Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

lomaśa uvāca |
eṣā madhuvilā rājansamaṅgā saṃprakāśate |
etatkardamilaṃ nāma bharatasyābhiṣecanam || 1 ||
[Analyze grammar]

alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ |
āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata || 2 ||
[Analyze grammar]

etadvinaśanaṃ kukṣau mainākasya nararṣabha |
aditiryatra putrārthaṃ tadannamapacatpurā || 3 ||
[Analyze grammar]

enaṃ parvatarājānamāruhya puruṣarṣabha |
ayaśasyāmasaṃśabdyāmalakṣmīṃ vyapanotsyatha || 4 ||
[Analyze grammar]

ete kanakhalā rājanṛṣīṇāṃ dayitā nagāḥ |
eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī || 5 ||
[Analyze grammar]

sanatkumāro bhagavānatra siddhimagātparām |
ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase || 6 ||
[Analyze grammar]

apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam |
tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa || 7 ||
[Analyze grammar]

āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate |
atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya || 8 ||
[Analyze grammar]

eṣa raibhyāśramaḥ śrīmānpāṇḍaveya prakāśate |
bhāradvājo yatra kaviryavakrīto vyanaśyata || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃyukto'bhavadṛṣirbharadvājaḥ pratāpavān |
kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata || 10 ||
[Analyze grammar]

etatsarvaṃ yathāvṛttaṃ śrotumicchāmi lomaśa |
karmabhirdevakalpānāṃ kīrtyamānairbhṛśaṃ rame || 11 ||
[Analyze grammar]

lomaśa uvāca |
bharadvājaśca raibhyaśca sakhāyau saṃbabhūvatuḥ |
tāvūṣaturihātyantaṃ prīyamāṇau vanāntare || 12 ||
[Analyze grammar]

raibhyasya tu sutāvāstāmarvāvasuparāvasū |
āsīdyavakrīḥ putrastu bharadvājasya bhārata || 13 ||
[Analyze grammar]

raibhyo vidvānsahāpatyastapasvī cetaro'bhavat |
tayoścāpyatulā prītirbālyātprabhṛti bhārata || 14 ||
[Analyze grammar]

yavakrīḥ pitaraṃ dṛṣṭvā tapasvinamasatkṛtam |
dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha || 15 ||
[Analyze grammar]

paryatapyata tejasvī manyunābhipariplutaḥ |
tapastepe tato ghoraṃ vedajñānāya pāṇḍava || 16 ||
[Analyze grammar]

susamiddhe mahatyagnau śarīramupatāpayan |
janayāmāsa saṃtāpamindrasya sumahātapāḥ || 17 ||
[Analyze grammar]

tata indro yavakrītamupagamya yudhiṣṭhira |
abravītkasya hetostvamāsthitastapa uttamam || 18 ||
[Analyze grammar]

yavakrīruvāca |
dvijānāmanadhītā vai vedāḥ suragaṇārcita |
pratibhāntviti tapye'hamidaṃ paramakaṃ tapaḥ || 19 ||
[Analyze grammar]

svādhyāyārthe samārambho mamāyaṃ pākaśāsana |
tapasā jñātumicchāmi sarvajñānāni kauśika || 20 ||
[Analyze grammar]

kālena mahatā vedāḥ śakyā gurumukhādvibho |
prāptuṃ tasmādayaṃ yatnaḥ paramo me samāsthitaḥ || 21 ||
[Analyze grammar]

indra uvāca |
amārga eṣa viprarṣe yena tvaṃ yātumicchasi |
kiṃ vighātena te vipra gacchādhīhi gurormukhāt || 22 ||
[Analyze grammar]

lomaśa uvāca |
evamuktvā gataḥ śakro yavakrīrapi bhārata |
bhūya evākarodyatnaṃ tapasyamitavikrama || 23 ||
[Analyze grammar]

ghoreṇa tapasā rājaṃstapyamāno mahātapāḥ |
saṃtāpayāmāsa bhṛśaṃ devendramiti naḥ śrutam || 24 ||
[Analyze grammar]

taṃ tathā tapyamānaṃ tu tapastīvraṃ mahāmunim |
upetya balabhiddevo vārayāmāsa vai punaḥ || 25 ||
[Analyze grammar]

aśakyo'rthaḥ samārabdho naitadbuddhikṛtaṃ tava |
pratibhāsyanti vai vedāstava caiva pituśca te || 26 ||
[Analyze grammar]

yavakrīruvāca |
na caitadevaṃ kriyate devarāja mamepsitam |
mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ || 27 ||
[Analyze grammar]

samiddhe'gnāvupakṛtyāṅgamaṅgaṃ hoṣyāmi vā maghavaṃstannibodha |
yadyetadevaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam || 28 ||
[Analyze grammar]

lomaśa uvāca |
niścayaṃ tamabhijñāya munestasya mahātmanaḥ |
prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān || 29 ||
[Analyze grammar]

tata indro'karodrūpaṃ brāhmaṇasya tapasvinaḥ |
anekaśatavarṣasya durbalasya sayakṣmaṇaḥ || 30 ||
[Analyze grammar]

yavakrītasya yattīrthamucitaṃ śaucakarmaṇi |
bhāgīrathyāṃ tatra setuṃ vālukābhiścakāra saḥ || 31 ||
[Analyze grammar]

yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ |
vālukābhistataḥ śakro gaṅgāṃ samabhipūrayan || 32 ||
[Analyze grammar]

vālukāmuṣṭimaniśaṃ bhāgīrathyāṃ vyasarjayat |
setumabhyārabhacchakro yavakrītaṃ nidarśayan || 33 ||
[Analyze grammar]

taṃ dadarśa yavakrīstu yatnavantaṃ nibandhane |
prahasaṃścābravīdvākyamidaṃ sa munipuṃgavaḥ || 34 ||
[Analyze grammar]

kimidaṃ vartate brahmankiṃ ca te ha cikīrṣitam |
atīva hi mahānyatnaḥ kriyate'yaṃ nirarthakaḥ || 35 ||
[Analyze grammar]

indra uvāca |
bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati |
kliśyate hi janastāta taramāṇaḥ punaḥ punaḥ || 36 ||
[Analyze grammar]

yavakrīruvāca |
nāyaṃ śakyastvayā baddhuṃ mahānoghaḥ kathaṃcana |
aśakyādvinivartasva śakyamarthaṃ samārabha || 37 ||
[Analyze grammar]

indra uvāca |
yathaiva bhavatā cedaṃ tapo vedārthamudyatam |
aśakyaṃ tadvadasmābhirayaṃ bhāraḥ samudyataḥ || 38 ||
[Analyze grammar]

yavakrīruvāca |
yathā tava nirartho'yamārambhastridaśeśvara |
tathā yadi mamāpīdaṃ manyase pākaśāsana || 39 ||
[Analyze grammar]

kriyatāṃ yadbhavecchakyaṃ mayā suragaṇeśvara |
varāṃśca me prayacchānyānyairanyānbhavitāsmyati || 40 ||
[Analyze grammar]

lomaśa uvāca |
tasmai prādādvarānindra uktavānyānmahātapāḥ |
pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ || 41 ||
[Analyze grammar]

yaccānyatkāṅkṣase kāmaṃ yavakrīrgamyatāmiti |
sa labdhakāmaḥ pitaramupetyātha tato'bravīt || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: