Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
mārīcastvatha saṃbhrānto dṛṣṭvā rāvaṇamāgatam |
pūjayāmāsa satkāraiḥ phalamūlādibhistathā || 1 ||
[Analyze grammar]

viśrāntaṃ cainamāsīnamanvāsīnaḥ sa rākṣasaḥ |
uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam || 2 ||
[Analyze grammar]

na te prakṛtimānvarṇaḥ kaccitkṣemaṃ pure tava |
kaccitprakṛtayaḥ sarvā bhajante tvāṃ yathā purā || 3 ||
[Analyze grammar]

kimihāgamane cāpi kāryaṃ te rākṣaseśvara |
kṛtamityeva tadviddhi yadyapi syātsuduṣkaram || 4 ||
[Analyze grammar]

śaśaṃsa rāvaṇastasmai tatsarvaṃ rāmaceṣṭitam |
mārīcastvabravīcchrutvā samāsenaiva rāvaṇam || 5 ||
[Analyze grammar]

alaṃ te rāmamāsādya vīryajño hyasmi tasya vai |
bāṇavegaṃ hi kastasya śaktaḥ soḍhuṃ mahātmanaḥ || 6 ||
[Analyze grammar]

pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ |
vināśamukhametatte kenākhyātaṃ durātmanā || 7 ||
[Analyze grammar]

tamuvācātha sakrodho rāvaṇaḥ paribhartsayan |
akurvato'smadvacanaṃ syānmṛtyurapi te dhruvam || 8 ||
[Analyze grammar]

mārīcaścintayāmāsa viśiṣṭānmaraṇaṃ varam |
avaśyaṃ maraṇe prāpte kariṣyāmyasya yanmatam || 9 ||
[Analyze grammar]

tatastaṃ pratyuvācātha mārīco rākṣaseśvaram |
kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmyavaśo'pi tat || 10 ||
[Analyze grammar]

tamabravīddaśagrīvo gaccha sītāṃ pralobhaya |
ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ || 11 ||
[Analyze grammar]

dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati |
apakrānte ca kākutsthe sītā vaśyā bhaviṣyati || 12 ||
[Analyze grammar]

tāmādāyāpaneṣyāmi tataḥ sa na bhaviṣyati |
bhāryāviyogāddurbuddhiretatsāhyaṃ kuruṣva me || 13 ||
[Analyze grammar]

ityevamukto mārīcaḥ kṛtvodakamathātmanaḥ |
rāvaṇaṃ purato yāntamanvagacchatsuduḥkhitaḥ || 14 ||
[Analyze grammar]

tatastasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ |
cakratustattathā sarvamubhau yatpūrvamantritam || 15 ||
[Analyze grammar]

rāvaṇastu yatirbhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk |
mṛgaśca bhūtvā mārīcastaṃ deśamupajagmatuḥ || 16 ||
[Analyze grammar]

darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk |
codayāmāsa tasyārthe sā rāmaṃ vidhicoditā || 17 ||
[Analyze grammar]

rāmastasyāḥ priyaṃ kurvandhanurādāya satvaraḥ |
rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā || 18 ||
[Analyze grammar]

sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān |
anvadhāvanmṛgaṃ rāmo rudrastārāmṛgaṃ yathā || 19 ||
[Analyze grammar]

so'ntarhitaḥ punastasya darśanaṃ rākṣaso vrajan |
cakarṣa mahadadhvānaṃ rāmastaṃ bubudhe tataḥ || 20 ||
[Analyze grammar]

niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān |
amoghaṃ śaramādāya jaghāna mṛgarūpiṇam || 21 ||
[Analyze grammar]

sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā |
hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha || 22 ||
[Analyze grammar]

śuśrāva tasya vaidehī tatastāṃ karuṇāṃ giram |
sā prādravadyataḥ śabdastāmuvācātha lakṣmaṇaḥ || 23 ||
[Analyze grammar]

alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati |
muhūrtāddrakṣyase rāmamāgataṃ taṃ śucismite || 24 ||
[Analyze grammar]

ityuktvā sā prarudatī paryaśaṅkata devaram |
hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam || 25 ||
[Analyze grammar]

sā taṃ paruṣamārabdhā vaktuṃ sādhvī pativratā |
naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā || 26 ||
[Analyze grammar]

apyahaṃ śastramādāya hanyāmātmānamātmanā |
pateyaṃ giriśṛṅgādvā viśeyaṃ vā hutāśanam || 27 ||
[Analyze grammar]

rāmaṃ bhartāramutsṛjya na tvahaṃ tvāṃ kathaṃcana |
nihīnamupatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā || 28 ||
[Analyze grammar]

etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ |
pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ |
sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ || 29 ||
[Analyze grammar]

etasminnantare rakṣo rāvaṇaḥ pratyadṛśyata |
abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ |
yativeṣapraticchanno jihīrṣustāmaninditām || 30 ||
[Analyze grammar]

sā tamālakṣya saṃprāptaṃ dharmajñā janakātmajā |
nimantrayāmāsa tadā phalamūlāśanādibhiḥ || 31 ||
[Analyze grammar]

avamanya sa tatsarvaṃ svarūpaṃ pratipadya ca |
sāntvayāmāsa vaidehīmiti rākṣasapuṃgavaḥ || 32 ||
[Analyze grammar]

sīte rākṣasarājo'haṃ rāvaṇo nāma viśrutaḥ |
mama laṅkā purī nāmnā ramyā pāre mahodadheḥ || 33 ||
[Analyze grammar]

tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha |
bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam || 34 ||
[Analyze grammar]

evamādīni vākyāni śrutvā sītātha jānakī |
pidhāya karṇau suśroṇī maivamityabravīdvacaḥ || 35 ||
[Analyze grammar]

prapateddyauḥ sanakṣatrā pṛthivī śakalībhavet |
śaityamagniriyānnāhaṃ tyajeyaṃ raghunandanam || 36 ||
[Analyze grammar]

kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram |
upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet || 37 ||
[Analyze grammar]

kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm |
lobhaṃ sauvīrake kuryānnārī kāciditi smare || 38 ||
[Analyze grammar]

iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ |
tāmanudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat || 39 ||
[Analyze grammar]

bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām |
mūrdhajeṣu nijagrāha khamupācakrame tataḥ || 40 ||
[Analyze grammar]

tāṃ dadarśa tadā gṛdhro jaṭāyurgirigocaraḥ |
rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 262

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: