Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

aṣṭāvakra uvāca |
atrograsenasamiteṣu rājansamāgateṣvapratimeṣu rājasu |
na vai vivitsāntaramasti vādināṃ mahājale haṃsaninādināmiva || 1 ||
[Analyze grammar]

na me'dya vakṣyasyativādimāninglahaṃ prapannaḥ saritāmivāgamaḥ |
hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin || 2 ||
[Analyze grammar]

bandyuvāca |
vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam |
padāhatasyeva śiro'bhihatya nādaṣṭo vai mokṣyase tannibodha || 3 ||
[Analyze grammar]

yo vai darpātsaṃhananopapannaḥ sudurbalaḥ parvatamāvihanti |
tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ || 4 ||
[Analyze grammar]

sarve rājño maithilasya mainākasyeva parvatāḥ |
nikṛṣṭabhūtā rājāno vatsā anaduho yathā || 5 ||
[Analyze grammar]

lomaśa uvāca |
aṣṭāvakraḥ samitau garjamāno jātakrodho bandinamāha rājan |
ukte vākye cottaraṃ me bravīhi vākyasya cāpyuttaraṃ te bravīmi || 6 ||
[Analyze grammar]

bandyuvāca |
eka evāgnirbahudhā samidhyate ekaḥ sūryaḥ sarvamidaṃ prabhāsate |
eko vīro devarājo nihantā yamaḥ pitṝṇāmīśvaraścaika eva || 7 ||
[Analyze grammar]

aṣṭāvakra uvāca |
dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataśca |
dvāvaśvinau dve ca rathasya cakre bhāryāpatī dvau vihitau vidhātrā || 8 ||
[Analyze grammar]

bandyuvāca |
triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti |
adhvaryavastriṣavaṇāni tanvate trayo lokāstrīṇi jyotīṃṣi cāhuḥ || 9 ||
[Analyze grammar]

aṣṭāvakra uvāca |
catuṣṭayaṃ brāhmaṇānāṃ niketaṃ catvāro yuktā yajñamimaṃ vahanti |
diśaścatasraścaturaśca varṇāścatuṣpadā gaurapi śaśvaduktā || 10 ||
[Analyze grammar]

bandyuvāca |
pañcāgnayaḥ pañcapadā ca paṅktiryajñāḥ pañcaivāpyatha pañcendriyāṇi |
dṛṣṭā vede pañcacūḍāśca pañca loke khyātaṃ pañcanadaṃ ca puṇyam || 11 ||
[Analyze grammar]

aṣṭāvakra uvāca |
ṣaḍādhāne dakṣiṇāmāhureke ṣaḍeveme ṛtavaḥ kālacakram |
ṣaḍindriyāṇyuta ṣaṭkṛttikāśca ṣaṭsādyaskāḥ sarvavedeṣu dṛṣṭāḥ || 12 ||
[Analyze grammar]

bandyuvāca |
sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratumekaṃ vahanti |
saptarṣayaḥ sapta cāpyarhaṇāni saptatantrī prathitā caiva vīṇā || 13 ||
[Analyze grammar]

aṣṭāvakra uvāca |
aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī |
aṣṭau vasūñśuśruma devatāsu yūpaścāṣṭāsrirvihitaḥ sarvayajñaḥ || 14 ||
[Analyze grammar]

bandyuvāca |
navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhurnavayogaṃ visargam |
navākṣarā bṛhatī saṃpradiṣṭā navayogo gaṇanāmeti śaśvat || 15 ||
[Analyze grammar]

aṣṭāvakra uvāca |
daśā daśoktāḥ puruṣasya loke sahasramāhurdaśa pūrṇaṃ śatāni |
daśaiva māsānbibhrati garbhavatyo daśerakā daśa dāśā daśārṇāḥ || 16 ||
[Analyze grammar]

bandyuvāca |
ekādaśaikādaśinaḥ paśūnāmekādaśaivātra bhavanti yūpāḥ |
ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ || 17 ||
[Analyze grammar]

aṣṭāvakra uvāca |
saṃvatsaraṃ dvādaśa māsamāhurjagatyāḥ pādo dvādaśaivākṣarāṇi |
dvādaśāhaḥ prākṛto yajña ukto dvādaśādityānkathayantīha viprāḥ || 18 ||
[Analyze grammar]

bandyuvāca |
trayodaśī tithiruktā mahogrā trayodaśadvīpavatī mahī ca || 19 ||
[Analyze grammar]

lomaśa uvāca |
etāvaduktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ |
trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ || 20 ||
[Analyze grammar]

tato mahānudatiṣṭhanninādastūṣṇīṃbhūtaṃ sūtaputraṃ niśamya |
adhomukhaṃ dhyānaparaṃ tadānīmaṣṭāvakraṃ cāpyudīryantameva || 21 ||
[Analyze grammar]

tasmiṃstathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ |
aṣṭāvakraṃ pūjayanto'bhyupeyurviprāḥ sarve prāñjalayaḥ pratītāḥ || 22 ||
[Analyze grammar]

aṣṭāvakra uvāca |
anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila |
tāneva dharmānayamadya bandī prāpnotu gṛhyāpsu nimajjayainam || 23 ||
[Analyze grammar]

bandyuvāca |
ahaṃ putro varuṇasyota rājñastatrāsa satraṃ dvādaśavārṣikaṃ vai |
satreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ || 24 ||
[Analyze grammar]

ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ |
aṣṭāvakraṃ pūjaye pūjanīyaṃ yasya hetorjanitāraṃ sameṣye || 25 ||
[Analyze grammar]

aṣṭāvakra uvāca |
viprāḥ samudrāmbhasi majjitāste vācā jitā medhayā āvidānāḥ |
tāṃ medhayā vācamathojjahāra yathā vācamavacinvanti santaḥ || 26 ||
[Analyze grammar]

agnirdahañjātavedāḥ satāṃ gṛhānvisarjayaṃstejasā na sma dhākṣīt |
bāleṣu putreṣu kṛpaṇaṃ vadatsu tathā vācamavacinvanti santaḥ || 27 ||
[Analyze grammar]

śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti |
hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācamimāṃ śṛṇoṣi || 28 ||
[Analyze grammar]

janaka uvāca |
śṛṇomi vācaṃ tava divyarūpāmamānuṣīṃ divyarūpo'si sākṣāt |
ajaiṣīryadbandinaṃ tvaṃ vivāde nisṛṣṭa eṣa tava kāmo'dya bandī || 29 ||
[Analyze grammar]

aṣṭāvakra uvāca |
nānena jīvatā kaścidartho me bandinā nṛpa |
pitā yadyasya varuṇo majjayainaṃ jalāśaye || 30 ||
[Analyze grammar]

bandyuvāca |
ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya |
imaṃ muhūrtaṃ pitaraṃ drakṣyate'yamaṣṭāvakraściranaṣṭaṃ kahoḍam || 31 ||
[Analyze grammar]

lomaśa uvāca |
tataste pūjitā viprā varuṇena mahātmanā |
udatiṣṭhanta te sarve janakasya samīpataḥ || 32 ||
[Analyze grammar]

kahoḍa uvāca |
ityarthamicchanti sutāñjanā janaka karmaṇā |
yadahaṃ nāśakaṃ kartuṃ tatputraḥ kṛtavānmama || 33 ||
[Analyze grammar]

utābalasya balavānuta bālasya paṇḍitaḥ |
uta vāviduṣo vidvānputro janaka jāyate || 34 ||
[Analyze grammar]

bandyuvāca |
śitena te paraśunā svayamevāntako nṛpa |
śirāṃsyapāharatvājau ripūṇāṃ bhadramastu te || 35 ||
[Analyze grammar]

mahadukthyaṃ gīyate sāma cāgryaṃ samyaksomaḥ pīyate cātra satre |
śucīnbhāgānpratijagṛhuśca hṛṣṭāḥ sākṣāddevā janakasyeha yajñe || 36 ||
[Analyze grammar]

lomaśa uvāca |
samutthiteṣvatha sarveṣu rājanvipreṣu teṣvadhikaṃ suprabheṣu |
anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī || 37 ||
[Analyze grammar]

aṣṭāvakraḥ pitaraṃ pūjayitvā saṃpūjito brāhmaṇaistairyathāvat |
pratyājagāmāśramameva cāgryaṃ jitvā bandiṃ sahito mātulena || 38 ||
[Analyze grammar]

atra kaunteya sahito bhrātṛbhistvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ |
puṇyānyanyāni śucikarmaikabhaktirmayā sārdhaṃ caritāsyājamīḍha || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: