥ |
tato nastrātu bhagavannānyastrātā hi vidyate || 3 ||
[Analyze grammar]

brahmovāca |
na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso |
vihitaṃ tatra yatkāryamabhitastasya nigrahe || 4 ||
[Analyze grammar]

tadarthamavatīrṇo'sau manniyogāccaturbhujaḥ |
viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitatkariṣyati || 5 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
pitāmahastatasteṣāṃ saṃnidhau vākyamabravīt |
sarvairdevagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale || 6 ||
[Analyze grammar]

viṣṇoḥ sahāyānṛkṣīṣu vānarīṣu ca sarvaśaḥ |
janayadhvaṃ sutānvīrānkāmarūpabalānvitān || 7 ||
[Analyze grammar]

tato bhāgānubhāgena devagandharvadānavāḥ |
avatartuṃ mahīṃ sarve rañjayāmāsurañjasā || 8 ||
[Analyze grammar]

teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ |
śaśāsa varado devo devakāryārthasiddhaye || 9 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ |
mantharā mānuṣe loke kubjā samabhavattadā || 10 ||
[Analyze grammar]

śakraprabhṛtayaścaiva sarve te surasattamāḥ |
vānararkṣavarastrīṣu janayāmāsurātmajān |
te'nvavartanpitṝnsarve yaśasā ca balena ca || 11 ||
[Analyze grammar]

bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ |
vajrasaṃhananāḥ sarve sarve caughabalāstathā || 12 ||
[Analyze grammar]

kāmavīryadharāścaiva sarve yuddhaviśāradāḥ |
nāgāyutasamaprāṇā vāyuvegasamā jave |
yatrecchakanivāsāśca kecidatra vanaukasaḥ || 13 ||
[Analyze grammar]

evaṃ vidhāya tatsarvaṃ bhagavāṃllokabhāvanaḥ |
mantharāṃ bodhayāmāsa yadyatkāryaṃ yathā yathā || 14 ||
[Analyze grammar]

sā tadvacanamājñāya tathā cakre manojavā |
itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 260

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: